As per our theory, the Vedic Aryans had migrated from East to west. In our earlier book, we had assumed (based on second-hand information) that the Vedic Aryans, during the period of the Rigveda, were inhabitants of the Punjab...
Rig Veda
In the Rigveda we have evidence that there were certain stars in the sky ninety thousand years ago. They are described in detail. Since then, they have disappeared. Now science accepts that these stars were there ninety thousand years...
प्रथम ईश्वर को नमस्कार और प्रार्थना करके पश्चात् वेदों की उत्पत्ति का विषय लिखा जाता है, कि वेद किसने उत्पन्न किये हैं। (तस्माद् यज्ञात् सर्वहुतः) सत् जिसका कभी नाश नहीं होता, आनन्द जो सदा सुखस्वरूप और सबको सुख देनेवाला है, इत्यादि लक्षणों...
तत्र अज्ञातार्थज्ञापको वेदभागो विधिः । स च तादृशप्रयोजनवत् अर्थविधानेन अर्थवान् यादृशं च अर्थं प्रमाणान्तरेण अप्राप्तं विधत्ते यथा- “अग्निहोत्रं जुहुयात्स्वर्गकाम” इति विधिः मानान्तरेण अप्राप्तं स्वर्गप्रयोजनवद् होमं विधत्ते अग्निहोत्रहोमेन स्वर्गं भावयेत् इति वाक्यार्थबोधः ।
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥
Pages: 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130
अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । इह प्रजामिह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥१०,१८३.०१ अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् । उप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥१०,१८३.०२ अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः...
ऋग्वेदः - मण्डल १० [सूक्तं १०.१९०- १०.१९१] संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ ।
इळस्पदे समिध्यसे स नो वसून्या भर
ऋग्वेदः – मण्डल १-सूक्तं १.२ -मधुच्छन्दा वैश्वामित्रः – दे. १-३ वायुः, ४-६ इन्द्र-वायू, ७-९ मित्रा-वरुणौ। गायत्री वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः । तेषां॑ पाहि श्रु॒धी हवं॑ ॥१ वाय॑ उ॒क्थेभि॑र्जरंते॒ त्वामच्छा॑ जरि॒तारः॑ । सु॒तसो॑मा अह॒र्विदः॑ ॥२ वायो॒ तव॑ प्रपृंच॒ती धेना॑ जिगाति...
ऋग्वेदसंहिता सायणभाष्यम्- वेदप्राप्त्यर्थं तपोऽनुतिष्ठतः पुरुषान् स्वयंभूर्वेदपुरुषः प्राप्नोत् । तथा च श्रूयते-- अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्तदृषयोऽभवन्' (तै. आ. २. ९ ) इति । तथातीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वमित्यभिप्रेत्य स्मर्यते
ऋच् स्त्री ऋच्यते स्तूयतेऽनया ऋच–करण क्विप् । वेदमन्त्र भेदे “यत्रार्थवशेन पादव्यवस्थितिः सा ऋक्” जै० । “ऋचो यजूषि सामानि निगदामन्त्राः” कात्या० १, २, १, । “ऋगादयो निगदान्ताश्चत्वारोमन्त्राः । तत्रार्थवशेन वृत्त- वशेन बा यत्र पादव्यवस्था, सा ऋक् तत्र “समिधाग्निं दुवस्पत” इत्यादी...
ऋग्वेद पु० ऋच्यते स्तूयते ऋक् कर्म्म० । वेदभेदे । स च मन्त्र ब्राह्मणोभयात्मकः । तत्र मन्त्रसमूहात्मकः ऋक्शब्दे बक्ष्यमाणलक्षणर्गात्मकः संहितारूपो ग्रन्थः । तत्र दश मण्डलानि तत्राद्ये मण्डले २४ अनुवाकाः “अग्नि- मीले” इत्यादीनि आग्नेयानि १९१ सूक्तानि तानि शतर्चिकर्षिदृष्टानि अध्यायोपाकरणोत्सर्गयोर्विनियुक्तानि । द्वितीये शौनकगृत्समदर्षिदृष्टे...
भूमिमुपस्पृशेदग्न इळा नम इळा नम ऋषिभ्यो मन्त्र-कृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शंतमा भव सुमृळीका सरस्वति मा ते व्योम संदृशि ।। भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितु यदायुः ।। शं न इन्द्राग्नी भवतामवोभिर्गीर्भिर्मित्रावरुणा रातहव्या ।...