A study of the Vedas is, indeed, insisted on in sundry passages of the Sanatsujātīya. But it is equally maintained, that the performance of the ceremonies laid down in the Vedas is not the true means of final emancipation....
Advaita Vedanta
नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्मचैतन्यमेकं
धर्मोधर्मोतिरूपद्वयमयति पृथग्भूय मायावशेन ।
धर्मस्तत्रानुभूतस्सकलविषयिणी सर्वकार्यानुकूला
शक्तिश्चेच्छादिरूपा भवति गुणगणश्चाश्रयस्त्वेक एव
अहमात्मा साक्षी, केवलः, चिन्मात्रस्वरूपः नाज्ञानं, नापि तत्कार्यः किंतु, नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयं ब्रह्मैवाहमस्मीति अभॆदॆनावस्थानं समाधिः तत्र च अन्तस्समाधिना दृग्दृश्यविवॆकॆ, बहिस्समाधिना ब्रह्मसर्गविवॆकॆ च दृढॆ जातॆ, तॆन विवॆकद्वयेनायं गलितदॆहाभिमानः विज्ञातपरमात्मतत्वश्च भूयात्
घटे भिन्ने यथाऽऽकाश आकाशः स्याद् यथा पुरा। एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः-मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः। तन्मनः सृजते माया ततो जीवस्य संसृतिः-
आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो
भज गोविन्दं भज गोवन्दं भज गोविन्दं मूढमते।
संप्राप्ते संनिहिते काले न हि न हि रक्षति डुकृञ्करणे
अहमानन्दसत्यादिलक्षणः केवलः शिवः।
सदानन्दादिरूपं यत्तेनाहमचलोऽद्वयः-एकोऽपि द्वयवद्भाति यथाकाश उपाधितः।
एकोऽपि द्वयवत्पूर्णस्तथात्मायमुपाधितः
नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहंकारः प्राणवर्गो न बुद्धिः।
दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम्
विश्वं दर्पणदृश्यमान नगरीतुल्यं निजान्तर्गतम्,
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यदा निद्रया।
यः साक्षात्कुरुते प्रबोध समये स्वात्मानमेवाद्वयम्,
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥
निर्वाण षट्कम श्रीमच्छंकरभगवतः मनोबुद्धयहंकारचित्तानि नाहम् – न च श्रोत्र जिह्वे न च घ्राण नेत्रे न च व्योम भूमिर्न तेजॊ न वायु: चिदानन्द रूप: शिवोऽहम् शिवोऽहम् ॥1॥ न च प्राण संज्ञो न वै पञ्चवायु: – न वा सप्तधातुर्न वा पञ्चकोश:...
शुद्धोसि बुद्धोसि निरँजनोऽसि सँसारमाया परिवर्जितोऽसि सँसारस्वप्नँ त्यज मोहनिद्राँ मँदालसोल्लपमुवाच पुत्रम्। शुद्धोऽसि रे तात न तेऽस्ति नाम कृतँ हि तत्कल्पनयाधुनैव। पच्चात्मकँ देहँ इदँ न तेऽस्ति नैवास्य त्वँ रोदिषि कस्य हेतो॥ न वै भवान् रोदिति विक्ष्वजन्मा शब्दोयमायाध्य महीश सूनूम्। विकल्पयमानो विविधैर्गुणैस्ते...
श्रीमद्भागवतम् – द्वादशस्कन्धः ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ द्वादशस्कन्धः ॥ ॥ पञ्चमोऽध्यायः – ५ ॥ ब्रह्मोपदेशो श्रीशुक उवाच अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः । यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः ॥ १॥ त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि ।...
You must be logged in to post a comment.