अथ कलियुगधर्माः ।
महाभारते–
यस्त्वोंनमः शिवायेति मन्त्रेणानेन शङ्करम् ।
सकृत्कालं समभ्यर्चेत्सर्वपापैः प्रमुच्यते ॥
सर्वावस्थां गतो वापि युक्तो वा सर्वपातकैः ।
यस्त्वोंनमः शिवायेति मुच्यते तु कलौ नरः ॥
शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणये ।
संसारदोषसङ्घानामुच्छेदनकरः कलौ ॥
तथा–
सदा तं यजते यस्तु श्रद्धया मुनिपुङ्गव! ।
लिङ्गेऽथ स्थण्डिले वापि कृतके विधिपूर्वकम् ॥
युगदोषं विनिर्जित्य रुदुरलोके प्रमोदते ।
लिङ्गपुराणे–
कलौ रुद्रो महादेवः शङ्करो नीललोहितः ।
प्रकाशते प्रतिष्ठार्थं धर्मस्य विकृताकृतिः ॥
ये तं विप्रास्तु सेवन्ते येन केनापि शङ्करम् ।
कलिदोषं विनिर्जित्य प्रयान्ति परमं पदम् ॥
व्यासः–
ध्यायन्कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥
भागवते–
कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः ।
यत्र सङ्कीर्त्तनेनैव सर्वः स्वार्थोऽपि लभ्यते ॥
सङ्कीर्त्तनेनौहरिसह्कीर्त्तनेन ।
न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह ।
यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥
अग्निपुराणे–
नास्ति श्रेयस्करं नॄमां विष्णोराराधनान्मुने! ।
युगेऽस्मिंस्तामसे घोरे यज्ञदेवविवर्जिते ॥
कुर्वीताराधनं राजन्वासुदेवे कलौ युगे ।
यदभ्यर्च्य हरिं भत्त्या कृते वर्षशतं नृप! ।
विधानेन फलं लेभे अहोरात्रात्कलाविति ॥
तथा:
कलौ कलिमलध्वंसं सर्वपापहरं हरिम् ।
येऽर्चयन्ति नरा नित्यं तेऽपि वन्द्या यथा हरिः ॥
धर्मोत्कर्षमतीवानुप्राप्नोति पुरुषः कलौ ।
स्वल्पायासेन धर्मज्ञस्तेन तुष्टोऽस्म्यहं कलौ ॥
धन्ये कलौ भवेद्विप्रा अल्पक्लेशैर्महत्फलम् ॥
विष्णुपुराणे–
देवतावेश्मपूर्णानि नगराणि कलौ युगे ।
कर्तव्यानि महीपालैः स्वर्गलोकमभीप्सुभिः ॥
कूर्मपुराणे–
गङ्गामेव निषेव्रेत प्रयागे तु विशेषतः ।
नान्यत्कलियुगोद्भूतं मलं हन्तुं सुदुष्करम् ॥
भविष्यपुराणयोः–
भुक्तिमुक्तिफलप्रेत्सुरल्पोपायेन चेन्नरः ।
तीर्थान्येवाश्रयेद्विद्वान्कलौ गङ्गां विशेषतः ॥
गङ्गोत्तरवहा काश्यां लिङ्गं विश्वेश्वरं मम ।
उभे विमुक्तिदे प्लंसां प्राप्ते दावानले कलौ ॥
नारदीये–
कलौ तत्परमब्रह्मप्राप्तये सत्वरं नॄणाम् ।
गङ्गाभजनमेवाहुर्महोपायं महर्षयः ॥
कामिकसंहितायाम्–
न भवेद्वेदमन्त्राणां संसिद्धिः शुद्धिवर्जिते ।
मन्त्रेर्विना न सिध्द्यान्ति प्रज्ञाः शुद्धिस्तु दुर्लभा ॥
काले कलौ विशेषेण शुद्धं घस्तु न दृश्यते ।
कलौ युगे हि तमसा नष्टधर्मे भयङ्करे ॥
अनवच्छिन्नसन्तानो धर्मतन्तुर्हि जाह्नवी ।
विना गङ्गां धर्ममयीं गतिः स्याच्च कथं कलौ ।
शिरसः कर्त्तनं तस्य प्राणत्यागोऽपि वा वरः ।
समर्थस्तु कलौ काले गङ्गां यो नाभिगच्छति ॥
भविष्यपुराणे–
कलौ कलुषचित्तानां पापद्रव्यरतात्मनाम् ।
विधिहीनक्रियाणां च गतिर्गङ्गां विना नहि ॥
अनाश्रित्य तु गङ्गां हि मुक्तिमिच्छति यः कलौ ।
सूर्यं द्रष्टुमिहोद्युक्तो जात्यन्धसदृशस्तु सः ॥
वृथा कुलं वृथा विद्या वृथा यज्ञा वृथा तपः ।
वृथा दानानि तस्येह कलौ गङ्गां न याति यः ॥
इति कलियुगधर्माः ।
Source : वीरमित्रोदय of श्रीवीरसिंहदेव
भविष्यपुराण – Presently available Bhavishya Puran is a complete fakebook written around 1760-80. This site takes a stand that Purans are not valid source of Sanatan Dharma and they are useless for Sanatan Dharma.
You must be logged in to post a comment.