सार्वभौम भट्टाचार्यविरचितम् अद्वैत मञ्जरी
Period: Pratap Rudra was the King of Orrisa and in Bengal (Gouda) Alauddin Hussain saha.
1.
हुहुङ्कारगर्जनादि अहोरात्रसद्गुणं
हा कृष्ण राधिकानाथ प्रार्थनादिभावनम् ।
धूपदीपकस्तुरी च चन्द्रनादिलेपनं
सीतानाथाद्वैतचरणारविन्दभावनम् ॥ 1॥
गङ्गावारि मनोहारि तुलस्यादि मञ्जरी
कृष्णज्ञानसदाध्यान प्रेमवारिझर्झरी ।
कृपाब्धिः करुणानाथ भविष्यति प्रार्थनं
सीतानाथाद्वैतचरणारविन्दभावनम् ॥ 2॥
मुहुर्मुहुः कृष्ण कृष्ण उच्चैः स्वरे गायतं
अहे नाथ जगत्त्रातः मम दृष्टिगोचरम् ।
द्विभुज करुणानाथ दीयतां सुदर्शनं
सीतानाथाद्वैतचरणारविन्दभावनम् ॥ 3॥
श्री अद्वैतप्रार्थनार्थ जगन्नाथालयं
शचीमातुर्गर्भजात चैतन्यकरुणामयम् ।
श्री अद्वैतसङ्गरङ्गकीर्तनविलासनं
सीतानाथाद्वैतचरणारविन्दभावनम् ॥ 4॥
अद्वैतचरणारविन्दज्ञानध्यानभावनं
सदाद्वैतपादपद्मरेणुराशिधारणम् ।
देहि भक्तिं जगन्नाथ रक्ष मामभजनं
सीतानाथाद्वैतचरणारविन्दभावनम् ॥ 5॥
सर्वदातः सीतानाथ प्राणेश्वर सद्गुणं
ये जपन्ति सीतानाथपादपद्मकेवलम् ।
दीयतां करुणानाथ भक्तियोगः तत्क्षणं
सीतानाथाद्वैतचरणारविन्दभावनम् ॥ 6॥
श्री चैतन्य जयाद्वैत नित्यानन्द करुणामयं
एक अङ्ग त्रिधामूर्ति कैशोरादि सदा वरम् ।
जीवत्राण भक्तिज्ञान हुङ्कारादि गर्जनं
सीतानाथाद्वैतचरणारविन्दभावनम् ॥ 7॥
दीनहीननिन्दकादि प्रेमभक्तिदायकं
सर्वदातः सीतानाथ शान्तिपुरनायकम् ।
रागरङ्गसङ्गदोषकर्मयोगमोक्षणं
सीतानाथाद्वैतचरणारविन्दभावनम् ॥ 8॥
2.
गङ्गातीरे तत्पयोभिस्तुलस्यः
पत्रैः पुष्पैः प्रेमहुङ्कारघोषैः ।
प्राकट्यार्थं गौरमाराधयद्यः
श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ 9॥
यद्धुङ्करैः प्रेमसिन्धोर्विकारै-
राकृष्टः सन् गौरगोलोकनाथः ।
आविर्भुतः श्रीनवद्वीपमध्ये
श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ 10॥
ब्रह्मादीमां दुर्लभप्रेमपूरै-
रादिनां यः प्लावयामास लोकं ।
आविर्भाव्य श्रीलचैतन्यचन्द्रं
श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ 11॥
श्रीचैतन्यः सर्वशक्तिप्रपूर्णो
यस्यैवाजमात्रतोऽन्तर्ददेऽपि ।
दुर्विजेयं यस्य कारुण्यकृत्यं
श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ 12॥
सृष्टिस्थित्यन्तं विधातुं प्रवृत्त
यस्यंसंसः ब्रह्मविष्ण्विश्वराख्याः ।
येनाभिन्नं तं महाविष्णुरूपं
श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ 13॥
कस्मिंश्चिद्यः श्रूयते चाश्रयत्वात्
शम्भोरित्थं सम्भवन्नाम धाम ।
सर्वाराध्यं भक्तिमात्रैकसाध्यं
श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ 14॥
सीतानाम्नि प्रेयसी प्रेमपूर्ण
पुत्रो यस्यऽप्यच्युतानन्दनाम ।
श्रीचैतन्यप्रेमपूरप्रपूर्णः
श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ 15॥
नित्यानन्दद्वैततोऽद्वैतनाम
भक्त्याख्यानद्यः सदाचर्यनाम ।
शश्वच्चेतसाचरद्गौरधाम
श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ 16॥
प्रातः प्रीतः प्रत्यहं संपठेद्यः सीतानाथस्यष्टकं शुद्धबुद्धिः ।
सोऽयं साम्यं तस्य पादारविन्दे विन्दन्भक्तिं तत्प्रियात्वं प्रयाति
इति सार्वभौम भट्टाचार्यविरचितं अद्वैताष्टकं
Note: Adwaitacharya (1434-1558). Ishan Nagar wrote a biography of Adwaita in 1560 CE. Adwaitacharya (Kamalaksha Bhattacharyya), who was born in 1434 CE at Laur in Sylhet had migrated to Santipur and settled there in his youth. Adwaita’s father Kuver Pundit was the minister of the Raja of Laur. Later the Raja became a disciple of Adwaita and took the name of Krishna Das and wrote Adwaita’s biography. Basu Deva Sarbobhouma’s along with his father Visarad and brother Vachaspati migrated from Nadia due to the terrorism of Hussain Saha and settled in Puri. Later Vasudeva was honoured by King Pratap Rudra. Chaitanya was born at Mayapur, in 1486 CE and passed away in 1533 (Ashada 1455 Sakaabda, Saptami 11.00 PM) at Puri. Haridas died in the year 1530. We came to know several facts pertaining to Chaitanya from a Karcha(1509 to 1511 CE Deccan Travel) by Govinda Das. Jagannatha Misra was junior by some years to Adwaita Acharyya who was born in 1434 CE. Hussain Shahi dynasty (1494–1538) ruled Bengal before they were consumed by Sher Shah Suri in 1538. In 1476 Śakābda (1554 CE) Sanatan Goswami completed the Bṛhad-vaiṣṇava-toṣaṇī commentary on Śrīmad-Bhāgavatam, which was re-edited by Jīva Gosvāmī (studied Sanskrit under Madhusūdana Vācaspatiin Benaras) in the year of 1582 CE.
You must be logged in to post a comment.