चित्ते चलति संसारो निश्चलो मोक्ष एव तु । तस्माच्चित्तं स्थिरं कुर्यात्प्रज्ञया परया बुधः-The world moves in the mind, but liberation is motionless. Therefore the wise should make the mind steady by supreme wisdom.Mundus in mente movet, liberatio autem immobilis...
Tantram
भवबन्धनपारस्य तारिणी जननी परा । ज्ञानदा मोक्षदा नित्या तस्यै नित्यं नमो नमः-Mater est suprema, quae salvat nos a servitute exsistentiae materialis. Oblationes meas ei aeternas offero, aeternae cognitionis et liberationis datorem-She is the supreme mother who saves us from...
न ध्यानं धारणा नैव न स्थानं वर्णमेव च ।
न रेचकं पूरकञ्चैव नरोद्घातञ्च कुम्भकम् -न चान्तमादिमध्यस्थं न सतो वृद्धिरेव च ।
ग्राह्यग्राहकनिर्मुक्तग्रन्थातीतञ्च यद्भवेत्
The preachers have convinced the whole world that "You are sinners." This is good for them, because unless you are convinced, their profession cannot continue. You must be sinners: only then can churches, temples and mosques continue to prosper....
न मे बन्धो न मोक्षो मे भीतस्यैता विभीषिकाः - प्रतिबिम्बम् इदम् बुद्धेर् जलेष्व् इव विवस्वतः.........The breath is exhaled with the sound 'Ha' and inhaled again with the sound 'Sa'. Thus the individual always repeats this particular mantra Hamsa
शिवचैतन्ययोगेन शक्तिचैतन्यबृंहणं । शक्तिचैतन्ययोगेन जीवचैतन्यबृंहणं । जीवचैतन्ययोगेन मन्त्रचैतन्यबृंहणं ।
मन्त्रचैतन्ययोगेन पिण्डचैतन्यबृंहणं ।
साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्।
लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम्