यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् । द्वाविमौ पुरषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयम् आविश्य विभर्त्यव्यय ईश्वरः ॥ कालं च पचते तत्र न कालस्तत्र वै प्रभूः । एते वै निरयास्तात स्थानस्य परमात्मनः ॥ अव्यक्तादिविशेषान्तं परिणामर्द्धिसंयुक्तम् । क्रीडा हरेरिदं सर्वं क्षरम् इत्यवधार्यताम् ॥ कृष्ण एव हि लोकानाम् उत्पत्तिरपि चाप्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम् ॥

Kapila Hingorani  Versus  State of Bihar [09-05-2003]-Thus, the right equality of all human beings has been declared in the Vedas, which are regarded as inviolable. In order emphasize the dignity of the individual, it was said that all are brothers as all are the children of God. No one is inferior or superior. Similarly the Atharvanaveda stressed that all have equal right over natural resources and all were equally important like spokes in a wheel. Both the Rigveda and Atharvanaveda declared that co-operation between individuals in necessary for happiness and progress. It is also of utmost importance note that right equality and made a part of “Dharma” long before the State came be established.

वेदस्तुतिः श्रीपरीक्षिदुवाच ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः। कथं चरन्ति श्रुतयः साक्षात् सदसतः परे॥ 01 श्रीशुक उवाच बुद्धीन्द्रियमनःप्राणान् जनानामसृजत् प्रभुः। मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च॥ 02 सैषा ह्युपनिषद् ब्राह्मी पूर्वेशां पूर्वजैर्धृता। श्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः॥ 03 अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम्। नारदस्य च संवादमृषेर्नारायणस्य च॥ 04 एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः। सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम्॥ 05 यो वै भारतवर्षेऽस्मिन् क्षेमाय […]

I had recently occasion to inspect, as an official Visitor, a Vedic Tol, the only one, I believe, in this city. I found there were nine students only on the rolls—so to speak, and of these two or three only were graduates of the University. This appeared to me to be very disheartening evidence of the slight interest taken by our educated young men in the Vedic studies.

Early Vedic texts (Rig Veda 1:164:45; 4:58:3; 10:125) suggest a structure for languages: Language is composed of sentences with four stages of evolution that are expressed in three tenses (past, present and future). The sentences are composed of words that have two distinct forms of existence (vocal form, the word, and perceptional form, the meaning). These words are recognized mainly as verbs that […]

अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः । अस्य लोकः सुतावतः । द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै ॥ अध्याय 35 प्रेत सूक्तम् -पितृमेधसम्बन्धिनो मन्त्राः 35.1 अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः । अस्य लोकः सुतावतः । द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै ॥ 35.2 सविता ते शरीरेभ्यः पृथिव्यां लोकम् इच्छतु । तस्मै युज्यन्ताम् उस्रियाः ॥ 35.3 वायुः पुनातु […]

Recent Updates