लीलावती-Lilavati Mathematical treatise of Bhaskara is the first volume of his main work Siddhanta Shiromani alongside Bijaganita, Grahaganita and Goladhyaya.
Mathematics
प्रणिपत्य, एकम्, अनेकम्, कम्, सत्याम्, देवताम्, परम्, ब्रह्म, आर्यभटः, त्रीणि, गदति, गणितम्, कालक्रियाम्, गोलम्
आपस्तम्ब शुल्बसूत्रंम् विहारयोगान्व्याख्यास्यामः ॥ १.१ ॥ यावदायामं प्रमाणं ॥ १.२क ॥ तदर्धमभ्यस्यापरस्मिंस्तृतीये षड्भागोने लक्षणं करोति ॥ १.२ख ॥ पृष्ठ्यान्तयोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमितं करोति ॥ १.२ग ॥ एवमुत्तरतो विपर्यस्येतरतः स समाधिः ॥ १.२घ ॥ तन्निमित्तो निर्ह्रासो विवृद्धिर्वा ॥ १.२च...
1 yojana is equivalent to 14.484096 km = 9 miles 1000 dhanus =1 yojana 1 dhanu = 96 angulas = 4 hastas 1 angula = ¾ inch=10 Yava 1 yojana=4 Krosas= 4000 Hastas=8000 feet 1 Gavyūti (गव्यूति-2.01km)=2000 Dhanus Speed...
For the existence of extraterrestrial civilizations N = R* x fp x ne x fl x fi x fc x L Where: N = The number of civilizations in the Milky Way Galaxy whose electromagnetic emissions are detectable. R* = The rate of formation of...
Arithmetic or arithmetics (from the Greek word αριθμός = number) is the oldest and most elementary branch of mathematics It is the method known as the “Method of the Indians” or in Latin “Modus Indoram” that has become our arithmetic today. Prior to this, basic arithmetic...
Algebra is a branch of mathematics connected with the study of structure, relation, and quantity. The origin of Bij-ganitam is ancient India. Persian first learn it from here and then from them the Greeks. The Algebra name is derived...
सर्षपस्य चतुर्थांशोऽणुः चतुःसर्षपैर्माषः चतुर्माषैर्वल्लः चतुर्वल्लैः सुवर्णैः कर्षः चतुःकर्षैः पलम् चतुः पलैः कुडवः चतुःकुडवैः प्रस्थः चतुःप्रस्थैराढकः चतुर्भिराढकैर्द्रोणः १ Anu-Drona हारीतसंहिता
कालसंख्या समासेन परार्द्धद्वयकल्पिता । स एव स्यात् परः कालः तदन्ते प्रतिसृज्यते ।। ५.२ निजेन तस्य मानेन चातुर्वर्षशतं स्मृतम् । तत् परार्द्धं तदर्द्धं वा परार्द्धमभिदीयते ।। ५.३ काष्ठा पञ्चदश ख्याता निमेषा द्विजसत्तमाः । काष्ठास्त्रिंशत् कला त्रिंशत् कला मौहूर्त्तिकी गतिः ।। ५.४...