कौटिल्य-अर्थशास्त्र [321-296 BCE] Introductory Note The Kauṭilya-Arthaśāstra, of which Mr. Shamasastry gives us here his translation, is a work of very exceptional interest and value. In the first place, it ascribes itself in unmistakable terms to the famous Brāhman...
Arthashastra
A woman who has a right to claim maintenance for an unlimited period of time shall be given as much food and clothing as is necessary for her, or more than is necessary in proportion to the income of...
तद्.द्वात्रिंशद् युक्ति.युक्तं - अधिकरणम्, विधानम्, योगः, पद.अर्थः, हेत्व्.अर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, अतिदेशः, प्रदेशः, उपमानम्, अर्थ.आपत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वाक्य.शेषः, अनुमतम्, व्याख्यानम्, निर्वचनम्, निदर्शनम्, अपवर्गः, स्व.संज्ञा, पूर्व.पक्षः, उत्तर.पक्षः, एक.अन्तः, अनागत.अवेक्षणम्, अतिक्रान्त.अवेक्षणम्, नियोगः, विकल्पः, समुच्चयः ऊह्यम् इति
Chapter 24 समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्पथं चावेक्षेतशुल्कं दण्डः पौतवं नागरिको लक्षणाध्यक्षो मुद्राऽध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्यसंस्था वेश्या द्यूतं वास्तुकं कारुशिल्पिगणो देवताऽध्यक्षो द्वारबहिरिकाऽऽदेयं च दुर्गम्सीता भागो बलिः करो वणिक् नदीपालः तरो नावः...
You must be logged in to post a comment.