(२,१.१ ) वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम् ।
(२,१.१ ) इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥१॥
(२,१.२ ) प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्।
(२,१.२ ) त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत्॥२॥
(२,१.३ ) स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा ।
(२,१.३ ) यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥३॥
(२,१.४ ) परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य ।
(२,१.४ ) वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वेषो अग्निः ॥४॥
(२,१.५ ) परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम् ।
(२,१.५ ) यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥५॥
(२,२.१ ) दिव्यो गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यो विक्ष्वीड्यः ।
(२,२.१ ) तं त्वा यौमि ब्रह्मणा दिव्य देव नमस्ते अस्तु दिवि ते सधस्थम् ॥१॥
(२,२.२ ) दिवि स्पृष्टो यजतः सूर्यत्वगवयाता हरसो दैव्यस्य ।
(२,२.२ ) मृडात्गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यः सुशेवाः ॥२॥
(२,२.३ ) अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्।
(२,२.३ ) समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ॥३॥
(२,२.४ ) अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ।
(२,२.४ ) ताभ्यो वो देवीर्नम इत्कृणोमि ॥४॥
(२,२.५ ) याः क्लन्दास्तमिषीचयोऽक्षकामा मनोमुहः ।
(२,२.५ ) ताभ्यो गन्धर्वभ्योऽप्सराभ्योऽकरं नमः ॥५॥
You must be logged in to post a comment.