আমার মনে হয় পূর্বতন প্রথা অনুসারেই বারেন্দ্র সমাজের আদি কুলকথা বাঙ্গালা ভাষায় গদ্যে লিখিত হইয়াছিল। তাহাই ক্রমশ পরিবর্ধিত হইয়া বিশাল আকার ধারণ করিয়াছে। যাহারা বাঙ্গালা গদ্যের উৎপত্তির ইতিহাস অনুসন্ধান করিতেছেন, বারেন্দ্র ব্রাহ্মণ-সমাজের আদি কুলগ্রন্থগুলি তাহাদের বিশেষ প্রণিধানযোগ্য। বারেন্দ্র সমাজের অংশবংশ, পটীব্যাখ্যা, কুলপঞ্জী বা কুলব্যাখ্যা, নিগুঢ় কল্প কাপ ও পটীব্যাখ্যা সমস্ত একত্র করিলে আধুনিক বারেন্দ্র ব্রাহ্মাণ-কুলগ্রস্থ মহাভারত অপেক্ষা বৃহত গ্রন্থ হইবে সন্দেহ নাই।
Brahman
पुरुषो वै यज्ञः १ तस्य यानि चतुर्विंशतिर्वर्षाणि तत्प्रातस्सवनं चतुर्विंशत्यक्षरा गायत्री गायत्रम्प्रातस्सवनम् २ तद्वसूनां प्राणा वै वसवः प्राणा हीदं सर्वं वस्वाददते ३ स यद्येनमेतस्मिन्काल उपतपदुपद्र वेत्स ब्रूयात्प्राणा वसव इदम्मे प्रातस्सवनम्माध्यन्दिनेन सवनेनानुसंतनुतेति अगदो हैव भवति ४ अथ यानि चतुश्चत्वारिंशतं वर्षाणि तन्माध्यन्दिनं सवनं चतुश्चत्वारिंशदक्षरा त्रिष्टुप् त्रैष्टुभम्माध्यन्दिनं सवनम् ५ तद्रुद्राणां प्राणा वै रुद्रा:! प्राणा हीदं सर्वं रोदयन्ति ६ स यद्येनमेतस्मिन्काल उपतपदुपद्र वेत्स ब्रूयात्प्राणा रुद्रा इदम्मे माध्यन्दिनं सवनं तृतीयसवनेनानुसंतनुतेति अगदो हैव भवति ७ अथ यान्यष्टाचत्वा-रिंशतं वर्षाणि तत्तृतीयसवनमष्टाचत्वारिंशदक्षरा जगती जागतं तृतीयसवनम् ८ तदादित्यानां प्राणा वा आदित्याः प्राणा हीदं सर्वमाददते ९ स यद्ये-नमेतस्मिन्काल उपतपदुपद्र वेत्स ब्रूयात्प्राणा आदित्या इदम्मे तृतीयसवनमा-युषानुसंतनुतेति अगदो हैव भवति १० एतद्ध तद्विद्वान्ब्राह्मण उवाच महिदास ऐतरेय उपतपति किमिदमुपतपसि योऽहमनेनोपतपता न प्रेष्यामीति स ह षोडशशतं वर्षाणि जिजीव प्र ह षोडशशतं वर्षाणि जीवति नैनम्प्राणस्साम्यायुषो जहाति य एवं वेद
प्राणेनैव जुहोति प्राणे हूयते ।
तद्यदेतदग्नीन्मन्थन्ति यजमानस्यैव तत्प्राणाञ्जनयन्ति ।
तद्यावद्वै मन्थन्ति न तर्हि प्राणिति ।
अरण्योरेवास्य तर्हि प्राणा भवन्ति ।
तस्य वै मथ्यमानस्य भस्मावशीयते ।
अन्नमेवास्य तज्जायते ।
अन्नं म एतदजनीत्येव तद्विद्यात् ।
तपश्च तेजश्च श्रद्धा च ह्रीश्च सत्यं चा-
क्रोधश्च त्यागश्च धृतिश्च धर्मश्च
सत्वं च वाक्च मनश्चात्मा च ब्रह्म च
तानि प्रपद्ये तनि मामवन्तु ।
भूर्भुवः स्वरॐ
महान्तमात्मानं प्रपद्ये ५
ब्रह्मवादिनो वदन्ति पुरा वा औद्दालकिरारुणिरुवाच ब्रह्मणे त्वा प्राणाय जुष्टं निर्वपामि ब्रह्मणे त्वापानाय जुष्टं निर्वपामि ब्रह्मणे त्वा व्यानाय जुष्टं निर्वपामि ब्रह्मणे त्वा समानाय जुष्टं निर्वपामि का एता देवता यासामेवैतज्जुष्टं निर्वपत्यृचो वे ब्रह्मणः प्राण ऋचामेवेतज्जुष्टं निर्वपति यजूंषि वे ब्रह्मणोऽपानो यजुषामेवेतज्जुष्टं निर्वपति सामानि वे ब्रह्मणो व्यानः साम्नामेवेतज्जुष्टं निर्वपत्यथर्वाणो वे ब्रह्मणः समानोऽथर्वणामेवेतज्जुष्टं निर्वपति । चतुःशरावो भवति चत्वारो हीमे वेदास्तानेव भागिनः करोति मूलं वे ब्रह्मणो वेदो वेदानामेवेतन्मूलं यदृत्विजः प्राश्नन्ति तद्ब्रह्मौदनस्य ब्रह्मौदनत्वम्
२० देवतराः शावसायनः श-वसः पितुरेव २१ शवा अग्निभुवः काश्यपात् २२ अग्निभूः काश्यप इन्द्र भुवः काश्यपात् २३ इन्द्र भूः काश्यपो मित्रभुवः काश्यपात् २४ मित्रभूः काश्यपो विभुण्डकात्काश्यपात्पितुः २५ विभण्डकः काश्यप ऋष्यशृङ्गात्काश्यपा-त्पितुः २६ ऋष्यशृङ्गः काश्यपः काश्यपात्पितुरेव २७ कश्यपोऽग्नेः २८ अग्निरिन्द्रा त् २९ इन्द्रो वायोः ३० वायुर्मृत्योः ३१ मृत्युः प्रजापतेः ३२ प्रजापतिर्ब्रह्मणः ३३ ब्रह्मा स्वयम्भूः ३४ तस्मै नमस्तस्मै नमः ३५ २
तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेन । पञ्च पश्चाशतस्त्रिवृतः संवत्सराः । पञ्च पञ्चाशतः पञ्चदशाः । पञ्च पञ्चाशतः सप्तदशाः । पञ्च पञ्चाशत एकविँ शाः । विश्वसृजाँ सहस्रसंवत्सरम् । एतेन वै विश्वसृज इदं विश्वमसृजन्त । यद्विश्वमसृजन्त । तस्माद्विश्वसृजः । विश्वमेनाननु प्रजायते । ब्रह्मणः सायुज्यँ सलोकतां यन्ति । एतासामेव देवतानाँ सायुज्यम् । सार्ष्टिताँ समानलोकतां यन्ति । य एतदुपयन्ति । ये चैनत्प्राहुः । येभ्यश्चैनत्प्राहुः
You must be logged in to post a comment.