"Artist"-A person of special skill or ability in any field, one who is highly accomplished, especially one versed in the liberal arts. Also one who professes and practices one of the fine arts.
Arts
Linguistics is the scientific study of language, which can be theoretical or applied. Someone who engages in this study is called a linguist. It has been experienced that a particular language tends to be organized around grammatical categories such...
भावानिदानीं व्याख्यास्यामः । अत्राह- भावा इति कस्मात् । किं भवन्तीति भावाः किं वा भावयन्तीति भावाः । उच्यते – वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति । भू इति करणे धातुस्तथा च भावितं वासितं कृतमित्यनर्थान्तरम् । लोकेऽपि च प्रसिद्धम् । अहो ह्यनेन गन्धेन रसेन वा...
यदुक्तं चत्वारोऽभिनय इति तान् वर्णयिष्यामः । अत्राह -- अभिनय इति कस्मात् । अत्रोच्यते -- अभीत्युपसर्गः णीञ् इति प्रापणार्थको धातुः । अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय इत्येवं रूपं सिद्धम् । एतच्च धात्वर्थानुवचनेनावधार्यं भवति ।
Amaru [ Amru Satakam] Bharavi Bhartṛhari [Sringara Satakam ] Bhāsa Daṇḍin Govardhan Acharya [Arya Sapasati] Jagannath Pandit Raj Jayadeva Kālidāsa Kavi Karna Pura Magha (poet) Ramanuja Rupa Goswamy [Padya Vali] Subandhu Śūdraka Shankaracharya Vallabha Acharya Valmiki [Ramayana] Vyasa Krishna...