वरदराजाचार्यः
नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम्। पाणिनीय प्रवेशाय लघु सिद्धान्तकौमुदीम्।
अइउण्।1। ऋलृक्। 2। एओङ्। 3। ऐऔच्। 4। हयवरट्। 5। लण्। 6। ञमङणनम्। 7। झभञ्। 8। घढधष्। 9।जबगडदश्। 10। खफछठथचटतव्। 11। कपय्। 12। शषसर्। हल्।
इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि । एषामन्त्या इतः । हकारादिष्वकार उच्चारणार्थः । लण्मध्येत्वित्संज्ञकः।
सूत्र परिभाषा
अल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखम्।
अस्तोभमनवद्यं च सूत्रं सूत्रविदोविदुः।।
सूत्रलक्षणम्
संज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥
- संज्ञाप्रकरणम्
- अच्सन्धिप्रकरणम्
- हल्सन्धिप्रकरणम्
- विसर्गसन्धिप्रकरणम्
- अजन्तपुंलिङ्गप्रकरणम्
- अजन्तस्त्रीलिङ्गप्रकरणम्
- अजन्तनपुंसकलिङ्गप्रकरणम्
- हलन्तपुंलिङ्गप्रकरणम्
- हलन्तस्त्रीलिङ्गप्रकरणम्
- हलन्तनपुंसकलिङ्गप्रकरणम्
- अव्ययप्रकरणम्
- भ्वादिप्रकरणम्
- अदादिप्रकरणम्
- जुहोत्यादिप्रकरणम्
- दिवादिप्रकरणम्
- स्वादिप्रकरणम्
- तुदादिप्रकरणम्
- रुधादिप्रकरणम्
- तनादिप्रकरणम्
- क्र्यादिप्रकरणम्
|
- चुरादिप्रकरणम्
- ण्यन्तप्रक्रिया
- सन्नन्तप्रक्रिया
- यङन्तप्रक्रिया
- यङ्लुगन्तप्रक्रिया
- नामधातवः
- कण्ड्वादिः
- आत्मनेपदप्रकिया
- परस्मैपदप्रकिया
- भावकर्मप्रकिया
- कर्मकर्तृप्रकिया
- लकारार्थप्रकिया
- कृत्यप्रक्रिया
- पूर्वकृदन्तप्रकरणम्
- उणादिप्रकरणम्
- उत्तरकृदन्तप्रकरणम्
- विभक्त्यर्थाः (कारकप्रकरणम्)
- केवलसमासः
- अव्ययीभावसमासः
- तत्पुरुषसमासः
|
- बहुव्रीहिसमासः
- द्वन्द्वसमासः
- समासान्तप्रकरणम्
- तद्धिते साधारणप्रत्ययप्रकरणम्
- अपत्याधिकारप्रकरणम्
- रक्ताद्यर्थकप्रकरणम्
- चातुरर्थिकप्रकरणम्
- शैषिकप्रकरणम्
- विकारार्थप्रकरणम्
- ठगधिकारप्रकरणम्
- प्राग्घितीयप्रकरणम्
- छयतोरधिकारप्रकरणम्
- ठञधिकारप्रकरणम्
- त्वतलाधिकारप्रकरणम्
- भवनाद्यर्थकप्रकरणम्
- मत्वर्थीयप्रकरणम्
- प्राग्दिशीयप्रकरणम्
- प्रागिवीयप्रकरणम्
- स्वार्थिकप्रकरणम्
- स्त्रीप्रत्ययप्रकरणम्
|
धातुसूत्रगणोणादि वाक्यलिङ्गानुशासनम्
आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः ।।
धातुसूत्रगणोणादि वाक्यलिंगानुशासनम्।
आदेशो आगमश्च उपदेशाः प्रकीर्तिता।।
Like this:
Like Loading...
Related
Tagged: Sanskrit Devanagari, Sanskrit grammar
© Advocatetanmoy Law Library
© Advocatetanmoy Law Library