Position of Dharma in Kali Yuga [Sanskrit]

Print Friendly, PDF & Email

अथ कलियुगधर्माः ।

महाभारते–

यस्त्वोंनमः शिवायेति मन्त्रेणानेन शङ्करम् ।
सकृत्कालं समभ्यर्चेत्सर्वपापैः प्रमुच्यते ॥

सर्वावस्थां गतो वापि युक्तो वा सर्वपातकैः ।
यस्त्वोंनमः शिवायेति मुच्यते तु कलौ नरः ॥

शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणये ।
संसारदोषसङ्घानामुच्छेदनकरः कलौ ॥

तथा–

सदा तं यजते यस्तु श्रद्धया मुनिपुङ्गव! ।
लिङ्गेऽथ स्थण्डिले वापि कृतके विधिपूर्वकम् ॥

युगदोषं विनिर्जित्य रुदुरलोके प्रमोदते ।

लिङ्गपुराणे–

कलौ रुद्रो महादेवः शङ्करो नीललोहितः ।
प्रकाशते प्रतिष्ठार्थं धर्मस्य विकृताकृतिः ॥

ये तं विप्रास्तु सेवन्ते येन केनापि शङ्करम् ।
कलिदोषं विनिर्जित्य प्रयान्ति परमं पदम् ॥

व्यासः–

ध्यायन्कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥

भागवते–

कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः ।
यत्र सङ्कीर्त्तनेनैव सर्वः स्वार्थोऽपि लभ्यते ॥

सङ्कीर्त्तनेनौहरिसह्कीर्त्तनेन ।

न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह ।
यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥

अग्निपुराणे–

नास्ति श्रेयस्करं नॄमां विष्णोराराधनान्मुने! ।
युगेऽस्मिंस्तामसे घोरे यज्ञदेवविवर्जिते ॥

कुर्वीताराधनं राजन्वासुदेवे कलौ युगे ।

यदभ्यर्च्य हरिं भत्त्या कृते वर्षशतं नृप! ।
विधानेन फलं लेभे अहोरात्रात्कलाविति ॥

तथा:
कलौ कलिमलध्वंसं सर्वपापहरं हरिम् ।
येऽर्चयन्ति नरा नित्यं तेऽपि वन्द्या यथा हरिः ॥

धर्मोत्कर्षमतीवानुप्राप्नोति पुरुषः कलौ ।
स्वल्पायासेन धर्मज्ञस्तेन तुष्टोऽस्म्यहं कलौ ॥

धन्ये कलौ भवेद्विप्रा अल्पक्लेशैर्महत्फलम् ॥

विष्णुपुराणे–

देवतावेश्मपूर्णानि नगराणि कलौ युगे ।
कर्तव्यानि महीपालैः स्वर्गलोकमभीप्सुभिः ॥

कूर्मपुराणे–

गङ्गामेव निषेव्रेत प्रयागे तु विशेषतः ।
नान्यत्कलियुगोद्भूतं मलं हन्तुं सुदुष्करम् ॥

भविष्यपुराणयोः–

भुक्तिमुक्तिफलप्रेत्सुरल्पोपायेन चेन्नरः ।
तीर्थान्येवाश्रयेद्विद्वान्कलौ गङ्गां विशेषतः ॥

गङ्गोत्तरवहा काश्यां लिङ्गं विश्वेश्वरं मम ।
उभे विमुक्तिदे प्लंसां प्राप्ते दावानले कलौ ॥

नारदीये–

कलौ तत्परमब्रह्मप्राप्तये सत्वरं नॄणाम् ।
गङ्गाभजनमेवाहुर्महोपायं महर्षयः ॥

कामिकसंहितायाम्–

न भवेद्वेदमन्त्राणां संसिद्धिः शुद्धिवर्जिते ।
मन्त्रेर्विना न सिध्द्यान्ति प्रज्ञाः शुद्धिस्तु दुर्लभा ॥

काले कलौ विशेषेण शुद्धं घस्तु न दृश्यते ।
कलौ युगे हि तमसा नष्टधर्मे भयङ्करे ॥

अनवच्छिन्नसन्तानो धर्मतन्तुर्हि जाह्नवी ।

विना गङ्गां धर्ममयीं गतिः स्याच्च कथं कलौ ।

शिरसः कर्त्तनं तस्य प्राणत्यागोऽपि वा वरः ।
समर्थस्तु कलौ काले गङ्गां यो नाभिगच्छति ॥

भविष्यपुराणे–

कलौ कलुषचित्तानां पापद्रव्यरतात्मनाम् ।
विधिहीनक्रियाणां च गतिर्गङ्गां विना नहि ॥

अनाश्रित्य तु गङ्गां हि मुक्तिमिच्छति यः कलौ ।
सूर्यं द्रष्टुमिहोद्युक्तो जात्यन्धसदृशस्तु सः ॥

वृथा कुलं वृथा विद्या वृथा यज्ञा वृथा तपः ।
वृथा दानानि तस्येह कलौ गङ्गां न याति यः ॥

इति कलियुगधर्माः ।

Lawline

Source : वीरमित्रोदय of श्रीवीरसिंहदेव

भविष्यपुराण – Presently available Bhavishya Puran is a complete fakebook written around 1760-80. This site takes a stand that Purans are not valid source of Sanatan Dharma and they are useless for Sanatan Dharma.

%d bloggers like this: