- इति वा इति – Iti Ba Iti Suktam – 10/119 - इति वा इति मे मनो गामश्वं सनुयामिति । कुवित्सोमस्यापामिति ॥१०,११९.०१ प्र वाता इव दोधत उन्मा पीता अयंसत । कुवित्सोमस्यापामिति ॥१०,११९.०२ उन्मा पीता अयंसत रथमश्वा इवाशवः । कुवित्सोमस्यापामिति ॥१०,११९.०३ उप मा मतिरस्थित वाश्रा पुत्रमिव प्रियम् । कुवित्सोमस्यापामिति ॥१०,११९.०४ अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् । कुवित्सोमस्यापामिति
- अपश्यं त्वा मनसा चेकितानं- Apasyam tva manasa chekitanam Suktam-10/183 - अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । इह प्रजामिह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥१०,१८३.०१ अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् । उप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥१०,१८३.०२ अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः ।
- अहं भुवं वसुनः- Aham Bhubam Basuna Suktam – 10/48-49 - १०,०४८.०१ अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः । १०,०४८.०१ मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥ १०,०४८.०२ अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि । १०,०४८.०२ अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने ॥ १०,०४८.०३
- अहं मनुरभवं – Aham Manu Suktam - अहं मनु…पश्यता मा ४,०२६.०१ अहं मनुरभवं सूर्यश्चाहं कक्षीवां ऋषिरस्मि विप्रः । ४,०२६.०१ अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा ॥ ४,०२६.०२ अहं भूमिमददामार्यायाहं वृष्टिं दाशुषे मर्त्याय । ४,०२६.०२ अहमपो अनयं वावशाना मम देवासो अनु केतमायन् ॥ ४,०२६.०३ अहं पुरो मन्दसानो व्यैरं
- अहं रुद्रेभि – Aham Rudrevi Suktam-10/125 - १०,१२५.०१ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । १०,१२५.०१ अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ १०,१२५.०२ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । १०,१२५.०२ अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ १०,१२५.०३ अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । १०,१२५.०३ तां मा
- अहश्च कृष्णमहरर्जुनं – Ahascha Krishnam Ahar Arjunam Suktam - ६,००९.०१ अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः । ६,००९.०१ वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥ ६,००९.०२ नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः । ६,००९.०२ कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा ॥ ६,००९.०३ स इत्तन्तुं स वि
- आ नो भद्राः – Aa no vadra Sukta - आ नो भद्राः १,०८९.०१ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । १,०८९.०१ देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥ १,०८९.०२ देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नो नि वर्तताम् । १,०८९.०२ देवानां सख्यमुप सेदिमा वयं देवा न आयुः
- ना सदासी न्नोसदासीत्त – Na sadasit na asadasit Suktam- 10/129 - नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् । किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥१०,१२९.०१ न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥१०,१२९.०२ तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् । तुच्छ्येनाभ्वपिहितं
- पतङ्गम् अक्तम् असुरस्य मायया सूक्तं-Patangam Aktam Asurashya Mayaya Suktam- 10/177 - पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥१०,१७७.०१ पतङ्गो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः । तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥१०,१७७.०२ अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
- मम द्विता राष्ट्रं – Mama Dvita Rastram Suktam. - ४,०४२.०१ मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः । ४,०४२.०१ क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥ ४,०४२.०२ अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त । ४,०४२.०२ क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥ ४,०४२.०३ अहमिन्द्रो वरुणस्ते
- सम्ऽसम् इत् युवसे वृषन् अग्ने – Sam samit yubase brisan agne: RV 10/191 - हे “वृषन् कामानां वर्षितः “अग्ने “अर्यः ईश्वरस्त्वम् ।' अर्यः स्वामिवैश्ययोः' (पा. सू. ३. १. १०३) इति यत्प्रत्ययान्तो निपातितः ।