All

To be corrected मधुसूदनसरस्वतीववरचितः प्रस्थानभेदः Madhusūdana Sarasvatī (c.1540–1640) शास्रतात्प्येव्णनम्‌वेदवेदाङ्खोपाङ्खस्वरूपम्‌नासिक प्रस्थान वर्णनम्‌वैदलक्षणं ब्राह्मण भेदविधिस्वरूपम्‌अर्थेवादस्वरूपमूवैदान्तवाक्यविचारःवेदानां पुरुषार्थचतुष्टयहेतु्वमूउपवेद स्वरूपव्णेनम्‌सांख्ययोगयोः स्वरूपम्‌प्रस्थानानां समन्वयः ॥ प्रस्थानभेदः ॥ अथ सर्वेषां शाद्लाणां भगवयेव तात्पर्य ॑साक्षास्रम्प- रया वेति समासेन तेषां प्रस्थानभेदोऽत्रोदिदयते । तथादि– ऋम्बेदो यजुर्वेदः सामवेदोऽधववेद इति वेदाश्चत्वारः । शिक्षा कत्पो व्याकरणं निरुक्तं छम्दो ज्योतिषमिति वेदाङ्धानि षट्‌ । । पुराणन्यायमीमांसा धममक्लास्ञाणि चेति चत्वायुपाज्गा- नि । अत्रोपपुराणानामपि पुराणेऽन्तभौवः, वैश्ेषिकशासख्स्य न्याये, वेदान्तद्ा्लस्य […]

सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्यम् । ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥१॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥२॥ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥३॥ ऋग्वेदः – मण्डल १०-सूक्तं १०.१९०-माधुच्छन्दसोऽघमर्षणः। सायणभाष्यम् ‘ऋतम्’ इति तृचमेकोनचत्वारिंशं सूक्तं मधुच्छन्दसः पुत्रस्याघमर्षणस्यार्षमानुष्टुभम् । रात्र्यादीनां भावानां सृष्ट्यादिप्रतिपादकत्वात्तादृग्रूप एवार्थो देवता । तथा चानुक्रान्तम्—-ऋतं माधुच्छन्दसोऽघमर्षणो भाववृत्तमानुष्टुभं तु’ इति […]

India is as much a Hindu nation as England and America are Christian nations Understanding Bharat from a Mimamsa Perspective  A wrong argument: That by virtue of its majority being the deciding factor in a democracy, India is a Hindu nation. The correction[Mimamsa]: We the people of India have descended from a common Hindu patriarchy and then we adopted multiple […]

अग्नि पु० अङ्गति ऊर्द्ध्वं गच्छति अगि–नि नलोपः । अग्नौ स्वनामप्रसिद्धे तेजोभेदे, तेजसि आकाशाद्वायुर्वायो- रग्निरग्नेरापोद्भ्यः पृथिवी, इति” श्रुतिः । तत्र तेजःपदार्थस्तावद्द्विविधः सूक्ष्मः स्थूलश्च । सूक्ष्म- वायुसंभूतः सूक्ष्मवायुसंभूतः सूक्ष्मः पञ्चीकृतस्तु स्थूलः “तासां त्रिवृतं त्रिवृतमेकैकां करोतीति” श्रुतौ त्रिवृत्करणस्य पञ्चीकरणस्याप्युलक्षणत्वम् । पञ्चीकरणप्रकारश्च पञ्चीकरणशब्दे वक्ष्यते । तथा च भूतान्तराष्टमभागमिश्रितेन स्वस्वार्द्धभागेन उत्पन्नः पञ्चीकृतः । तस्य च पञ्चात्मकत्वेऽपि “वैशेष्यात्तद्वाद इति” शारीरकोक्तेः भूयस्त्वात् तैजसत्वव्यवहारः । सोऽयं स्थूलो वह्निः […]

कोऽयम् । आत्मेति वयमुपास्महे । कतरः स आत्मा । येन वा पश्यति येन वा शृणोति येन वा गन्धाञ्जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥ ३.१ ॥ यदेतद्धृदयं मनश्चैतत् । सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ ३.२ ॥ एष ब्रह्मा । एष इन्द्रः । एष […]

यस्मात्सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते । यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः । यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् । तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ १.१। यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभम् । नित्यानन्दमयं प्रसन्नममलं सर्वेश्वरं निर्गुणम् । व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् । तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम् ॥ १.२। From Brahmapurana Hori is the nickname of the Supreme Deity […]

उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः-व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम्

Recent Updates