Isvara Pratyabhijna Karika of Utpaladeva Saivagama from Kashmir प्रत्यभिज्ञा ज्ञानाधिकारः प्रथमाह्निकम् – उपोद्धातः कथञ्चिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन् ।समस्तसम्पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि ।। कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे ।अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः ।। १,१.१ ।। किन्तु मोहवशादस्मिन्दृष्टेऽप्युपलक्षिते ।शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते ।।...
Sanskrit Devanagari
1. Bhāsa, Aśvaghośa , kālidāsa, Śūdraka, Viśākhadatta, Bhāravi, Māgha, Harṣa,
Bāṇabhaṭṭa, Daṇḍin, Bhavabhūti, Bhaṭṭanārāyaṇa, Bhilhaṇa, Shrῑharṣa, Ambikādatta
2. Allahabad Pillar Inscriptions of Samudragupta, Mandasor Pillar Inscription of Yasodharman, Banāskherā Copper Plate Inscription of Harṣa, Aihole Stone Inscription of Pulakeśīn II
3. Pāṇini , Kātyāyana , Patañjali , Bhartṛhari , Vāmanajayāditya ,
Bhaṭṭojidīkṣita , Nāgeśabhaṭṭa , Kaiyyaṭa , Jainendra , Śākaṭāyana ,
Hemacandrasūri , Sārasvatavyākaraṇakāra.
4. Agnihotra; Agniṣṭoma; Darśapūrṇamāsa ;
Yajña; Pañcamahāyajña; Akhyāna (Śunahśepa , Vāṅmanas)
पौरुषेयं हि वचः प्रमाणान्तरप्रतिपन्नवस्तूपस्थापनायोपादीयमानं वक्तुस्तदर्थसिद्धिमनुरुध्यमानमेव प्रमाणभावमनुभवति ।
अथ श्रीवातूलनाथसूत्राणि महा साहस वृत्त्य स्वरूप लाभः ॥१॥ तल्लाभाद्युगपद्वृत्ति प्रवृत्तिः ॥२॥ तल्लाभाच्छुरिता युगपद्वृत्ति प्रवृत्तिः ॥२॥ उभय पट्टोद्ध्वट्टनान्महा शून्यता प्रवेशः ॥३॥ युग्मग्रासान्निरवकाश संविन्निष्ठा ॥४॥ सिद्धयोगिनी संघट्टान्महामेलापोदयः ॥५॥ त्रिक ञ्चुक परित्यागान्निराख्य पदावस्थितिः ॥६॥ वाक्चतुष्टयोदय विरामप्रथासु स्वरः प्रथते ॥७॥ रसत्रितयास्वादनेनानिच्छोच्छलितं विगत बन्धं...
भवबन्धनपारस्य तारिणी जननी परा । ज्ञानदा मोक्षदा नित्या तस्यै नित्यं नमो नमः-Mater est suprema, quae salvat nos a servitute exsistentiae materialis. Oblationes meas ei aeternas offero, aeternae cognitionis et liberationis datorem-She is the supreme mother who saves us from...
सिद्धांत रहस्यं श्रावण स्यामले पक्षे एकादश्यां महानिशि। साक्षात् भगवता प्रोक्तं तदक्षरश उच्यते॥१॥ ब्रह्म सम्बंध करणात्सर्वेषां देहजीवयोः।सर्वदोषनिवृत्तिर्हि दोषाःपञ्चविधाः स्मृताः॥२॥ सहजा देशकालोत्थालोकवेदनिरूपिताः।संयोगजाः स्पर्श जाश्चन मन्तव्याः कथन्चन॥३॥ अन्यथा सर्वदोषाणांन निवृत्तिः कथन्चन।असमर्पितवस्तुनांतस्माद्वर्जनमाचरेत्॥४॥ सर्वं कुर्यादिति स्थितिः।न मतं देवदेवस्यसामिभुक्तं समर्पणं॥५॥ तस्मादादौ सर्वकार्येसर्ववस्तु समर्पणम्।दत्तापहारवचनंतथा च सकलं...
माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् । माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥ १॥ चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे । पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण- हस्ते नमस्ते जगदेकमातः ॥ २॥ ॥ विनियोगः ॥ माता मरकतश्यामा मातङ्गी मदशालिनी । कुर्यात् कटाक्षं कल्याणी कदंबवनवासिनी
जिज्ञासाधिकरणम्
जन्माद्यधिकरणम्
शास्त्रयोनित्वाधिकरणम्
समन्वयाधिकरणम्
ईक्षत्यधिकरणम्
आनन्दमयाधिकरणम्
अन्तरधिकरणम्
आकाशाधिकरणम्
प्राणाधिकरणम्
ज्योतिश्चरणाधिकरणम्
प्रतर्दनाधिकरणम्
सर्वत्रप्रसिद्ध्यधिकरणम्
अत्त्रधिकरणम्
गुहाप्रविष्टाधिकरणम्
अन्तराधिकरणम्
ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्या- यप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च...
संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा -खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् ।
अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शयन्त्येषा शङ्करभारती विजयते निर्वाणसन्दायिनी
निमित्तं मनश्चक्षुरादिप्रवृत्तौ
निरस्ताखिलोपाधिराकाशकल्पः ।
रविर्लोकचेष्टानिमित्तं यथा यः
स नित्योपलब्धिस्वरूपोऽहमात्मा
स्वस्थैरसाध्यरोगैश्च जन्तुभिर्नास्ति किं चन ।
कातरा दीर्घरोगाश्च भिषजां भाग्यहेतवस् ॥ २३ ॥
A physician has no use of persons who are healthy or in the terminal stage of sickness. His sources of fortune are those who fear illness and those with...
शास्त्रं च परमेश्वरभाषितम् एव प्रमाणम् ।
अपरशास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन अभ्युपगमात् तदर्थातिरिक्तयुक्तिसिद्धनिरूपणाच् च तेन अपरागमोक्तं ज्ञानं तावत एव बन्धात् विमोचकम् न सर्वस्मात् सर्वस्मात् तु विमोचकं परमेश्वरशास्त्रं पञ्चस्रोतोमयं दशाष्टादशवस्वष्टभेदभिन्नम् ।
You must be logged in to post a comment.