ऋग्वेद सायणभाष्यम्
1316-1388 CE
वेदप्राप्त्यर्थं तपोऽनुतिष्ठतः पुरुषान् स्वयंभूर्वेदपुरुषः प्राप्नोत् । तथा च श्रूयते– अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्तदृषयोऽभवन्’ (तै. आ. २. ९ ) इति । तथातीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वमित्यभिप्रेत्य स्मर्यते –
युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञातः स्वयंभुवा ॥ इति ॥ ऋष्यादिज्ञानाभावे प्रत्यवायः स्मर्यते—अविदित्वा ऋषिं छन्दो दैवतं योगमेव च। योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥ ऋषिच्छन्दोदैवतानि ब्राह्मणार्थं स्वराद्यपि ।। अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥ इति ॥ वेदनविधिश्च स्मर्यते– स्वरो वर्णोऽक्षरं मात्रा विनियोगोऽर्थ एव च । मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥ [ सायण-1.1.1]
Alphabetical Index of the Rig Veda Mantras[PDF]
- Rig Veda First Mandala [ऋग्वेद ]
- Rig Veda Second Mandala ऋग्वेद
- Rig Veda Third Mandala [ऋग्वेद]
- Rig Veda Forth Mandala[ऋग्वेद]
- Rig Veda Fifth Mandala [ऋग्वेद]
- Rig Veda Sixth Mandala [ऋग्वेद]
- Rig Veda Seventh Mandala[ऋग्वेद]
- Rig Veda Eighth Mandala [ऋग्वेद]
- Rig Veda Ninth Mandala [ऋग्वेद]
- Rig Veda Tenth Mandala [ऋग्वेद]
ऋग्वेदसंहिता सायणभाष्यम्
- अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् [Agre brihan nus]-10/1
- अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॓ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् [Agnim ire purohitam]-1.1
- उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः-Usasha purva adha-3/55
- ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत- Ritam cha satyam cha-10/90
- तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि – धियो यो नः प्रचोदयात् [The Gayatri Mantram]
- पतङ्गम् अक्तम् असुरस्य मायया सूक्तं-Patangam Aktam Asurashya Mayaya Suktam- 10/177
- वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः- Bayaba yahi darshateme soma aramkritaha-1.1.2
- संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ-Samsamid yubase-10/191
WHAT IS THE SOURCE OF DHARMA
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
धर्म जिन्ञासमानानां प्रमाणं परमं श्रुतिः ॥ MANU
पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् । अशक्ष्यं चाप्रमेयं च, वेदशास्त्रमिति स्थितिः ॥
चातुवर्ण्य त्रयो लोकाः, चत्वारश्चाश्रमा पृथक । भूतं भग्यं भविष्यच्च, सवं वेदतप्रसिद्यति ॥
WHO IS PURASHA ?
ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् । ………वेदा॒हमे॒तं पुरु॑षं म॒हान्तम् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।…….. तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेय॑ऽनाय । नमो॑ रु॒चाय॒ ब्राह्म॑ये ।
WHO IS TRIAMBAKAM ?
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
To whom shall we offer oblations?
HIRANYA Garva Suktam
RIG-10TH MANDALA- SUKTA NO – 121
ऋषिः हिरण्यग्रभः प्रजापतिपत्यः,
देवता कः
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः ।
यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्वः॑ स्तभि॒तं येन॒ नाकः॑ ।
यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।
यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।
ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् ।
यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ ।
यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥