॥ पाणिनीयधातुपाठस्य सूचिः निस्स्वरा ॥
॥ अथ धातुपाठसूची ॥
अंस (अंस्) । चु० सेट् उ० (१.३.७४) । अंस समाघाते १०.४६० ॥
अंह् । भ्वा० सेट् आ० । अहि गतौ १.७२२ ॥
अंह् । चु० सेट् उ० (१.३.७४) । अहि- [[भाषार्थः] च] १०.३२८ ॥
अक् । भ्वा० सेट् प० । अक(म्)- [कुटिलायां गतौ] १.९०१ ॥
अक्ष् । भ्वा० सेट् प० । अक्षू व्याप्तौ १.७४२ ॥
अग् । भ्वा० सेट् प० । अग(म्) कुटिलायां गतौ १.९०२ ॥
अङ्क (अङ्क्) । चु० सेट् उ० (१.३.७४) । अङ्क पदे लक्षणे च १०.४७३ ॥
अङ्क् । भ्वा० सेट् आ० । अकि लक्षणे १.९२ ॥
अङ्ग (अङ्ग्) । चु० सेट् उ० (१.३.७४) । अङ्ग [पदे लक्षणे] च १०.४७४ ॥
अङ्ग् । भ्वा० सेट् प० । अगि- [गत्यर्थः] १.१५५ ॥
अङ्घ् । भ्वा० सेट् आ० । अघि- [गत्याक्षेपे । गतौ गत्यारम्भे चेत्यपरे] १.११५ ॥
अच् । भ्वा० सेट् उ० । अचु [गतौ याचने च] इत्येके १.९९९ ॥
अज् । भ्वा० सेट् प० । अज गतिक्षपनयोः १.२६२ ॥
अञ्च् । भ्वा० सेट् उ० । अचि [गतौ याचने च] इत्येपरे १.१००० ॥
अञ्च् । भ्वा० सेट् उ० । अञ्चु गतौ याचने च १.९९८ ॥
अञ्च् । भ्वा० सेट् प० । अञ्चु गतिपूजनयोः १.२१५ ॥
अञ्च् । चु० सेट् उ० (१.३.७४) । अञ्चु विशेषणे १०.२६६ ॥
अञ्ज् । चु० सेट् उ० (१.३.७४) । अजि- [[भाषार्थः] च] १०.३१६ ॥
अञ्ज् । रु० सेट् प० । अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु (व्यक्तिमर्षणकान्तिगतिषु) ७.२१ ॥
अट् । भ्वा० सेट् प० । अट- [गतौ] १.३३२ ॥
अट्ट् । भ्वा० सेट् आ० । अट्ट अतिक्रमणहिंसनयोः (अतिक्रमहिंसयोः) १.२८७ ॥
अट्ट् । चु० सेट् उ० (१.३.७४) । अट्ट- [अनादरे] १०.३७ ॥
अड् । भ्वा० सेट् प० । अड उद्यमे १.४१४ ॥
अड्ड् । भ्वा० सेट् प० । अड्ड (अद्ड) अभियोगे १.४०३ ॥
अण् । भ्वा० सेट् प० । अण- [शब्दार्थः] १.५१२ ॥
अण् । दि० सेट् आ० । अण प्राणने ४.७१ ॥
अण्ठ् । भ्वा० सेट् आ० । अठि गतौ १.२९४ ॥
अत् । भ्वा० सेट् प० । अत सातत्यगमने १.३८ ॥
अद् । अ० अनिट् प० । अद भक्षणे २.१ ॥
अद्ड् । भ्वा० सेट् प० । अड्ड (अद्ड) अभियोगे १.४०३ ॥
अधी । अधि-इ । अ० अनिट् प० । इङ् अध्ययने (नित्यमधिपूर्वः) २.४१ ॥
अधी । अधि-इ । अ० अनिट् प० । इक् स्मरणे (अयमप्यधिपूर्वः) २.४२ ॥
अनुरुध् । अनु-रुध् । दि० अनिट् आ० । अनोरुध कामे ४.७० ॥
अन् । अ० सेट् प० । अन च [प्राणने] २.६५ ॥
अन् । दि० सेट् आ० । अन [प्राणने] इत्येके ४.७२ ॥
अन्त् । भ्वा० सेट् प० । अति- [बन्धने] १.६३ ॥
अन्द् । भ्वा० सेट् प० । अदि बन्धने १.६४ ॥
अन्ध (अन्ध्) । चु० सेट् उ० (१.३.७४) ।
अन्ध दृष्ट्युपघाते । उपसंहार इत्यन्ये १०.४७१ ॥
अभ्र् । भ्वा० सेट् प० । अभ्र- [गत्यर्थः] १.६३७ ॥
अम् । [न] अमि- [मित्] १.९५० ॥
अम् । भ्वा० सेट् प० । अम गत्यादिषु (गतौ शब्दे सम्भक्तौ च) १.५३६ ॥
अम् । चु० सेट् उ० (१.३.७४) । अम रोगे १०.२४५ ॥
अम्ब् । भ्वा० सेट् आ० । अबि शब्दे १.४३८ ॥
अम्भ् । भ्वा० सेट् आ० । अभि- [[शब्दे] क्वचित्पठ्यते] १.४४८ ॥
अय् । भ्वा० सेट् आ० । अय- [गतौ] १.५४६ ॥
अय् । भ्वा० सेट् उ० । (अय गतौ) १.१०३१ ॥
अर्क् । चु० सेट् उ० (१.३.७४) । अर्क स्तवने १०.१४५ ॥
अर्घ् । भ्वा० सेट् प० । (अर्घ मूल्ये) १.१८५ ॥
अर्च् । भ्वा० सेट् प० । अर्च पूजायाम् १.२३२ ॥
अर्च् । चु० सेट् उ० (१.३.७४) । अर्च पूजायाम् १०.३४० ॥
अर्ज् । भ्वा० सेट् प० । अर्ज- [अर्जने] १.२५६ ॥
अर्ज् । चु० सेट् उ० (१.३.७४) । अर्ज प्रतियत्ने (सम्पादने च) १०.२५० ॥
अर्थ (अर्थ्) । चु० सेट् आ० । अर्थ उपयाच्ञायाम् १०.४४७ ॥
अर्द् । भ्वा० सेट् प० । अर्द गतौ याचने च १.५७ ॥
अर्द् । चु० सेट् उ० (१.३.७४) । अर्द (अर्द) हिंसायाम् १०.३६५ ॥
अर्ब् । भ्वा० सेट् प० । अर्ब- [गतौ] १.४८१ ॥
अर्व् । भ्वा० सेट् प० । अर्व- [हिंसायाम्] १.६६७ ॥
अर्ह् । भ्वा० सेट् प० । अर्ह पूजायाम् १.८४१ ॥
अर्ह् । चु० सेट् उ० (१.३.७४) । अर्ह पूजायाम् १०.२५७ ॥
अर्ह् । चु० सेट् उ० (१.३.७४) । अर्ह पूजायाम् १०.३६७ ॥
अल् । भ्वा० सेट् प० (उ०) । अल (अल) भूषणपर्याप्तिवारणेषु १.५९३ ॥
अव् । भ्वा० सेट् प० । अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवण-
स्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसा-
दानभागवृद्धिषु १.६८४ ॥
अश् । स्वा० सेट् आ० । अशू व्याप्तौ सङ्घाते च ५.२० ॥
अश् । क्र्या० सेट् प० । अश भोजने ९.५९ ॥
अष् । भ्वा० सेट् उ० । अष [गतिदीप्त्यादानेषु] इत्येके १.१०३० ॥
अस् । भ्वा० सेट् उ० । अस गतिदीप्त्यादानेषु १.१०२९ ॥
अस् । अ० सेट् प० । अस भुवि २.६० ॥
अस् । दि० सेट् प० । असु क्षेपने ४.१०६ ॥
अह् । स्वा० सेट् प० । अह व्याप्तौ ५.२९ ॥
आक्रन्द् । आङ्-क्रन्द् । चु० सेट् उ० (१.३.७४) । आङः क्रन्द सातत्ये १०.२५२ ॥
आञ्छ् । भ्वा० सेट् प० । आछि आयामे १.२३७ ॥
आप् । चु० सेट् उ० (१.३.७४) । आपॢ (आपॢ) लम्भने १०.३७६ ॥
आप् । स्वा० अनिट् प० । आपॢ व्याप्तौ ५.१६ ॥
आशंस् । आङ्-शंस् । भ्वा० सेट् आ० । आङः शसि इच्छायाम् १.७१६ ॥
आशास् । आङ्-शास् । अ० सेट् आ० । आङः शासु इच्छायाम् २.१२ ॥
आसद् । आङ्-सद् । चु० सेट् उ० (१.३.७४) । आङः षद पद्यर्थे १०.३६८ ॥
आस् । अ० सेट् आ० । आस उपवेशने २.११ ॥
इ । अ० अनिट् आ० । इङ् अध्ययने । नित्यमधिपूर्वः २.४१ ॥
इ । अ० अनिट् प० । इक् स्मरणे । अयमप्यधिपूर्वः २.४२ ॥
इ । अ० अनिट् प० । इण् गतौ २.४० ॥
इख् । भ्वा० सेट् प० । इख- [गत्यर्थः] १.१४८ ॥
इङ्ख् । भ्वा० सेट् प० । इखि- [गत्यर्थः] १.१४९ ॥
इङ्ग् । भ्वा० सेट् प० । इगि- [गत्यर्थः] १.१६३ ॥
इट् । भ्वा० सेट् प० । इट- [गतौ] १.३५७ ॥
इन्द् । भ्वा० सेट् प० । इदि परमैश्वर्ये १.६५ ॥
इन्ध् । रु० सेट् आ० । ञि-इन्धी दीप्तौ ७.११ ॥
इन्व् । भ्वा० सेट् प० । इवि व्याप्तौ १.६७० ॥
इल् । चु० सेट् उ० (१.३.७४) । इल प्रेरणे १०.१६७ ॥
इल् । तु० सेट् प० । इल स्वप्नक्षेपनयोः ६.८४ ॥
इष् । दि० सेट् प० । इष [ईष] गतौ ४.२२ ॥
इष् । तु० सेट् प० । इष (इषु) इच्छायाम् ६.७८ ॥
इष् । क्र्या० सेट् प० । इष आभीक्ष्ण्ये ९.६१ ॥
ई । दि० अनिट् आ० । ईङ् गतौ ४.३८ ॥
ईक्ष् । भ्वा० सेट् आ० । ईक्ष दर्शने १.६९४ ॥
ईख् । भ्वा० सेट् प० । ईखि- [गत्यर्थः] १.१५० ॥
ईङ्ख् । भ्वा० सेट् प० । ईखि- [गत्यर्थः] १.१५१ ॥
ईज् । भ्वा० सेट् आ० । ईज गतिकुत्सनयोः १.२०७ ॥
ईञ्ज् । भ्वा० सेट् आ० । ईजि [गतिकुत्सनयोः] इत्येके १.२०८ ॥
ईड् । चु० सेट् उ० (१.३.७४) । ईड स्तुतौ १०.१८३ ॥
ईड् । अ० सेट् आ० । ईड स्तुतौ २.९ ॥
ईर् । चु० सेट् उ० (१.३.७४) । ईर क्षेपे १०.३४२ ॥
ईर् । अ० सेट् आ० । ईर गतौ कम्पने च २.८ ॥
ईर्क्ष्य् । भ्वा० सेट् प० । ईर्क्ष्य- [ईर्ष्यार्थः] १.५८७ ॥
ईर्ष्य् । भ्वा० सेट् प० । ईर्ष्य ईर्ष्यार्थाः १.५८८ ॥
ईश् । अ० सेट् आ० । ईश ऐश्वर्ये २.१० ॥
ईष् । भ्वा० सेट् आ० । ईष गतिहिंसादर्शनेषु १.६९५ ॥
ईष् । भ्वा० सेट् प० । ईष उञ्छे १.७८० ॥
ईह् । भ्वा० सेट् आ० । ईह चेष्टायाम् १.७१९ ॥
उ । भ्वा० अनिट् आ० । उङ्- [शब्दे] १.११०२ ॥
उक्ष् । भ्वा० सेट् प० । उक्ष सेचने १.७४५ ॥
उख् । भ्वा० सेट् प० । उख- [गत्यर्थः] १.१३६ ॥
उङ्ख् । भ्वा० सेट् प० । उखि- [गत्यर्थः] १.१३७ ॥
उच् । दि० सेट् प० । उच समवाये ४.१३५ ॥
उछ् । भ्वा० सेट् प० । उछी विवासे १.२४४ ॥
उछ् । तु० सेट् प० । उछी विवासे ६.१५ ॥
उज्झ् । तु० सेट् प० । उज्झ- (उद्झ) उत्सर्गे ६.२४ ॥
उञ्छ् । भ्वा० सेट् प० । उछि उञ्छे १.२४३ ॥
उञ्छ् । तु० सेट् प० । उछि उञ्छे ६.१४ ॥
उठ् । भ्वा० सेट् आ० । उठ उपघाते (प्रतिघाते) १.८५२ ॥
उठ् । भ्वा० सेट् प० । उठ [उपघाते] इत्येके १.३९२ ॥
उत्कण्ठ् । चु० सेट् उ० (१.३.७४) । कठि शोके । प्रायेणोत्पूर्व उत्कण्ठावचनः १०.३८५ ॥
उद्झ् । तु० सेट् प० । उज्झ- (उद्झ) उत्सर्गे ६.२४ ॥
उध्रस् । चु० सेट् उ० (१.३.७४) । उघ्रस [उञ्छे] इत्येके १०.२७१ ॥
उन्द् । रु० सेट् प० । उन्दी क्लेदने ७.२० ॥
उब्ज् । तु० सेट् प० । उब्ज आर्जवे ६.२३ ॥
उभ् । तु० सेट् प० । उभ- [पूरणे] ६.४४ ॥
उम्भ् । तु० सेट् प० । उम्भ पूरणे ६.४५ ॥
उर्द् । भ्वा० सेट् आ० । उर्द माने क्रीडायां च १.२० ॥
उर्व् । भ्वा० सेट् प० । उर्वी- [हिंसार्थः] १.६५० ॥
उष् । भ्वा० सेट् प० । उष दाःए १.७९२ ॥
उह् । भ्वा० सेट् प० । उहिर् अर्दने १.८४० ॥
ऊठ् । भ्वा० सेट् प० । ऊठ उपघाते १.३९१ ॥
ऊन (ऊन्) । चु० सेट् उ० (१.३.७४) । ऊन परिहाणे १०.४३० ॥
ऊय् । भ्वा० सेट् आ० । ऊयी तन्तुसन्ताने १.५५६ ॥
ऊर्ज् । चु० सेट् उ० (१.३.७४) । ऊर्ज बलप्राणनयोः १०.२३ ॥
ऊर्णु । अ० सेट् उ० । ऊर्णुञ् आच्छादने २.३४ ॥
ऊष् । भ्वा० सेट् प० । ऊष रुजायाम् १.७७९ ॥
ऊह् । भ्वा० सेट् आ० । ऊह वितर्के १.७३५ ॥
ऋ । भ्वा० अनिट् प० । ऋ गतिप्रापणयोः १.१०८६ ॥
ऋ । जु० अनिट् प० । ऋ- [गतौ] ३.१७ ॥
ऋ । स्वा० सेट् प० । ऋ [हिंसायाम्] [इत्येके] ५.३८ ॥
ऋच् । तु० सेट् प० । ऋच स्तुतौ ६.२२ ॥
ऋछ् । तु० सेट् प० । ऋछ गतीन्द्रियप्रलयमूर्तिभावेषु ६.१६ ॥
ऋज् । भ्वा० सेट् आ० । ऋज गतिस्थानार्जनोपार्जनेषु १.२०० ॥
ऋञ्ज् । भ्वा० सेट् आ० । ऋजि- [भर्जने] १.२०१ ॥
ऋण् । त० सेट् उ० । ऋणु गतौ ८.५ ॥
ऋध् । दि० सेट् प० । ऋधु वृद्धौ ४.१६० ॥
ऋध् । स्वा० सेट् प० । ऋधु वृद्धौ ५.२७ ॥
ऋफ् । तु० सेट् प० । ऋफ- [हिंसायाम्] ६.४० ॥
ऋम्फ् । तु० सेट् प० । ऋम्फ हिंसायाम् ६.४१ ॥
ऋष् । तु० सेट् प० । ऋषी गतौ ६.७ ॥
ॠ । क्र्या० सेट् प० । ॠ गतौ ९.३२ ॥
एज् । भ्वा० सेट् आ० । एजृ- [दीप्तौ] १.२०३ ॥
एज् । भ्वा० सेट् प० । एजृ कम्पने १.२६७ ॥
एठ् । भ्वा० सेट् आ० । एठ च [विबाधायां] १.३०० ॥
एध् । भ्वा० सेट् आ० । एध वृद्धौ १.२ ॥
एष् । भ्वा० सेट् आ० । एषृ [प्रयत्ने] इत्येके १.७०१ ॥
एष् । भ्वा० सेट् आ० । एषृ- [गतौ] १.७०५ ॥
ओख् । भ्वा० सेट् प० । ओखृ- [शोषणालमर्थ्योः] १.१२९ ॥
ओण् । भ्वा० सेट् प० । ओणृ अपनयने १.५२३ ॥
ओलण्ड् । चु० सेट् उ० (१.३.७४) । ओलडि [उत्क्षेपने] इत्येके १०.१४ ॥
कंस् । अ० सेट् आ० । कसि गतिशासनयोः २.१४ ॥
कक् । भ्वा० सेट् आ० । कक लौल्ये १.९५ ॥
कख् । भ्वा० सेट् प० । कख हसने १.१२८ ॥
कख् । भ्वा० सेट् प० । कखे(म्) हसने १.८९३ ॥
कग् । भ्वा० सेट् प० । कगे(म्) नोच्यते । क्रियासामान्यार्थत्वात् ।
अनेकार्थत्वादित्यन्ये १.९०० ॥
कङ्क् । भ्वा० सेट् आ० । ककि- [गत्यर्थः] १.९९ ॥
कच् । भ्वा० सेट् आ० । कच बन्धने १.१९२ ॥
कज् । भ्वा० सेट् प० । कज मदे इत्येके १.२६५ ॥
कञ्च् । भ्वा० सेट् आ० । कचि- [दीप्तिबन्धनयोः] १.१९३ ॥
कट् । भ्वा० सेट् प० । कटी गतौ १.३५९ ॥
कट् । भ्वा० सेट् प० । कटे वर्षावरणयोः १.३३० ॥
कठ् । भ्वा० सेट् प० । कठ कृच्छ्रजीवने १.३८५ ॥
कड् । भ्वा० सेट् प० । कड मदे १.४१७ ॥
कड् । तु० सेट् प० । कड मदे ६.१०८ ॥
कड्ड् । भ्वा० सेट् प० । कड्ड (कद्ड) कार्कश्ये १.४०४ ॥
कण् । भ्वा० सेट् प० । कण(म्)- [गतौ] १.९०३ ॥
कण् । भ्वा० सेट् प० । कण- [शब्दार्थः] १.५१७ ॥
कण् । चु० सेट् उ० (१.३.७४) । कण निमीलने १०.२४० ॥
कण्ठ् । भ्वा० सेट् आ० । कठि शोके १.२९७ ॥
कण्ठ् । चु० सेट् उ० (१.३.७४) । कठि शोके । प्रायेणोत्पूर्व उत्कण्ठावचनः १०.३८५ ॥
कण्ड् । भ्वा० सेट् आ० । कडि मदे १.३१६ ॥
कण्ड् । भ्वा० सेट् प० । कडि [मदे] इत्येके १.४१८ ॥
कण्ड् । चु० सेट् उ० (१.३.७४) । कडि खण्डने (भेदने) १०.६७ ॥
कत्त्र (कत्त्र्) । चु० सेट् उ० (१.३.७४) । कत्र (कत्त्र) शैथिल्ये १०.४५६ ॥
कत्थ् । भ्वा० सेट् आ० । कत्थ श्लाघायाम् १.३७ ॥
कत्र (कत्र्) । चु० सेट् उ० (१.३.७४) । कत्र (कत्त्र) शैथिल्ये १०.४५६ ॥
कथ (कथ्) । चु० सेट् उ० (१.३.७४) ।
कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने) १०.३८९ ॥
कद् । भ्वा० सेट् आ० । कद(म्)- [[वैक्लव्ये । वैकल्य इत्येके] इत्यन्ये] १.८८१ ॥
कद्ड् । भ्वा० सेट् प० । कड्ड (कद्ड) कार्कश्ये १.४०४ ॥
कन् । भ्वा० सेट् प० । कनी दीप्तिकान्तिगतिषु १.५३१ ॥
कन्द् । भ्वा० सेट् आ० । कदि(म्)- [वैक्लव्ये । वैकल्य इत्येके] १.८७८ ॥
कन्द् । भ्वा० सेट् प० । कदि- [आःवाने रोदने च] १.७३ ॥
कप् । भ्वा० सेट् आ० । कप(म्) [कृपायां गतौ च] इत्यन्ये १.८७७ ॥
कब् । भ्वा० सेट् आ० । कबृ वर्णे १.४४० ॥
कम् । भ्वा० सेट् आ० । कमु कान्तौ १.५११ ॥
कम् । न कमि- [मित्] १.९४९ ॥
कम्प् । भ्वा० सेट् आ० । कपि चलने १.४३५ ॥
कर्ज् । भ्वा० सेट् प० । कर्ज व्यथने १.२६० ॥
कर्ण (कर्ण्) । चु० सेट् उ० (१.३.७४) ।
कर्ण भेदने (इति धात्वन्तरमित्यपरे) १०.४७० ॥
कर्त (कर्त्) । चु० सेट् उ० (१.३.७४) । कर्त इत्यप्येके १०.४५७ ॥
कर्द् । भ्वा० सेट् प० । कर्द कुत्सिते शब्दे १.६१ ॥
कर्ब् । भ्वा० सेट् प० । कर्ब- [गतौ] १.४८६ ॥
कर्व् । भ्वा० सेट् प० । कर्व- [दर्पे] १.६६४ ॥
कल (कल्) । चु० सेट् उ० (१.३.७४) । कल गतौ सङ्ख्याने च १०.४०४ ॥
कल् । भ्वा० सेट् आ० । कल शब्दसङ्ख्यानयोः १.५७० ॥
कल् । चु० सेट् उ० (१.३.७४) । कल- [क्षेपे] १०.९३ ॥
कल्ल् । भ्वा० सेट् आ० । कल्ल अव्यक्ते शब्दे । अशब्द इत्येके १.५७१ ॥
कश् । अ० सेट् आ० । कश [गतिशासनयोः] इत्यन्ये (इत्यपि) २.१६ ॥
कष् । भ्वा० सेट् प० । कष- [हिंसार्थः] १.७८१ ॥
कस् । भ्वा० सेट् प० । कस गतौ १.९९६ ॥
कस् । अ० सेट् आ० । कस [गतिशासनयोः] इत्येके २.१५ ॥
काङ्क्ष् । भ्वा० सेट् प० । काक्षि- [काङ्क्षायाम्] १.७६० ॥
काञ्च् । भ्वा० सेट् आ० । काचि दीप्तिबन्धनयोः १.१९४ ॥
काल (काल्) । चु० सेट् उ० (१.३.७४) ।
काल [कालोपदेशे] च । इति पृथग्धातुरित्येके १०.४२२ ॥
काश् । भ्वा० सेट् आ० । काशृ दीप्तौ १.७३४ ॥
काश् । दि० सेट् आ० । काशृ दीप्तौ ४.५८ ॥
कास् । भ्वा० सेट् आ० । कासृ शब्दकुत्सायाम् १.७१० ॥
कि । जु० अनिट् प० । कि ज्ञाने ३.२० ॥
किट् । भ्वा० सेट् प० । किट- [गतौ] १.३५८ ॥
किट् । भ्वा० सेट् प० । किट- [त्रासे] १.३३८ ॥
कित् । भ्वा० सेट् प० । कित निवासे रोगापनयने च १.११४८ ॥
कित् । जु० सेट् प० । (कित [ज्ञाने] च) ३.२१ ॥
किल् । तु० सेट् प० । किल श्वैत्यक्रीडनयोः (श्वैत्ये) ६.८० ॥
कीट् । चु० सेट् उ० (१.३.७४) । कीट वर्णे (वरणे) १०.१४२ ॥
कील् । भ्वा० सेट् प० । कील बन्धने १.६०२ ॥
कुंश् । चु० सेट् उ० (१.३.७४) । कुशि- [भाषार्थः] १०.२९६ ॥
कुंश् । दि० सेट् प० । कुंश [संश्लेषणे (श्लेषणे)] इत्यपरे ४.१२८ ॥
कुंस् । चु० सेट् उ० (१.३.७४) । कुसि- [भाषार्थः] १०.२९४ ॥
कुंस् । दि० सेट् प० । कुंस [संश्लेषणे (श्लेषणे)] इत्यन्ये ४.१२७ ॥
कु । भ्वा० अनिट् आ० । कुङ्- [शब्दे] १.११०३ ॥
कु । अ० अनिट् प० । कु शब्दे २.३७ ॥
कु । तु० सेट् आ० । कुङ् शब्दे ६.१३६ ॥
कुक् । भ्वा० सेट् आ० । कुक- [आदाने] १.९६ ॥
कुच् । भ्वा० सेट् प० । कुच शब्दे तारे १.२११ ॥
कुच् । भ्वा० सेट् प० । कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु १.९९३ ॥
कुच् । तु० सेट् प० । कुच सङ्कोचने ६.९५ ॥
कुज् । भ्वा० सेट् प० । कुजु- स्तेयकरणे १.२२६ ॥
कुञ्च् । भ्वा० सेट् प० । कुञ्च- [कौटिल्याल्पीभावयोः] १.२१२ ॥
कुञ्ज् । भ्वा० सेट् प० । कुजि अव्यक्ते शब्दे १.२५५ ॥
कुट् । चु० सेट् आ० । कुट [छेदने] इत्येके १०.२२२ ॥
कुट् । तु० सेट् प० । कुट कौटिल्ये ६.९३ ॥
कुट्ट् । चु० सेट् आ० । कुट्ट प्रतापने १०.२२६ ॥
कुट्ट् । चु० सेट् उ० (१.३.७४) । कुट्ट छेदनभर्त्सनयोः १०.३४ ॥
कुड् । तु० सेट् प० । कुड बाल्ये ६.११३ ॥
कुण (कुण्) । चु० सेट् उ० (१.३.७४) । कुण- [आमन्त्रणे] १०.४३५ ॥
कुण् । तु० सेट् प० । कुण शब्दोपकरणयोः (शब्दोपतापयोः) ६.६१ ॥
कुण्ट् । भ्वा० सेट् प० । कुटि [वैकल्ये] इत्येके १.३६३ ॥
कुण्ठ् । भ्वा० सेट् प० । कुठि च [गतिप्रतिघाते (प्रतिघाते) इत्येके] १.३९७ ॥
कुण्ठ् । चु० सेट् उ० (१.३.७४) । कुठि [[रक्षणे]
वेष्टने (च) । रक्षण इत्येके] इत्यन्ये १०.७० ॥
कुण्ड् । भ्वा० सेट् आ० । कुडि दाःए १.३०३ ॥
कुण्ड् । भ्वा० सेट् प० । कुडि वैकल्ये १.३६२ ॥
कुण्ड् । चु० सेट् उ० (१.३.७४) । कुडि [अनृतभाषणे] इत्यपरे १०.९ ॥
कुण्ड् । चु० सेट् उ० (१.३.७४) । कुडि रक्षणे १०.६८ ॥
कुत्स् । चु० सेट् आ० । कुत्स अवक्षेपने १०.२२० ॥
कुथ् । दि० सेट् प० । कुथ पूतीभावे ४.१२ ॥
कुद् । चु० सेट् उ० (१.३.७४) । कुदृ [अनृतभाषणे] इत्येके १०.८ ॥
कुन्थ् । भ्वा० सेट् प० । कुथि- [हिंसासङ्क्लेशनयोः] १.४५ ॥
कुन्थ् । क्र्या० सेट् प० । कुन्थ संश्लेषणे ९.५० ॥
कुन्द्र् । चु० सेट् उ० (१.३.७४) । कुद्रि अनृतभाषणे १०.७ ॥
कुप् । चु० सेट् उ० (१.३.७४) । कुप- (कृप-) [भाषार्थः] १०.३१० ॥
कुप् । दि० सेट् प० । कुप क्रोधे ४.१४६ ॥
कुमार (कुमार्) । चु० सेट् उ० (१.३.७४) । कुमार क्रीडायाम् १०.४१८ ॥
कुम्ब् । भ्वा० सेट् प० । कुबि आच्छादने (छादने) १.४९२ ॥
कुम्ब् । चु० सेट् उ० (१.३.७४) । कुबि आच्छादने (छादने) १०.१५७ ॥
कुम्भ् । चु० सेट् उ० (१.३.७४) । कुभि [आच्छादने (छादने)] इत्येके १०.१५८ ॥
कुर् । तु० सेट् प० । कुर शब्दे ६.६७ ॥
कुर्द् । भ्वा० सेट् आ० । कुर्द- [क्रीडायामेव] १.२१ ॥
कुल् । भ्वा० सेट् प० । कुल संस्त्याने बन्धुषु च १.९७६ ॥
कुश् । दि० सेट् प० । कुश [संश्लेषणे (श्लेषणे)] इत्येके ४.१२६ ॥
कुष् । क्र्या० सेट् प० । कुष निष्कर्षे ९.५४ ॥
कुस् । दि० सेट् प० । कुस संश्लेषणे (श्लेषणे) ४.१२५ ॥
कुस्म् । चु० सेट् आ० । कुस्म नाम्नो वा । कुत्सिस्मयने १०.२३६ ॥
कुह (कुह्) । चु० सेट् आ० । कुह विस्मापने १०.४४३ ॥
कू । तु० सेट् आ० । कूङ् [शब्दे] इत्येके ६.१३७ ॥
कूज् । भ्वा० सेट् प० । कूज- [अव्यक्ते शब्दे] १.२५४ ॥
कूट (कूट्) । चु० सेट् उ० (१.३.७४) । कूट परितापे । परिदाःअ इत्यन्ये १०.४३२ ॥
कूट् । चु० सेट् आ० । कूट अप्रदाने । अवसादन इत्येके १०.२२५ ॥
कूण (कूण्) । चु० सेट् उ० (१.३.७४) ।
कूण [श्रावणे निमन्त्रणे च] सङ्कोचने-पि १०.४३८ ॥
कूण् । चु० सेट् आ० । कूण सङ्कोचने १०.२११ ॥
कूल् । भ्वा० सेट् प० । कूल आवरणे १.६०३ ॥
कृ । भ्वा० अनिट् उ० । (कृञ् करणे) १.१०४८ ॥
कृ । स्वा० अनिट् उ० । कृञ् हिंसायाम् ५.७ ॥
कृ । त० अनिट् उ० । डुकृञ् करणे ८.१० ॥
कृड् । तु० सेट् प० । कृड घनत्वे ६.११२ ॥
कृण्व् । भ्वा० सेट् प० । कृवि हिंसाकरणयोश्च १.६८२ ॥
कृत् । तु० सेट् प० । कृती छेदने ६.१७१ ॥
कृत् । रु० सेट् प० । कृती वेष्टने ७.१० ॥
कृप (कृप्) । चु० सेट् उ० (१.३.७४) । कृप- [दौर्बल्ये] १०.४०८ ॥
कृप् । भ्वा० सेट् आ० । कृप(म्) [क्रप(म्)
कप(म्)] कृपायां गतौ च १.८७५ ॥
कृप् । भ्वा० सेट् आ० । कृपू सामर्थ्ये १.८६६ ॥
कृप् । चु० सेट् उ० (१.३.७४) । कृपेश्च [अवकल्कने ।
मिश्रीकरण इत्येके । चिन्तन इत्यन्ये] १०.२७८ ॥
कृश् । दि० सेट् प० । कृश तनूकरणे ४.१४० ॥
कृष् । भ्वा० अनिट् प० । कृष विलेखने १.११४५ ॥
कृष् । तु० अनिट् उ० । कृष विलेखने ६.६ ॥
कॄ । तु० सेट् प० । कॄ विक्षेपे (निक्षेपे) ६.१४५ ॥
कॄ । क्र्या० सेट् उ० । कॄञ् हिंसायाम् ९.१८ ॥
कॄ । क्र्या० सेट् प० । कॄ हिंसायाम् ९.३१ ॥
कॄत् । चु० सेट् उ० (१.३.७४) । कॄत संशब्दने १०.१५५ ॥
कॢप् । भ्वा० सेट् आ० । कृपू सामर्थ्ये १.८६६ ॥
केत (केत्) । चु० सेट् उ० (१.३.७४) । केत श्रावणे निमन्त्रणे च १०.४३७ ॥
केप् । भ्वा० सेट् आ० । केपृ- [[कम्पने] च] १.४२६ ॥
केल् । भ्वा० सेट् प० । केलृ- [चलने] १.६१६ ॥
केव् । भ्वा० सेट् आ० । केवृ [सेवने] इत्यप्येके १.५८३ ॥
कै । भ्वा० अनिट् प० । कै- [शब्दे] १.१०६४ ॥
क्नथ् । भ्वा० सेट् प० । क्नथ(म्)- [हिंसार्थः] १.९११ ॥
क्नस् । दि० सेट् प० । क्नसु ह्वरणदीप्त्योः ४.७ ॥
क्नस् । क्नसु- [मित्] १.९३९ ॥
क्नू । क्र्या० सेट् उ० । क्नूञ् शब्दे ९.१२ ॥
क्नूय् । भ्वा० सेट् आ० । क्नूयी शब्द उन्दे च १.५५८ ॥
क्मर् । भ्वा० सेट् प० । क्मर हूर्छने १.६३६ ॥
क्रथ् । भ्वा० सेट् प० । क्रथ(म्)- [हिंसार्थः] १.९१२ ॥
क्रद् । भ्वा० सेट् आ० । क्रद(म्)- [[वैक्लव्ये ।
वैकल्य इत्येके] इत्यन्ये] १.८८२ ॥
क्रन्द् । भ्वा० सेट् आ० । क्रदि(म्)- [वैक्लव्ये । वैकल्य इत्येके] १.८७९ ॥
क्रन्द् । भ्वा० सेट् प० । क्रदि- [आःवाने रोदने च] १.७४ ॥
क्रप् । भ्वा० सेट् आ० । क्रप(म्) [कृपायां गतौ च] इत्येके १.८७६ ॥
क्रम् । भ्वा० सेट् प० । क्रमु पादविक्षेपे १.५४५ ॥
क्री । क्र्या० अनिट् उ० । डुक्रीञ् द्रव्यविनिमये ९.१ ॥
क्रीड् । भ्वा० सेट् प० । क्रीडृ विहारे १.४०५ ॥
क्रुञ्च् । भ्वा० सेट् प० । क्रुञ्च कौटिल्याल्पीभावयोः १.२१३ ॥
क्रुड् । तु० सेट् प० । क्रुड- [निमज्जने इत्येके] ६.१२८ ॥
क्रुध् । दि० अनिट् प० । क्रुध क्रोधे (कोपे) ४.८६ ॥
क्रुश् । भ्वा० अनिट् प० । क्रुश आःवाने रोदने च १.९९२ ॥
क्लथ् । भ्वा० सेट् प० । क्लथ(म्) हिंसार्थाः १.९१३ ॥
क्लद् । भ्वा० सेट् आ० । क्लद(म्) [वैक्लव्ये । वैकल्य इत्येके] इत्यन्ये १.८८३ ॥
क्लन्द् । भ्वा० सेट् आ० । क्लदि(म्) वैक्लव्ये । वैकल्य इत्येके इत्यन्ये १.८८० ॥
क्लन्द् । भ्वा० सेट् प० । क्लदि आःवाने रोदने च १.७५ ॥
क्लप् । चु० सेट् उ० (१.३.७४) । क्लप [व्यक्तायां वाचि] इत्येके १०.१६२ ॥
क्लम् । दि० सेट् प० । क्लमु ग्लानौ ४.१०४ ॥
क्लिद् । दि० सेट् प० । क्लिदू आद्रीभावे ४.१५७ ॥
क्लिन्द् । भ्वा० सेट् आ० । क्लिदि परिदेवने १.१५ ॥
क्लिन्द् । भ्वा० सेट् प० । क्लिदि परिदेवने १.७६ ॥
क्लिश् । दि० सेट् आ० । क्लिश उपतापे ४.५७ ॥
क्लिश् । क्र्या० सेट् वेट् प० । क्लिशू विबाधने ९.५८ ॥
क्लीब् । भ्वा० सेट् आ० । क्लीबृ अधार्ष्ठ्ये १.४४१ ॥
क्लु । भ्वा० अनिट् आ० । क्लुङ् [गतौ] इत्येके १.१११३ ॥
क्लेश् । भ्वा० सेट् आ० । क्लेश अव्यक्तायां वाचि । बाधन इत्यन्ये (इति दुर्गः) १.६९१ ॥
क्वण् । भ्वा० सेट् प० । क्वण- [शब्दार्थः] १.५१८ ॥
क्वथ् । भ्वा० सेट् प० । क्वथे निष्पाके १.९८१ ॥
क्षञ्ज् । भ्वा० सेट् आ० । क्षजि(म्) गतिदानयोः १.८७३ ॥
क्षञ्ज् । चु० सेट् उ० (१.३.७४) । क्षजि कृच्छ्रजीवने १०.११३ ॥
क्षण् । त० सेट् उ० । क्षणु हिंसायाम् ८.३ ॥
क्षप (क्षप्) । चु० सेट् उ० (१.३.७४) । क्षप प्रेरणे १०.४८७ ॥
क्षप् । भ्वा० सेट् प० । -क्षपयश्च [मित्] [इति भोजः] १.९३५ ॥
क्षम् । भ्वा० सेट् आ० । क्षमूष् सहने १.५१० ॥
क्षम् । दि० सेट् वेट् प० । क्षमू सहने ४.१०३ ॥
क्षम्प् । चु० सेट् उ० (१.३.७४) । क्षपि क्षान्त्याम् १०.११२ ॥
क्षर् । भ्वा० सेट् प० । क्षर सञ्चलने १.९८६ ॥
क्षल् । चु० सेट् उ० (१.३.७४) । क्षल शौचकर्मणि १०.८६ ॥
क्षि । भ्वा० अनिट् प० । क्षि क्षये १.२६९ ॥
क्षि । स्वा० सेट् प० । क्षि- [क्षी-] [हिंसायाम्] । क्षिर्भाषायामित्येके ५.३३ ॥
क्षि । तु० अनिट् प० । क्षि निवासगत्योः ६.१४३ ॥
क्षिण् । त० सेट् उ० । क्षिणु [हिंसायाम्] च ८.४ ॥
क्षिप् । दि० अनिट् प० । क्षिप प्रेरने ४.१५ ॥
क्षिप् । तु० अनिट् उ० । क्षिप प्रेरणे ६.५ ॥
क्षिव् । भ्वा० सेट् प० । क्षिवु- (क्षीवु-) [निरसने] १.६४८ ॥
क्षी । स्वा० सेट् प० । क्षी [हिंसायाम्] इत्येके । क्षिर्भाषायामित्येके ५.३९ ॥
क्षीज् । भ्वा० सेट् प० । क्षीज अव्यक्ते शब्दे १.२७० ॥
क्षीब् । भ्वा० सेट् आ० । क्षीबृ मदे १.४४२ ॥
क्षीव् । भ्वा० सेट् आ० । क्षीवृ [मदे] इत्येके १.४४३ ॥
क्षीष् । क्र्या० अनिट् प० । क्षीष् हिंसायाम् ९.४२ ॥
क्षु । अ० सेट् प० । टुक्षु शब्दे २.३१ ॥
क्षुद् । रु० अनिट् उ० । क्षुदिर् सम्प्रेषणे ७.६ ॥
क्षुध् । दि० अनिट् प० । क्षुध बुभुक्षायाम् ४.८७ ॥
क्षुभ् । भ्वा० सेट् आ० । क्षुभ सञ्चलने १.८५४ ॥
क्षुभ् । दि० सेट् प० । क्षुभ सञ्चलने ४.१५४ ॥
क्षुभ् । क्र्या० सेट् प० । क्षुभ सञ्चलने ९.५५ ॥
क्षुर् । भ्वा० सेट् प० । क्षुर सञ्चये १.९८७ ॥
क्षुर् । तु० सेट् प० । क्षुर विलेखने ६.७० ॥
क्षेव् । भ्वा० सेट् प० । क्षेवु निरसने १.६४९ ॥
क्षै । भ्वा० अनिट् प० । क्षै- [क्षये] १.१०६१ ॥
क्षोट (क्षोट्) । चु० सेट् उ० (१.३.७४) । क्षोट क्षेपे १०.४१६ ॥
क्ष्णु । अ० सेट् प० । क्ष्णु तेजने २.३२ ॥
क्ष्माय् । भ्वा० सेट् आ० । क्ष्मायी विधूनने १.५५९ ॥
क्ष्मील् । भ्वा० सेट् प० । क्ष्मील निमेषणे १.५९८ ॥
क्ष्विद् । भ्वा० सेट् आ० । ञिक्ष्विदा [स्नेहनमोचनयोः
(गात्रप्रस्रवणे) । स्नेहनमोहनयोरित्येके] चेत्येके १.८४६ ॥
क्ष्विद् । भ्वा० सेट् प० । ञिक्ष्विदा अव्यक्ते शब्दे १.११३३ ॥
क्ष्विद् । दि० सेट् प० । ञिक्ष्विदा स्नेहनमोचनयोः ४.१५९ ॥
क्ष्वेल् । भ्वा० सेट् प० । क्ष्वेलृ- [चलने] १.६१८ ॥
खच् । क्र्या० सेट् प० । खच भूतप्रादुर्भावे ९.६७ ॥
खज् । भ्वा० सेट् प० । खज मन्थे १.२६४ ॥
खञ्ज् । भ्वा० सेट् प० । खजि गतिवैकल्ये १.२६६ ॥
खट् । भ्वा० सेट् प० । खट काङ्क्षायाम् १.३४६ ॥
खट्ट् । चु० सेट् उ० (१.३.७४) । खट्ट संवरणे १०.१२७ ॥
खड् । चु० सेट् उ० (१.३.७४) । खड- [खण्डने (भेदने)] १०.६५ ॥
खण्ड् । भ्वा० सेट् आ० । खडि मन्थे १.३१७ ॥
खण्ड् । चु० सेट् उ० (१.३.७४) । खडि- [खण्डने (भेदने)] १०.६६ ॥
खद् । भ्वा० सेट् प० । खद स्थैर्ये हिंसायां च १.५२ ॥
खन् । भ्वा० सेट् उ० । खनु अवदारणे १.१०२० ॥
खर्ज् । भ्वा० सेट् प० । खर्ज [व्यथने] पूजने च १.२६१ ॥
खर्द् । भ्वा० सेट् प० । खर्द दन्दशूके १.६२ ॥
खर्ब् । भ्वा० सेट् प० । खर्ब- [गतौ] १.४८७ ॥
खर्व् । भ्वा० सेट् प० । खर्व- [दर्पे] १.६६५ ॥
खल् । भ्वा० सेट् प० । खल [सञ्चलने] सञ्चये (च) १.६२६ ॥
खव् । क्र्या० सेट् प० । खव [भूतप्रादुर्भावे] इत्येके ९.६८ ॥
खष् । भ्वा० सेट् प० । खष- [हिंसार्थः] १.७८२ ॥
खाद् । भ्वा० सेट् प० । खादृ भक्षणे १.५१ ॥
खिट् । भ्वा० सेट् प० । खिट त्रासे १.३३९ ॥
खिद् । दि० अनिट् आ० । खिद दैन्ये ४.६६ ॥
खिद् । तु० अनिट् प० । खिद परिघाते (परिघातने) ६.१७२ ॥
खिद् । रु० अनिट् आ० । खिद दैन्ये ७.१२ ॥
खु । भ्वा० अनिट् आ० । खुङ्- [शब्दे] १.११०४ ॥
खुज् । भ्वा० सेट् प० । खुजु स्तेयकरणे १.२२७ ॥
खुड् । तु० सेट् प० । खुड- [[संवरणे] इत्येके] ६.११९ ॥
खुण्ड् । चु० सेट् उ० (१.३.७४) । खुडि खण्डने १०.७२ ॥
खुर् । तु० सेट् प० । खुर छेदने ६.६८ ॥
खुर्द् । भ्वा० सेट् आ० । खुर्द- [क्रीडायामेव] १.२२ ॥
खेट (खेट्) । चु० सेट् उ० (१.३.७४) । खेट भक्षणे १०.४१३ ॥
खेड (खेड्) । चु० सेट् उ० (१.३.७४) । खेड [भक्षणे] इत्येके १०.४१४ ॥
खेल् । भ्वा० सेट् प० । खेलृ- [चलने] १.६१७ ॥
खेव् । भ्वा० सेट् आ० । खेवृ- [[सेवने] इत्यप्येके] १.५८१ ॥
खै । भ्वा० अनिट् प० । खै खदने १.१०६० ॥
खोट (खोट्) । चु० सेट् उ० (१.३.७४) । खोट [भक्षणे] इत्यन्ये १०.४१५ ॥
खोर् । भ्वा० सेट् प० । खोरृ गतिप्रतिघाते १.६३३ ॥
खोल् । भ्वा० सेट् प० । खोलृ- [गतिप्रतिघाते] १.६३२ ॥
ख्या । अ० अनिट् प० । ख्या प्रकथने २.५५ ॥
गज् । भ्वा० सेट् प० । गज- [शब्दार्थः] १.२७९ ॥
गज् । चु० सेट् उ० (१.३.७४) । गज- [शब्दार्थः] १०.१४९ ॥
गञ्ज् । भ्वा० सेट् प० । गजि- [शब्दार्थः] १.२८० ॥
गड् । भ्वा० सेट् प० । गड(म्) सेचने १.८८६ ॥
गण (गण्) । चु० सेट् उ० (१.३.७४) । गण सङ्ख्याने १०.३९१ ॥
गण्ड् । भ्वा० सेट् प० । गडि वदनैकदेशे १.४१९ ॥
गण्ड् । भ्वा० सेट् प० । गडि वदनैकदेशे १.६८ ॥
गद (गद्) । चु० सेट् उ० (१.३.७४) । गदी देवशब्दे १०.३९९ ॥
गद् । भ्वा० सेट् प० । गद व्यक्तायां वाचि १.५४ ॥
गन्ध् । चु० सेट् आ० । गन्ध अर्दने १०.२०४ ॥
गम् । भ्वा० अनिट् प० । गमॢ- [गतौ] १.११३७ ॥
गर्ज् । भ्वा० सेट् प० । गर्ज शब्दे १.२५८ ॥
गर्ज् । चु० सेट् उ० (१.३.७४) । गर्ज- [शब्दे] १०.१७७ ॥
गर्द् । भ्वा० सेट् प० । गर्द शब्दे १.५९ ॥
गर्द् । चु० सेट् उ० (१.३.७४) । गर्द शब्दे १०.१७८ ॥
गर्ध् । चु० सेट् उ० (१.३.७४) । गर्ध अभिकाङ्क्षायाम् १०.१७९ ॥
गर्ब् । भ्वा० सेट् प० । गर्ब- [गतौ] १.४८८ ॥
गर्व (गर्व्) । चु० सेट् आ० । गर्व माने १०.४४९ ॥
गर्व् । भ्वा० सेट् प० । गर्व दर्पे १.६६६ ॥
गर्ह् । भ्वा० सेट् आ० । गर्ह- [कुत्सायाम्] १.७२३ ॥
गर्ह् । चु० सेट् उ० (१.३.७४) । गर्ह विनिन्दने १०.३८३ ॥
गल् । भ्वा० सेट् प० । गल अदने (भक्षणे स्रावे च) १.६२७ ॥
गल् । चु० सेट् आ० । गल स्रवणे १०.२२३ ॥
गल्भ् । भ्वा० सेट् आ० । गल्भ धार्ष्ट्ये १.४५७ ॥
गल्ह् । भ्वा० सेट् आ० । गल्ह कुत्सायाम् १.७२४ ॥
गवेष (गवेष्) । चु० सेट् उ० (१.३.७४) । गवेष मार्गणे १०.४२५ ॥
गा । भ्वा० अनिट् आ० । गाङ् गतौ १.११०१ ॥
गा । जु० अनिट् प० । गा स्तुतौ ३.२६ ॥
गाध् । भ्वा० सेट् आ० । गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च १.४ ॥
गाह् । भ्वा० सेट् आ० । गाहू विलोडने १.७३६ ॥
गु । भ्वा० अनिट् आ० । गुङ् अव्यक्ते शब्दे १.११०० ॥
गु । भ्वा० अनिट् आ० । गुङ्- [शब्दे] १.११०५ ॥
गु । तु० अनिट् प० । गु पुरीषोत्सर्गे ६.१३४ ॥
गुज् । भ्वा० सेट् प० । गुज- [अव्यक्ते शब्दे] १.२३० ॥
गुज् । तु० सेट् प० । गुज शब्दे ६.९६ ॥
गुञ्ज् । भ्वा० सेट् प० । गुजि अव्यक्ते शब्दे १.२३१ ॥
गुड् । तु० सेट् प० । गुड रक्षायाम् ६.९७ ॥
गुण (गुण्) । चु० सेट् उ० (१.३.७४) । गुण चामन्त्रणे १०.४३६ ॥
गुण्ठ् । चु० सेट् उ० (१.३.७४) । गुठि [[रक्षणे]
वेष्टने (च) । रक्षण इत्येके] इत्यपरे १०.७१ ॥
गुण्ड् । चु० सेट् उ० (१.३.७४) । गुडि [रक्षणे] वेष्टने
(च) । रक्षण इत्येके १०.६९ ॥
गुद् । भ्वा० सेट् आ० । गुद क्रीडायामेव १.२४ ॥
गुध् । दि० सेट् प० । गुध परिवेष्टने ४.१४ ॥
गुध् । क्र्या० सेट् प० । गुध रोषे ९.५३ ॥
गुप् । भ्वा० सेट् आ० । गुप गोपने १.११२५ ॥
गुप् । भ्वा० सेट् प० । गुपू रक्षणे १.४६१ ॥
गुप् । चु० सेट् उ० (१.३.७४) । गुप- [भाषार्थः] १०.३०२ ॥
गुप् । दि० सेट् प० । गुप व्याकुलत्वे ४.१४७ ॥
गुफ् । तु० सेट् प० । गुफ- [ग्रन्थे] ६.४२ ॥
गुम्फ् । तु० सेट् प० । गुम्फ ग्रन्थे ६.४३ ॥
गुर् । तु० सेट् आ० । गुरी उद्यमने ६.१३१ ॥
गुर्द् । भ्वा० सेट् आ० । गुर्द- [क्रीडायामेव (गुडक्रीडायामेव)] १.२३ ॥
गुर्द् । चु० सेट् उ० (१.३.७४) । गुर्द पूर्वनिकेतने । निकेतने इत्यन्ये १०.१८० ॥
गुर्व् । भ्वा० सेट् प० । गुर्वी उद्यमने १.६५५ ॥
गुह् । भ्वा० सेट् उ० । गुहू संवरणे १.१०४३ ॥
गूर् । चु० सेट् आ० । गूर उद्यमने १०.२१७ ॥
गूर् । दि० सेट् आ० । गूरी हिंसागत्योः ४.४९ ॥
गूह् । भ्वा० सेट् आ० । गृहू ग्रहणे १.७३७ ॥
गृ । भ्वा० अनिट् प० । गृ- [सेचने] १.१०८७ ॥
गृज् । भ्वा० सेट् प० । गृज- [शब्दार्थः] । गज मदने च १.२८१ ॥
गृञ्ज् । भ्वा० सेट् प० । गृजि- [शब्दार्थः] १.२८२ ॥
गृध् । दि० सेट् प० । गृधु अभिकाङ्क्षायाम् ४.१६१ ॥
गृह (गृह्) । चु० सेट् आ० । गृह ग्रहणे १०.४४१ ॥
गॄ । चु० सेट् आ० । गॄ विज्ञाने १०.२३१ ॥
गॄ । तु० सेट् प० । गॄ निगरणे ६.१४६ ॥
गॄ । क्र्या० सेट् प० । गॄ शब्दे ९.३३ ॥
गेप । भ्वा० सेट् आ० । गेपृ- [[कम्पने] च] १.४२७ ॥
गेव् । भ्वा० सेट् आ० । गेवृ- [सेवने] १.५७५ ॥
गेष् । भ्वा० सेट् आ० । गेषृ अन्विच्छायाम् १.६९८ ॥
गै । भ्वा० अनिट् प० । गै शब्दे १.१०६५ ॥
गोम (गोम्) । चु० सेट् उ० (१.३.७४) । गोम उपलेपने १०.४१७ ॥
गोष्ट् । भ्वा० सेट् आ० । गोष्ट- [सङ्घाते] १.२९० ॥
ग्रन्थ् । भ्वा० सेट् आ० । ग्रथि कौटिल्ये १.३६ ॥
ग्रन्थ् । चु० सेट् उ० (१.३.७४) । ग्रन्थ बन्धने १०.३६२ ॥
ग्रन्थ् । चु० सेट् उ० (१.३.७४) । ग्रन्थ सन्दर्भे १०.३७५ ॥
ग्रन्थ् । क्र्या० सेट् प० । ग्रन्थ सन्दर्भे ९.४९ ॥
ग्रस् । भ्वा० सेट् आ० । ग्रसु- [अदने] १.७१७ ॥
ग्रस् । चु० सेट् उ० (१.३.७४) । ग्रस ग्रहणे १०.२७९ ॥
ग्रह् । क्र्या० सेट्० उ० । ग्रह उपादाने ९.७१ ॥
ग्राम (ग्राम्) । चु० सेट् उ० (१.३.७४) । ग्राम- [आमन्त्रणे] १०.४३४ ॥
ग्रुच् । भ्वा० सेट् प० । ग्रुचु- स्तेयकरणे १.२२४ ॥
ग्लस् । भ्वा० सेट् आ० । ग्लसु अदने १.७१८ ॥
ग्लह् । भ्वा० सेट् आ० । ग्लह [ग्रहणे] च (अपादाने) १.७३८ ॥
ग्ला । ग्ला- [[अनुपसर्गाद्वा] च] [मित्] १.९४५ ॥
ग्लुच् । भ्वा० सेट् प० । ग्लुचु- स्तेयकरणे १.२२५ ॥
ग्लुञ्च् । भ्वा० सेट् प० । ग्लुञ्च- [गतौ] १.२२८ ॥
ग्लेप् । भ्वा० सेट् आ० । ग्लेपृ च [कम्पने] १.४२८ ॥
ग्लेप् । भ्वा० सेट् आ० । ग्लेपृ दैन्ये १.४२४ ॥
ग्लेव् । भ्वा० सेट् आ० । ग्लेवृ- [सेवने] १.५७६ ॥
ग्लेष् । भ्वा० सेट् आ० । ग्लेषृ [अन्विच्छायाम्] इत्येके १.६९९ ॥
ग्लै । भ्वा० अनिट् प० । ग्लै- [हर्षक्षये] १.१०५१ ॥
ग्लै । भ्वा० सेट् प० । ग्ला- [[अनुपसर्गाद्वा] च] [मित्] १.९४५ ॥
घग्घ् । भ्वा० सेट् प० । घग्घ [हसने] इत्येके १.१८० ॥
घघ् । भ्वा० सेट् प० । घघ हसने १.१७९ ॥
घट् । भ्वा० सेट् आ० । घट(म्) चेष्टायाम् १.८६७ ॥
घट् । चु० सेट् उ० (१.३.७४) । घट सङ्घाते । हन्त्यर्थाश्च १०.२४८ ॥
घट् । चु० सेट् उ० (१.३.७४) । घट- [भाषार्थः] १०.२९७ ॥
घट्ट् । भ्वा० सेट् आ० । घट्ट चलने १.२९२ ॥
घट्ट् । चु० सेट् उ० (१.३.७४) । घट्ट चलने १०.१२५ ॥
घण्ट् । चु० सेट् उ० (१.३.७४) । घटि- [भाषार्थः] १०.२९८ ॥
घष् । भ्वा० सेट् आ० । घष [कान्तिकरणे] इति केचित् १.७४० ॥
घस् । भ्वा० सेट् प० । घसॢ अदने १.८१२ ॥
घिण्ण् । भ्वा० सेट् आ० । घिणि- [ग्रहणे] १.५०२ ॥
घुंष् । भ्वा० सेट् आ० । घुषि कान्तिकरणे १.७३९ ॥
घु । भ्वा० अनिट् आ० । घुङ्- [शब्दे] १.११०६ ॥
घुट् । भ्वा० सेट् आ० । घुट परिवर्तने १.८४८ ॥
घुट् । तु० सेट् प० । घुट प्रतिघाते ६.११५ ॥
घुण् । भ्वा० सेट् आ० । घुण- [भ्रमणे] १.५०५ ॥
घुण् । तु० सेट् प० । घुण- [भ्रमणे] ६.६४ ॥
घुण्ण् । भ्वा० सेट् आ० । घुणि- [ग्रहणे] १.५०३ ॥
घुर् । तु० सेट् प० । घुर भीमार्थशब्दयोः ६.७१ ॥
घुष् । भ्वा० सेट् प० । घुषिर् अविशब्दने । शब्द इत्यन्ये पेठुः १.७४१ ॥
घुष् । चु० सेट् उ० (१.३.७४) । घुषिर् विशब्दने १०.२५१ ॥
घूर् । दि० सेट् आ० । घूरी- [हिंसावयोहन्योः] ४.५० ॥
घूर्ण् । भ्वा० सेट् आ० । घूर्ण भ्रमणे १.५०६ ॥
घूर्ण् । तु० सेट् प० । घूर्ण भ्रमणे ६.६५ ॥
घृ । भ्वा० अनिट् प० । घृ सेचने १.१०८८ ॥
घृ । चु० सेट् उ० (१.३.७४) । घृ प्रस्रवणे । स्रावण इत्येके १०.१५२ ॥
घृ । जु० अनिट् प० । घृ क्षरणदीप्त्योः ३.१५ ॥
घृण् । त० सेट् उ० । घृणु दीप्तौ ८.७ ॥
घृण्ण् । भ्वा० सेट् आ० । घृणि ग्रहणे १.५०४ ॥
घृष् । भ्वा० सेट् प० । घृषु सङ्घर्षे १.८०५ ॥
घ्रा । भ्वा० अनिट् प० । घ्रा गन्धोपादाने (घ्राणे) १.१०७५ ॥
घ्राघ् । भ्वा० सेट् आ० । ध्राघृ [सामर्थ्ये] इत्यपि केचित् १.१२१ ॥
ङु । भ्वा० अनिट् आ० । ङुङ् शब्दे १.११०७ ॥
चकास् । अ० सेट् प० । चकासृ दीप्तौ २.६९ ॥
चक् । भ्वा० सेट् आ० । चक तृप्तौ प्रतिघाते च १.९८ ॥
चक् । भ्वा० सेट् प० । चक(म्) तृप्तौ १.८९२ ॥
चक्क् । चु० सेट् उ० (१.३.७४) । चक्क- [व्यथने] १०.८४ ॥
चक्ष् । अ० अनिट् आ० । चक्षिङ् व्यक्तायां वाचि । अयं दर्शने-पि २.७ ॥
चञ्च् । भ्वा० सेट् प० । चञ्चु- [गत्यर्थः] १.२१७ ॥
चट् । भ्वा० सेट् प० । चटे [वर्षावरणयोः] इत्येके १.३३१ ॥
चट् । चु० सेट् उ० (१.३.७४) । चट- [भेदने] १०.२४६ ॥
चण् । भ्वा० सेट् प० । चण(म्)- [[गतौ] दाने च] १.९०५ ॥
चण्ड् । भ्वा० सेट् आ० । चडि कोपे १.३१२ ॥
चण्ड् । चु० सेट् उ० (१.३.७४) । चडि कोपे । चण्ड इत्यन्ये १०.७५ ॥
चत् । भ्वा० सेट् उ० । चते- [[परिभाषणे] याचने (च)] १.१००३ ॥
चद् । भ्वा० सेट् उ० । चदे [परिभाषणे] याचने (च) १.१००४ ॥
चन् । भ्वा० सेट् प० । चन(म्) च [हिंसार्थः] १.९१४ ॥
चन् । चु० सेट् उ० (१.३.७४) । चन श्रद्धोपहननयोरित्येके १०.३७८ ॥
चन्द् । भ्वा० सेट् प० । चदि आह्लादे दीप्तौ च १.७१ ॥
चप् । भ्वा० सेट् प० । चप सान्त्वने १.४६५ ॥
चप् । चु० सेट् उ० (१.३.७४) । चप(म्) [परिकल्पने] इत्येके १०.१२१ ॥
चम् । [न] -चमाम् [मित्] १.९५१ ॥
चम् । भ्वा० सेट् प० । चमु- [अदने] १.५४० ॥
चम् । स्वा० सेट् प० । चमु भक्षणे ५.३१ ॥
चम्प् । चु० सेट् उ० (१.३.७४) । चपि गत्याम् १०.१११ ॥
चय् । भ्वा० सेट् आ० । चय- [गतौ] १.५५० ॥
चर् । भ्वा० सेट् प० । चर गत्यर्थाः । चरतिर्भक्षणर्थो-पि
(चर भक्षणे च) (चरतिर्भक्षणे-पि) १.६४० ॥
चर् । चु० सेट् उ० (१.३.७४) । चर संशये १०.२७४ ॥
चर्च् । भ्वा० सेट् प० । चर्च- [परिभाषणहिंसातर्जनेषु] १.८१४ ॥
चर्च् । चु० सेट् उ० (१.३.७४) । चर्च अध्ययने १०.२३७ ॥
चर्च् । तु० सेट् प० । चर्च- [परिभाषणभर्त्सनयोः] ६.१९ ॥
चर्ब् । भ्वा० सेट् प० । चर्ब गतौ । चर्ब अदने च १.४९१ ॥
चर्व् । भ्वा० सेट् प० । चर्व अदने १.६६० ॥
चल् । भ्वा० सेट् प० । चल कम्पने १.९६६ ॥
चल् । चु० सेट् उ० (१.३.७४) । चल भृतौ १०.९७ ॥
चल् । तु० सेट् प० । चल विलसने ६.८३ ॥
चल् । कम्पने चलिः [मित्] १.९२४ ॥
चष् । भ्वा० सेट् उ० । चष भक्षणे १.१०३४ ॥
चह (चह्) । चु० सेट् उ० (१.३.७४) । चह परिकल्कने १०.४०५ ॥
चह् । भ्वा० सेट् प० । चह परिकल्कने १.८३० ॥
चह् । चु० सेट् उ० (१.३.७४) । चह(म्) परिकल्पने १०.१२० ॥
चाय् । भ्वा० सेट् उ० । चायृ पूजानिशामनयोः १.१०२३ ॥
चि । चु० सेट् उ० (१.३.७४) । चि- (जुचि जिवि)
[[भाषार्थः] च] १०.३२५ ॥
चि । चु० सेट् उ० (१.३.७४) । चिञ्(म्) चयने १०.१२४ ॥
चि । स्वा० अनिट् उ० । चिञ् चयने ५.५ ॥
चिट् । भ्वा० सेट् प० । चिट परप्रैष्ये (परप्रेष्ये) १.३५३ ॥
चित् । भ्वा० सेट् प० । चिती सञ्ज्ञाने १.३९ ॥
चित् । चु० सेट् आ० । चित सञ्चेतने १०.१९२ ॥
चित्र (चित्र्) । चु० सेट् उ० (१.३.७४) ।
चित्र चित्रीकरणे । कदाचिद्दर्शने १०.४५९ ॥
चिन्त् । चु० सेट् उ० (१.३.७४) । चिति स्मृत्याम् १०.२ ॥
चिरि । स्वा० सेट् प० । चिरि- [हिंसायाम्] ५.३४ ॥
चिल् । तु० सेट् प० । चिल वसने ६.८२ ॥
चिल्ल् । भ्वा० सेट् प० । चिल्ल शैथिल्ये भावकरणे च १.६११ ॥
चीक् । चु० सेट् उ० (१.३.७४) । चीक [आमर्षणे] च १०.३६४ ॥
चीब् । भ्वा० सेट् उ० । चीबृ [आदानसंवरणयोः] इत्येके १.१०२२ ॥
चीब् । चु० सेट् उ० (१.३.७४) । चीव- (चीब-) [भाषार्थः] १०.३०५ ॥
चीभ् । भ्वा० सेट् आ० । चीभृ च [कत्थने] १.४४६ ॥
चीव् । भ्वा० सेट् उ० । चीवृ आदानसंवरणयोः १.१०२१ ॥
चीव् । चु० सेट् उ० (१.३.७४) । चीव- (चीब-) [भाषार्थः] १०.३०५ ॥
चुक्क् । चु० सेट् उ० (१.३.७४) । चुक्क व्यथने १०.८५ ॥
चुच्य् । भ्वा० सेट् प० । चुच्य [अभिषवे] इत्येके १.५९१ ॥
चुट् । चु० सेट् उ० (१.३.७४) । चुट छेदने १०.१०३ ॥
चुट् । तु० सेट् प० । चुट- [छेदने] ६.१०४ ॥
चुट्ट् । चु० सेट् उ० (१.३.७४) । चुट्ट अल्पीभावे १०.३६ ॥
चुड् । तु० सेट् प० । चुड- [संवरणे] ६.१२६ ॥
चुड्ड् । भ्वा० सेट् प० । चुड्ड (चुद्ड) भावकरणे १.४०२ ॥
चुण्ट् । चु० सेट् उ० (१.३.७४) । चुटि छेदने १०.१६४ ॥
चुण्ड् । भ्वा० सेट् प० । चुडि अल्पीभावे १.३६८ ॥
चुद् । चु० सेट् उ० (१.३.७४) । चुद सञ्चोदने १०.८१ ॥
चुद्ड् । भ्वा० सेट् प० । चुड्ड (चुद्ड) भावकरणे १.४०२ ॥
चुप् । भ्वा० सेट् प० । चुप मन्दायां गतौ १.४६९ ॥
चुम्ब् । भ्वा० सेट् प० । चुबि वक्त्रसंयोगे १.४९५ ॥
चुम्ब् । चु० सेट् उ० (१.३.७४) । चुबि हिंसायाम् १०.१३० ॥
चुर् । चु० सेट् उ० (१.३.७४) । चुर स्तेये १०.१ ॥
चुल् । चु० सेट् उ० (१.३.७४) । चुल समुच्छ्राये १०.९१ ॥
चुल्ल् । भ्वा० सेट् प० । चुल्ल भावकरणे १.६०९ ॥
चूर् । दि० सेट् आ० । चूरी दाःए ४.५३ ॥
चूर्ण् । चु० सेट् उ० (१.३.७४) । चूर्ण प्रेरणे १०.२६ ॥
चूर्ण् । चु० सेट् उ० (१.३.७४) । चूर्ण सङ्कोचने १०.१४३ ॥
चूष् । भ्वा० सेट् प० । चूष पाने १.७६७ ॥
चृत् । तु० सेट् प० । चृती हिंसाग्रन्थनयोः ६.४९ ॥
चृप् । चु० सेट् उ० (१.३.७४) । चृप- [सन्दीपने (इत्येके)] १०.३५३ ॥
चेल् । भ्वा० सेट् प० । चेलृ- [चलने] १.६१५ ॥
चेष्ट् । भ्वा० सेट् आ० । चेष्ट चेष्टायाम् १.२८९ ॥
च्यु । चु० सेट् उ० (१.३.७४) । च्यु हसने । सहने चेत्येके १०.२७५ ॥
च्युत् । भ्वा० सेट् प० । च्युतिर् आसेचने १.४० ॥
छञ्ज् । चु० सेट् उ० (१.३.७४) । छजि [कृच्छ्रजीवने] इत्येके १०.११४ ॥
छद (छद्) । चु० सेट् उ० (१.३.७४) । छद अपवारणे १०.४८१ ॥
छद् । चु० सेट् उ० (१.३.७४) । छद अपवारणे १०.३७० ॥
छद् । चु० सेट् उ० (१.३.७४) । छद संवरणे १०.३५९ ॥
छद् । छदिर् ऊर्जने [मित्] १.९२५ ॥
छन्द् । चु० सेट् उ० (१.३.७४) । छदि संवरणे १०.६२ ॥
छम् । भ्वा० सेट् प० । छमु- [अदने] १.५४१ ॥
छर्द् । चु० सेट् उ० (१.३.७४) । छर्द (छृद) वमने १०.७८ ॥
छष् । भ्वा० सेट् उ० । छष हिंसायाम् १.१०३५ ॥
छिद् । रु० अनिट् उ० । छिदिर् द्वैधीकरणे ७.३ ॥
छिद्र (छिद्र्) । चु० सेट् उ० (१.३.७४) ।
छिद्र कर्णभेदने । करणभेदन इत्येके १०.४६९ ॥
छुट् । तु० सेट् प० । छुट छेदने ६.१०५ ॥
छुड् । तु० सेट् प० । छुड [संवरणे] इत्येके ६.१२० ॥
छुप् । तु० अनिट् प० । छुप स्पर्शे ६.१५४ ॥
छुर् । तु० सेट् प० । छुर छेदने ६.९९ ॥
छृद् । चु० सेट् उ० (१.३.७४) । छृदी सन्दीपने १०.३५२ ॥
छृद् । रु० सेट् उ० । उछृदिर् दीप्तिदेवनयोः ७.८ ॥
छृप् । चु० सेट् उ० (१.३.७४) । छृप- [सन्दीपने (इत्येके)] १०.३५४ ॥
छेद (छेद्) । चु० सेट् उ० (१.३.७४) । छेद द्वैधीकरणे १०.४८० ॥
छो । दि० अनिट् प० । छो छेदने ४.४१ ॥
जंस् । चु० सेट् उ० (१.३.७४) । जसि रक्षणे । मोक्षण इत्येके १०.१८२ ॥
जक्ष् । अ० सेट् प० । जक्ष भक्ष्यहसनयोः २.६६ ॥
जज् । भ्वा० सेट् प० । जज- [युद्धे] १.२७५ ॥
जञ्ज् । भ्वा० सेट् प० । जजि युद्धे १.२७६ ॥
जट् । भ्वा० सेट् प० । जट- [सङ्घाते] १.३४२ ॥
जन् । जु० सेट् प० । जन जनने ३.२५ ॥
जन् । दि० सेट् आ० । जनी प्रादुर्भावे ४.४४ ॥
जन् । जनी- [मित्] १.९३७ ॥
जप् । भ्वा० सेट् प० । जप- [व्यक्तायां वाचि] । जप मानसे च १.४६३ ॥
जभ् । भ्वा० सेट् आ० । जभी- [गात्रविनामे] १.४५३ ॥
जम् । भ्वा० सेट् प० । जमु- [अदने] १.५४२ ॥
जम्भ् । चु० सेट् उ० (१.३.७४) । जभि नाशने १०.२४१ ॥
जर्च् । भ्वा० सेट् प० । जर्त्स- (जर्ज- जर्च-)
[परिभाषणहिंसातर्जनेषु] १.८१३ ॥
जर्ज् । भ्वा० सेट् प० । जर्त्स- (जर्ज- जर्च-)
[परिभाषणहिंसातर्जनेषु] १.८१३ ॥
जर्ज् । तु० सेट् प० । जर्ज- [परिभाषणभर्त्सनयोः] ६.१८ ॥
जर्त्स् । भ्वा० सेट् प० । जर्त्स- (जर्ज- जर्च-)
[परिभाषणहिंसातर्जनेषु] १.८१३ ॥
जल् । भ्वा० सेट् प० । जल घातने १.९६७ ॥
जल् । चु० सेट् उ० (१.३.७४) । जल अपवारणे १०.१५ ॥
जल्प् । भ्वा० सेट् प० । जल्प व्यक्तायां वाचि १.४६४ ॥
जष् । भ्वा० सेट् प० । जष- [हिंसार्थः] १.७८४ ॥
जस् । चु० सेट् उ० (१.३.७४) । जसु ताडने १०.२४३ ॥
जस् । चु० सेट् उ० (१.३.७४) । जसु हिंसायाम् १०.१८४ ॥
जस् । दि० सेट् प० । जसु मोक्षने ४.१०८ ॥
जागृ । अ० सेट् प० । जागृ निद्राक्षये २.६७ ॥
जि । भ्वा० अनिट् प० । जि जये १.६४२ ॥
जि । भ्वा० अनिट् प० । जि- [अभिभवे] १.१०९६ ॥
जि । चु० सेट् उ० (१.३.७४) । जि- [[भाषार्थः] च] १०.३२४ ॥
जिन्व् । भ्वा० सेट् प० । जिवि प्रीणनार्थाः १.६७८ ॥
जिन्व् । चु० सेट् उ० (१.३.७४) । चि- (जुचि जिवि)
[[भाषार्थः] च] १०.३२५ ॥
जिम् । भ्वा० सेट् प० । जिमु [अदने] इति केचित् १.५४४ ॥
जिरि । स्वा० सेट् प० । जिरि- [हिंसायाम्] ५.३५ ॥
जिष् । भ्वा० सेट् प० । जिषु- [सेचने] १.७९३ ॥
जीव् । भ्वा० सेट् प० । जीव प्राणधारणे १.६४३ ॥
जु । भ्वा० अनिट् आ० । जुङ्- [गतौ] १.१११० ॥
जु । भ्वा० अनिट् प० । जु इति सौत्रो धातुः गत्यर्थः १.१०९८ ॥
जुङ्ग्? । भ्वा० सेट् प० । जुगि- [वर्जने] १.१७६ ॥
जुञ्च् । चु० सेट् उ० (१.३.७४) । चि- (जुचि जिवि)
[[भाषार्थः] च] १०.३२५ ॥
जुट् । तु० सेट् प० । जुट [बन्धने] इत्येके ६.१०७ ॥
जुड् । चु० सेट् उ० (१.३.७४) । जुड प्रेरणे १०.१४८ ॥
जुड् । तु० सेट् प० । जुड गतौ ६.५१ ॥
जुड् । तु० सेट् प० । जुड बन्धने ६.१०६ ॥
जुत् । भ्वा० सेट् आ० । जुतृ भासणे १.३२ ॥
जुन् । तु० सेट् प० । जुन [गतौ] इत्येके ६.५२ ॥
जुष् । चु० सेट् उ० (१.३.७४) । जुष परितर्कने । परितर्पण इत्यन्ये १०.३७१ ॥
जुष् । तु० सेट् आ० । जुषी प्रीतिसेवनयोः ६.८ ॥
जूर् । दि० सेट् आ० । जूरी हिंसावयोहन्योः ४.५१ ॥
जूष् । भ्वा० सेट् प० । जूष च [हिंसायाम्] १.७७६ ॥
जृम्भ् । भ्वा० सेट् आ० । जृभि गात्रविनामे १.४५४ ॥
जॄ । चु० सेट् उ० (१.३.७४) । जॄ वयोहानौ १०.३४६ ॥
जॄ । दि० सेट् प० । जॄष्- [वयोहानौ] ४.२५ ॥
जॄ । क्र्या० सेट् प० । जॄ वयोहानौ ९.२७ ॥
जॄ । जॄष्- [मित्] १.९३८ ॥
जेष् । भ्वा० सेट् आ० । जेषृ- [गतौ] १.७०३ ॥
जेह् । भ्वा० सेट् आ० । जेहृ- [प्रयत्ने] जेहृ गतावपि १.७३१ ॥
जै । भ्वा० अनिट् प० । जै- [क्षये] १.१०६२ ॥
ज्ञप् । चु० सेट् उ० (१.३.७४) । ज्ञप(म्) [ज्ञप]
ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु १०.११८ ॥
ज्ञा । चु० सेट् उ० (१.३.७४) । ज्ञा नियोगे १०.२५८ ॥
ज्ञा । क्र्या० अनिट् प० । ज्ञा अवबोधने ९.४३ ॥
ज्ञा । मारणतोषणनिशामनेषु ज्ञा [मित्] ।
मारणतोषणनिशानेष्विति पाठान्तरम् १.९२३ ॥
ज्या । क्र्या० अनिट् प० । ज्या वयोहानौ ९.३४ ॥
ज्यु । भ्वा० अनिट् आ० । ज्युङ्- [गतौ] १.११०९ ॥
ज्युत् । भ्वा० सेट् प० । ज्युतिर् भासने १.४३ ॥
ज्रि । भ्वा० अनिट् प० । ज्रि अभिभवे १.१०९७ ॥
ज्रि । चु० सेट् उ० (१.३.७४) । ज्रि [वयोहानौ] च १०.३४७ ॥
ज्वर् । भ्वा० सेट् प० । ज्वर(म्) रोगे १.८८५ ॥
ज्वल् । भ्वा० सेट् प० । ज्वल दीप्तौ १.९६५ ॥
ज्वल् । भ्वा० सेट् प० । ज्वल(म्) दीप्तौ १.९१६ ॥
ज्वल् । ज्वल- [अनुपसर्गाद्वा] [मित्] १.९४१ ॥
झट् । भ्वा० सेट् प० । झट सङ्घाते १.३४३ ॥
झम् । भ्वा० सेट् प० । झमु अदने १.५४३ ॥
झर्ज् । भ्वा० सेट् प० । झर्त्स (झर्झ झर्ज) परिभाषणहिंसातर्जनेषु १.८१५ ॥
झर्झ् । भ्वा० सेट् प० । झर्त्स (झर्झ झर्ज) परिभाषणहिंसातर्जनेषु १.८१५ ॥
झर्झ् । तु० सेट् प० । झर्झ परिभाषणभर्त्सनयोः ६.२० ॥
झर्त्स् । भ्वा० सेट् प० । झर्त्स (झर्झ झर्ज) परिभाषणहिंसातर्जनेषु १.८१५ ॥
झष् । भ्वा० सेट् उ० । झष आदानसंवरणयोः १.१०३६ ॥
झष् । भ्वा० सेट् प० । झष- [हिंसार्थः] १.७८५ ॥
झॄ । दि० सेट् प० । झॄष् वयोहानौ ४.२६ ॥
झॄ । क्र्या० सेट् प० । झॄ [वयोहानौ] इत्येके ९.२८ ॥
टङ्क् । चु० सेट् उ० (१.३.७४) । टकि बन्धने १०.१३५ ॥
टल् । भ्वा० सेट् प० । टल- [वैकल्ये] १.९६८ ॥
टिक् । भ्वा० सेट् आ० । टिकृ- [गत्यर्थः] १.१०८ ॥
टीक् । भ्वा० सेट् आ० । टीकृ- [गत्यर्थः] १.१०९ ॥
ट्वल् । भ्वा० सेट् प० । ट्वल वैकल्ये १.९६९ ॥
डप् । चु० सेट् आ० । डप- [सङ्घाते] १०.१९६ ॥
डिप् । चु० सेट् आ० । डिप सङ्घाते १०.१९७ ॥
डिप् । चु० सेट् उ० (१.३.७४) । डिप क्षेपे १०.१८९ ॥
डिप् । दि० सेट् प० । डिप क्षेपे ४.१४५ ॥
डिप् । तु० सेट् प० । डिप क्षेपे ६.९८ ॥
डी । भ्वा० सेट् आ० । डीङ् विहायसा गतौ १.११२३ ॥
डी । दि० अनिट् आ० । (ओ)डीङ् विहायसा गतौ ४.३० ॥
ढौक् । भ्वा० सेट् आ० । ढौकृ- [गत्यर्थः] १.१०३ ॥
तंस् । भ्वा० सेट् प० । तसि अलङ्कारे १.७७८ ॥
तंस् । चु० सेट् उ० (१.३.७४) । तसि- [अलङ्कारे] १०.२५४ ॥
तक् । भ्वा० सेट् प० । तक हसने १.१२४ ॥
तक्ष् । भ्वा० सेट् प० । तक्ष त्वचने १.७५६ ॥
तक्ष् । भ्वा० सेट् प० । तक्षू- [तनूकरणे] १.७४३ ॥
तङ्क् । भ्वा० सेट् प० । तकि कृच्छ्रजीवने १.१२५ ॥
तङ्ग् । भ्वा० सेट् प० । तगि- [गत्यर्थः] १.१५८ ॥
तञ्च् । भ्वा० सेट् प० । तञ्चु- [गत्यर्थः] १.२१८ ॥
तञ्च् । रु० सेट् प० । तञ्चू सङ्कोचने ७.२२ ॥
तट् । भ्वा० सेट् प० । तट उच्छ्राये १.३४५ ॥
तड् । चु० सेट् उ० (१.३.७४) । तड आघाते १०.६४ ॥
तण्ड् । भ्वा० सेट् आ० । तडि ताडने १.३१४ ॥
तण्ड् । चु० सेट् उ० (१.३.७४) । तड- [[भाषार्थः] च] १०.३३२ ॥
तन् । चु० सेट् उ० (१.३.७४) । तनु श्रद्धोपकरणयोः । उपसर्गाच्च दैर्घ्ये १०.३७७ ॥
तन् । त० सेट् उ० । तनु विस्तारे ८.१ ॥
तन्त्र् । चु० सेट् आ० । तत्रि कुटुम्बधारणे १०.१९८ ॥
तप् । भ्वा० अनिट् प० । तप सन्तापे १.११४० ॥
तप् । चु० सेट् उ० (१.३.७४) । तप दाःए १०.३५० ॥
तप् । दि० अनिट् आ० । तप [दाःए] ऐश्वेर्ये वा ४.५४ ॥
तम् । दि० सेट् प० । तमु काङ्क्षायाम् ४.९९ ॥
तय् । भ्वा० सेट् आ० । तय- [गतौ] १.५५१ ॥
तर्क् । चु० सेट् उ० (१.३.७४) । तर्क- [भाषार्थः] १०.३११ ॥
तर्ज् । भ्वा० सेट् प० । तर्ज भर्त्सने १.२५९ ॥
तर्ज् । चु० सेट् आ० । तर्ज- [सन्तर्जने (तर्जने)] १०.२०१ ॥
तर्द् । भ्वा० सेट् प० । तर्द हिंसायाम् १.६० ॥
तल् । चु० सेट् उ० (१.३.७४) । तल प्रतिष्ठायाम् १०.८७ ॥
तस् । दि० सेट् प० । तसु उपक्षये ४.१०९ ॥
ताय् । भ्वा० सेट् आ० । तायृ सन्तानपालनयोः १.५६२ ॥
तिक् । भ्वा० सेट् आ० । तिकृ- [गत्यर्थः] १.११० ॥
तिक् । स्वा० सेट् प० । तिक- [[आस्कन्दने] गतौ च] ५.२२ ॥
तिग् । स्वा० सेट् प० । तिग [आस्कन्दने] गतौ च ५.२३ ॥
तिज् । भ्वा० सेट् आ० । तिज निशाने १.११२६ ॥
तिज् । चु० सेट् उ० (१.३.७४) । तिज निशाने (निशातने) १०.१५४ ॥
तिप् । भ्वा० अनिट् आ० । तिपृ- [क्षरणार्थः] १.४२० ॥
तिम् । दि० सेट् प० । तिम- [आर्द्रीभावे] ४.१७ ॥
तिल् । भ्वा० सेट् प० । तिल गतौ १.६१२ ॥
तिल् । चु० सेट् उ० (१.३.७४) । तिल स्नेहने १०.९६ ॥
तिल् । तु० सेट् प० । तिल स्नेहने (स्नेहे) ६.८१ ॥
तिल्ल् । भ्वा० सेट् प० । तिल्ल [गतौ] इत्येके १.६१३ ॥
तीक् । भ्वा० सेट् आ० । तीकृ- [गत्यर्थः] १.१११ ॥
तीम् । दि० सेट् प० । तीम- [आर्द्रीभावे] ४.१८ ॥
तीर (तीर्) । चु० सेट् उ० (१.३.७४) । तीर कर्मसमाप्तौ १०.४५४ ॥
तीव् । भ्वा० सेट् प० । तीव- [स्थौल्ये] १.६४६ ॥
तु । अ० सेट् (अनिट्) प० । तु (तु) गतिवृद्धिहिंसासु
(वृद्ध्यर्थः) । इति सौत्रो धातुः २.२९ ॥
तुज् । भ्वा० सेट् प० । तुज हिंसायाम् १.२७७ ॥
तुज् । चु० सेट् उ० (१.३.७४) । तुज- [हिंसाबलादाननिकेतनेषु] १०.४४ ॥
तुञ्ज् । भ्वा० सेट् प० । तुजि पालने १.२७८ ॥
तुञ्ज् । चु० सेट् उ० (१.३.७४) । तुजि- [भाषार्थः] १०.२८५ ॥
तुञ्ज् । चु० सेट् उ० (१.३.७४) । तुजि- [हिंसाबलादाननिकेतनेषु] १०.४५ ॥
तुट् । तु० सेट् प० । तुट कलहकर्मणि ६.१०३ ॥
तुड् । भ्वा० सेट् प० । तुडृ तोडने १.४०६ ॥
तुड् । तु० सेट् प० । तुड तोडने ६.११६ ॥
तुण् । तु० सेट् प० । तुण कौटिल्ये ६.५८ ॥
तुण्ड् । भ्वा० सेट् आ० । तुडि तोडने १.३०९ ॥
तुण्ड् । चु० सेट् उ० (१.३.७४) । (तुडि- [प्रेरणे]) १०.१६६ ॥
तुत्थ (तुत्थ्) । चु० सेट् उ० (१.३.७४) । तुत्थ आवरणे १०.४८९ ॥
तुद् । तु० अनिट् उ० । तुद व्यथने ६.१ ॥
तुप् । भ्वा० सेट् प० । तुप- [हिंसार्थः] १.४७० ॥
तुप् । तु० सेट् प० । तुप- [हिंसायाम्] ६.३२ ॥
तुफ् । भ्वा० सेट् प० । तुफ- [हिंसार्थः] १.४७४ ॥
तुफ् । तु० सेट् प० । तुफ- [हिंसायाम्] ६.३४ ॥
तुभ् । भ्वा० सेट् आ० । तुभ हिंसायाम् १.८५६ ॥
तुभ् । दि० सेट् प० । तुभ हिंसायाम् ४.१५६ ॥
तुभ् । क्र्या० सेट् प० । तुभ हिंसायाम् ९.५७ ॥
तुम्प् । भ्वा० सेट् प० । तुम्प- [हिंसार्थः] १.४७१ ॥
तुम्प् । तु० सेट् प० । तुम्प- [हिंसायाम्] ६.३३ ॥
तुम्फ् । भ्वा० सेट् प० । तुम्फ- [हिंसार्थः] १.४७५ ॥
तुम्फ् । तु० सेट् प० । तुम्फ हिंसायाम् ६.३५ ॥
तुम्ब् । भ्वा० सेट् प० । तुबि अर्दने १.४९४ ॥
तुम्ब् । चु० सेट् उ० (१.३.७४) । तुबि अदर्शने । अर्दन इत्येके १०.१६० ॥
तुर् । जु० सेट् प० । तुर त्वरणे ३.२२ ॥
तुर्व् । भ्वा० सेट् प० । तुर्वी- [हिंसार्थः] १.६५१ ॥
तुल् । चु० सेट् उ० (१.३.७४) । तुल उन्माने १०.८८ ॥
तुष् । दि० अनिट् प० । तुष प्रीतौ ४.८१ ॥
तुस् । भ्वा० सेट् प० । तुस- [शब्दे] १.८०७ ॥
तुह् । भ्वा० सेट् प० । तुहिर्- [अर्दने] १.८३८ ॥
तूड् । भ्वा० सेट् प० । तूडृ [तोडने] इत्येके १.४०७ ॥
तूण् । चु० सेट् आ० । तूण पूरणे १०.२१२ ॥
तूर् । दि० सेट् आ० । तूरी गतित्वरणहिंसनयोः ४.४७ ॥
तूल् । भ्वा० सेट् प० । तूल निष्कर्षे १.६०५ ॥
तूष् । भ्वा० सेट् प० । तूष तुष्टौ १.७६८ ॥
तृंह् । तु० सेट् प० । तृंहू हिंसार्थाः ६.७७ ॥
तृक्ष् । भ्वा० सेट् प० । तृक्ष- [गतौ] १.७५० ॥
तृण् । त० सेट् उ० । तृणु अदने ८.६ ॥
तृद् । रु० सेट् उ० । उतृदिर् हिंसानादरयोः ७.९ ॥
तृप् । चु० सेट् उ० (१.३.७४) । तृप तृप्तौ । सन्दीपन इत्येके १०.३५१ ॥
तृप् । चु० सेट् उ० (१.३.७४) । तृप- [सन्दीपने (इत्येके)] १०.३५५ ॥
तृप् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । तृप प्रीणने ४.९२ ॥
तृप् । स्वा० सेट् प० । तृप प्रीणन इत्येके ५.२८ ॥
तृप् । तु० सेट् प० । तृप- [तृप्तौ] ६.२८ ॥
तृफ् । तु० सेट् प० । तृफ- [[तृप्तौ] इत्येके] ६.३० ॥
तृम्प् । तु० सेट् प० । तृम्प- तृप्तौ ६.२९ ॥
तृम्फ् । तु० सेट् प० । तृम्फ [तृप्तौ] इत्येके ६.३१ ॥
तृष् । दि० सेट् प० । ञितृष (ञितृषा) पिपासायाम् ४.१४१ ॥
तृह् । तु० सेट् प० । तृहू- [हिंसार्थः] ६.७५ ॥
तृह् । रु० सेट् प० । तृह हिंसायाम् ७.१८ ॥
तॄ । भ्वा० सेट् प० । तॄ प्लवनतरणयोः १.११२४ ॥
तेज् । भ्वा० सेट् प० । तेज पालने १.२६३ ॥
तेप् । भ्वा० सेट् आ० । तेपृ- [क्षरणार्थः] । तेपृ कम्पने च १.४२१ ॥
तेव् । भ्वा० सेट् आ० । तेवृ- [देवने] १.५७२ ॥
त्यज् । भ्वा० अनिट् प० । त्यज हानौ १.११४१ ॥
त्रंस् । चु० सेट् उ० (१.३.७४) । त्रसि- [भाषार्थः] १०.२९२ ॥
त्रक्ष् । भ्वा० सेट् प० । त्रक्ष- [गतौ] १.७४८ ॥
त्रख् । भ्वा० सेट् प० । त्रख- [गत्यर्थः [इत्यपि केचित्]] १.१७२ ॥
त्रङ्क् । भ्वा० सेट् आ० । त्रकि- [गत्यर्थः] १.१०२ ॥
त्रङ्ग् । भ्वा० सेट् प० । त्रगि- [गत्यर्थः] १.१६० ॥
त्रन्द् । भ्वा० सेट् प० । त्रदि चेष्टायाम् १.७२ ॥
त्रप् । भ्वा० सेट् आ० । त्रपूष् लज्जायाम् १.४३४ ॥
त्रप् । भ्वा० सेट् प० । त्रपि- [मित्] [इति भोजः] १.९३४ ॥
त्रस् । चु० सेट् उ० (१.३.७४) । त्रस धारणे । ग्रहण इत्येके ।
वारण इत्यन्ये (धारणग्रहणवारणेषु) १०.२६९ ॥
त्रस् । दि० सेट् प० । त्रसी उद्वेगे ४.११ ॥
त्रिङ्ख् । भ्वा० सेट् प० । त्रिखि- [गत्यर्थः [इत्यपि केचित्]] १.१७३ ॥
त्रुट् । चु० सेट् आ० । त्रुट छेदने १०.२२१ ॥
त्रुट् । तु० सेट् प० । त्रुट छेदने ६.१०२ ॥
त्रुप् । भ्वा० सेट् प० । त्रुप- [हिंसार्थः] १.४७२ ॥
त्रुफ् । भ्वा० सेट् प० । त्रुफ- [हिंसार्थः] १.४७६ ॥
त्रुम्प् । भ्वा० सेट् प० । त्रुम्प- [हिंसार्थः] १.४७३ ॥
त्रुम्फ् । भ्वा० सेट् प० । त्रुम्फ हिंसार्थाः १.४७७ ॥
त्रै । भ्वा० अनिट् आ० । त्रैङ् पालने १.११२० ॥
त्रौक् । भ्वा० सेट् आ० । त्रौकृ- [गत्यर्थः] १.१०४ ॥
त्वक्ष् । भ्वा० सेट् प० । त्वक्षू तनूकरणे १.७४४ ॥
त्वङ्ग् । भ्वा० सेट् प० । त्वगि- [गत्यर्थः] । त्वगि कम्पने च १.१५९ ॥
त्वच् । तु० सेट् प० । त्वच संवरणे ६.२१ ॥
त्वञ्च् । भ्वा० सेट् प० । त्वञ्चु- [गत्यर्थः] १.२१९ ॥
त्वर् । भ्वा० सेट् आ० । ञित्वरा(म्) सम्भ्रमे १.८८४ ॥
त्विष् । भ्वा० अनिट् उ० । त्विष दीप्तौ १.११५६ ॥
त्सर् । भ्वा० सेट् प० । त्सर छद्मगतौ १.६३५ ॥
थङ्क् । भ्वा० सेट् प० । (थकि-) [गत्यर्थः [इत्यपि केचित्]] १.१६७ ॥
थुड् । तु० सेट् प० । थुड- [संवरणे] ६.११७ ॥
थुर्व् । भ्वा० सेट् प० । थुर्वी- [हिंसार्थः] १.६५२ ॥
दंश् । भ्वा० अनिट् प० । दंश दशने १.११४४ ॥
दंश् । चु० सेट् आ० । दशि दंशने (दर्शनदंशनयोः) १०.१९३ ॥
दंश् । चु० सेट् उ० (१.३.७४) । दशि- [भाषार्थः] १०.२९५ ॥
दंस् । चु० सेट् आ० । दसि दर्शनदंशनयोः १०.१९४ ॥
दंस् । चु० सेट् उ० (१.३.७४) । दसि- [[भाषार्थः] च] १०.३१७ ॥
दक्ष् । भ्वा० सेट् आ० । दक्ष वृद्धौ शीघ्रार्थे च १.६९२ ॥
दक्ष् । भ्वा० सेट् आ० । दक्ष(म्) गतिहिंसनयोः
(गतिशासनयोः) (वृद्धौ शीघ्रार्थे च) १.८७४ ॥
दघ् । स्वा० सेट् प० । दघ घातने पालने च ५.३० ॥
दङ्घ् । भ्वा० सेट् प० । दघि पालने १.१८१ ॥
दण्ड (दण्ड्) । चु० सेट् उ० (१.३.७४) । दण्ड दण्डनिपाते १०.४७२ ॥
दद् । भ्वा० सेट् आ० । दद दाने १.१७ ॥
दध् । भ्वा० सेट् आ० । दध धारणे १.८ ॥
दम् । दि० सेट् प० । दमु उपशमे ४.१०० ॥
दम्भ् । स्वा० सेट् प० । दम्भु दम्भने (दम्भे) ५.२६ ॥
दय् । भ्वा० सेट् आ० । दय दानगतिरक्षणहिंसादानेषु १.५५३ ॥
दरिद्रा । अ० सेट् प० । दरिद्रा दुर्गतौ २.६८ ॥
दल् । भ्वा० सेट् प० । दल विशरणे १.६२९ ॥
दल् । भ्वा० सेट् प० । दलि- [मित्] [इति भोजः] १.९२९ ॥
दल् । चु० सेट् उ० (१.३.७४) । दल विदारणे १०.२८१ ॥
दश् । स्वा० सेट् प० । दाश- [हिंसायाम्] ५.३६ ॥
दस् । चु० सेट् आ० । दस [दर्शनदंशनयोः] इत्यप्येके १०.१९५ ॥
दस् । दि० सेट् प० । दसु च [उपक्षये] ४.११० ॥
दह् । भ्वा० अनिट् प० । दःअ भस्मीकरणे १.११४६ ॥
दा । भ्वा० अनिट् प० । दाण् दाने १.१०७९ ॥
दा । अ० अनिट् प० । दाप् लवने २.५४ ॥
दा । जु० अनिट् उ० । डुदाञ् दाने ३.१० ॥
दान् । भ्वा० सेट् उ० । दान खण्डने (अवखण्डने) १.११४९ ॥
दाश् । भ्वा० सेट् उ० । दाशृ दाने १.१०२५ ॥
दास् । भ्वा० सेट् उ० । दासृ दाने १.१०४१ ॥
दिन्व् । भ्वा० सेट् प० । दिवि- [प्रीणनार्थः] १.६७६ ॥
दिव् । चु० सेट् आ० । दिवु परिकूजने १०.२३० ॥
दिव् । चु० सेट् उ० (१.३.७४) । दिवु मर्दने १०.२४९ ॥
दिव् । दि० सेट् प० । दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ४.१ ॥
दिश् । तु० अनिट् उ० । दिश अतिसर्जने ६.३ ॥
दिह् । अ० अनिट् उ० । दिःअ उपचये २.५ ॥
दी । दि० सेट् आ० । (ओ)दीङ् क्षये ४.२९ ॥
दीक्ष् । भ्वा० सेट् आ० । दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु १.६९३ ॥
दीधी । अ० सेट् आ० । दीधीङ् दीप्तिदेवनयोः २.७१ ॥
दीप् । दि० सेट् आ० । दीपी दीप्तौ ४.४५ ॥
दुःख (दुःख्) । चु० सेट् उ० (१.३.७४) । दुःख तत्क्रियायाम् १०.४७६ ॥
दु । भ्वा० अनिट् प० । दु- [गतौ] १.१०९४ ॥
दु । स्वा० अनिट् प० । टुदु उपतापे ५.११ ॥
दुर्व् । भ्वा० सेट् प० । दुर्वी- [हिंसार्थः] १.६५३ ॥
दुल् । चु० सेट् उ० (१.३.७४) । दुल उत्क्षेपे १०.८९ ॥
दुष् । दि० अनिट् प० । दुष वैकृत्ये ४.८२ ॥
दुह् । भ्वा० सेट् प० । दुहिर्- [अर्दने] १.८३९ ॥
दुह् । अ० अनिट् उ० । दुःअ प्रपूरणे २.४ ॥
दू । दि० सेट् आ० । (ओ)दूङ् परितापे ४.२८ ॥
दृंह् । भ्वा० सेट् प० । दृहि- [वृद्धौ] १.८३५ ॥
दृ । तु० अनिट् आ० । दृङ् आदरे ६.१४७ ॥
दृप् । चु० सेट् उ० (१.३.७४) । दृप सन्दीपने [इत्येके] १०.३५६ ॥
दृप् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । दृप हर्षमोहनयोः ४.९३ ॥
दृप् । तु० सेट् प० । दृप- [उत्क्लेशे] ६.३६ ॥
दृफ् । तु० सेट् प० । दृफ- [[उत्क्लेशे] इत्येके] ६.३८ ॥
दृभ् । चु० सेट् उ० (१.३.७४) । दृभ सन्दर्भे १०.३५८ ॥
दृभ् । चु० सेट् उ० (१.३.७४) । दृभी भये (ग्रन्थे) १०.३५७ ॥
दृभ् । तु० सेट् प० । दृभी ग्रन्थे ६.४८ ॥
दृम्प् । तु० सेट् प० । दृम्प उत्क्लेशे ६.३७ ॥
दृम्फ् । तु० सेट् प० । दृम्फ [उत्क्लेशे] इत्येके ६.३९ ॥
दृश् । भ्वा० अनिट् प० । दृशिर् प्रेक्षणे १.११४३ ॥
दृह् । भ्वा० सेट् प० । दृह- [वृद्धौ] १.८३४ ॥
दॄ । भ्वा० सेट् प० । दॄ(म्) भये १.९२० ॥
दॄ । स्वा० सेट् प० । दॄ हिंसायाम् ५.३७ ॥
दॄ । क्र्या० सेट् प० । दॄ विदारणे ९.२६ ॥
दे । भ्वा० अनिट् आ० । देङ् रक्षणे १.१११७ ॥
देव् । भ्वा० सेट् आ० । देवृ देवने १.५७३ ॥
दै । भ्वा० अनिट् प० । दैप् शोधने १.१०७३ ॥
दो । दि० अनिट् प० । दो अवखण्डने ४.४३ ॥
द्यु । अ० अनिट् प० । द्यु अभिगमने २.३५ ॥
द्युत् । भ्वा० सेट् आ० । द्युत दीप्तौ १.८४२ ॥
द्यै । भ्वा० अनिट् प० । द्यै न्यक्करणे १.१०५३ ॥
द्रम् । भ्वा० सेट् प० । द्रम- [गतौ] १.५३७ ॥
द्रा । अ० अनिट् प० । द्रा कुत्सायां गतौ २.४९ ॥
द्राख् । भ्वा० सेट् प० । द्राखृ- [शोषणालमर्थ्योः] १.१३२ ॥
द्राघ् । भ्वा० सेट् आ० । द्राघृ सामर्थ्ये । [द्राघृ आयामे च] १.१२० ॥
द्राङ्क्ष् । भ्वा० सेट् प० । द्राक्षि- [[काङ्क्षायाम्] घोरवासिते च] १.७६३ ॥
द्राड् । भ्वा० सेट् आ० । द्राडृ- [विशरेणे] १.३२२ ॥
द्राह् । भ्वा० सेट् आ० । द्राहृ निद्राक्षये । निक्षेप इत्येके १.७३३ ॥
द्रु । भ्वा० अनिट् प० । द्रु गतौ १.१०९५ ॥
द्रुण् । तु० सेट् प० । द्रुण हिंसागतिकौटिल्येषु ६.६३ ॥
द्रुह् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । द्रुःअ जिघांसायाम् ४.९४ ॥
द्रू । क्र्या० सेट् उ० । द्रूञ् हिंसायाम् ९.१३ ॥
द्रेक् । भ्वा० सेट् आ० । द्रेकृ- [शब्दोत्साःअयोः] १.८३ ॥
द्रै । भ्वा० अनिट् प० । द्रै स्वप्ने १.१०५४ ॥
द्विष् । अ० अनिट् उ० । द्विष अप्रीतौ २.३ ॥
द्वृ । भ्वा० अनिट् प० । द्वृ संवरणे (वरणे) १.१०८३ ॥
धक्क् । चु० सेट् उ० (१.३.७४) । धक्क नाशने १०.८३ ॥
धण् । भ्वा० सेट् प० । धण [शब्दार्थः] इत्यपि केचित् १.५२२ ॥
धन् । जु० सेट् प० । धन धान्ये ३.२४ ॥
धन्व् । भ्वा० सेट् प० । धवि गत्यर्थाः १.६८१ ॥
धा । जु० अनिट् उ० । डुधाञ् धारणपोषणयोः । दान इत्यप्येके ३.११ ॥
धाव् । भ्वा० सेट् उ० । धावु गतिशुद्ध्योः १.६८५ ॥
धि । तु० अनिट् प० । धि धारणे ६.१४२ ॥
धिक्ष् । भ्वा० सेट् आ० । धिक्ष सन्दीपनक्लेशनजीवनेषु १.६८७ ॥
धिन्व् । भ्वा० सेट् प० । धिवि- [प्रीणनार्थः] १.६७७ ॥
धिष् । जु० सेट् प० । धिष शब्दे ३.२३ ॥
धी । दि० अनिट् आ० । (ओ)धीङ् आधारे ४.३१ ॥
धु । स्वा० अनिट् उ० । धुञ् कम्पने ५.९ ॥
धु । तु० सेट् प० । धू (धु) विधूनने ६.१३३ ॥
धुक्ष् । भ्वा० सेट् आ० । धुक्ष- [सन्दीपनक्लेशनजीवनेषु] १.६८६ ॥
धुप् । चु० सेट् उ० (१.३.७४) । धूप- [धुप-] [भाषार्थः] १०.३०३ ॥
धुर्व् । भ्वा० सेट् प० । धुर्वी हिंसार्थाः १.६५४ ॥
धू । चु० सेट् उ० (१.३.७४) । धूञ् कम्पने १०.३७२ ॥
धू । स्वा० अनिट् उ० । धूञ् [कम्पने] इत्येके ५.१० ॥
धू । तु० सेट् प० । धू (धु) विधूनने ६.१३३ ॥
धू । क्र्या० सेट् उ० । धूञ् कम्पने ९.२० ॥
धूप् । भ्वा० सेट् प० । धूप सन्तापे १.४६२ ॥
धूप् । चु० सेट् उ० (१.३.७४) । धूप- (धुप-) [भाषार्थः] १०.३०३ ॥
धूर् । दि० सेट् आ० । धूरी- [हिंसागत्योः] ४.४८ ॥
धूश् । चु० सेट् उ० (१.३.७४) । धूश [कान्तिकरणे] इत्यपरे १०.१४१ ॥
धूष् । चु० सेट् उ० (१.३.७४) । धूष [कान्तिकरणे] इत्येके १०.१४० ॥
धूस् । चु० सेट् उ० (१.३.७४) । धूस कान्तिकरणे १०.१३९ ॥
धृ । भ्वा० अनिट् आ० । धृङ् अवध्वंसने १.१११५ ॥
धृ । भ्वा० अनिट् उ० । धृञ् धारणे १.१०४७ ॥
धृ । तु० अनिट् आ० । धृङ् अवस्थाने ६.१४८ ॥
धृज् । भ्वा० सेट् प० । धृज- [गतौ] १.२४९ ॥
धृञ्ज् । भ्वा० सेट् प० । धृजि- [गतौ] १.२५० ॥
धृष् । चु० सेट् उ० (१.३.७४) । धृष प्रसहने १०.३८८ ॥
धृष् । स्वा० सेट् प० । ञिधृषा प्रागल्भ्ये ५.२५ ॥
धॄ । क्र्या० सेट् प० । धॄ [वयोहानौ] इत्यन्ये ९.२९ ॥
धे । भ्वा० अनिट् प० । धेट् पाने १.१०५० ॥
धेप् । भ्वा० सेट् आ० । धेपृ च [गतौ] १.४३३ ॥
धोर् । भ्वा० सेट् प० । धोरृ गतिचातुर्ये १.६३४ ॥
ध्मा । भ्वा० अनिट् प० । ध्मा शब्दाग्निसंयोगयोः १.१०७६ ॥
ध्माङ्क्ष् । भ्वा० सेट् प० । ध्माक्षि [[काङ्क्षायाम्] घोरवासिते च] इत्येके १.७६६ ॥
ध्यै । भ्वा० अनिट् प० । ध्यै चिन्तायाम् १.१०५६ ॥
ध्रज् । भ्वा० सेट् प० । ध्रज- [गतौ] १.२४५ ॥
ध्रञ्ज् । भ्वा० सेट् प० । ध्रजि- [गतौ] १.२४६ ॥
ध्रण् । भ्वा० सेट् प० । ध्रण- शब्दे १.५२९ ॥
ध्रस् । चु० सेट् उ० (१.३.७४) । उध्रस [उघ्रस] उञ्छे १०.२७० ॥
ध्रस् । क्र्या० सेट् प० । उध्रस उञ्छे ९.६० ॥
ध्राख् । भ्वा० सेट् प० । ध्राखृ शोषणालमर्थ्योः १.१३३ ॥
ध्राङ्क्ष् । भ्वा० सेट् प० । ध्राक्षि- [[काङ्क्षायाम्] घोरवासिते च] १.७६४ ॥
ध्राड् । भ्वा० सेट् आ० । ध्राडृ विशरेणे १.३२३ ॥
ध्रिज् । भ्वा० सेट् प० । (ध्रिज [गतौ] च) १.२५३ ॥
ध्रु । भ्वा० अनिट् प० । ध्रु स्थैर्ये १.१०९३ ॥
ध्रु । तु० अनिट् प० । ध्रु गतिस्थैर्ययोः । ध्रुव इत्येके ६.१३५ ॥
ध्रेक् । भ्वा० सेट् आ० । ध्रेकृ शब्दोत्साःअयोः १.८४ ॥
ध्रै । भ्वा० अनिट् प० । ध्रै तृप्तौ १.१०५५ ॥
ध्वंस् । भ्वा० सेट् आ० । ध्वंसु- [अवस्रंसने] । ध्वंसु गतौ च १.८५८ ॥
ध्वज् । भ्वा० सेट् प० । ध्वज- [गतौ] १.२५१ ॥
ध्वञ्ज् । भ्वा० सेट् प० । ध्वजि गतौ १.२५२ ॥
ध्वण् । भ्वा० सेट् प० । ध्वण शब्दार्थाः १.५२१ ॥
ध्वन (ध्वन्) । चु० सेट् उ० (१.३.७४) । ध्वन शब्दे १०.४३१ ॥
ध्वन् । भ्वा० सेट् प० । ध्वन शब्दे [मित्] १.९२८ ॥
ध्वन् । भ्वा० सेट् प० । ध्वन शब्दे १.९६२ ॥
ध्वन् । भ्वा० सेट् प० । ध्वनि- [मित्] [इति भोजः] १.९३३ ॥
ध्वाङ्क्ष् । भ्वा० सेट् प० । ध्वाक्षि [ध्माक्षि] [काङ्क्षायाम्] घोरवासिते च १.७६५ ॥
ध्वृ । भ्वा० अनिट् प० । ध्वृ हूर्छने १.१०८९ ॥
नक्क् । चु० सेट् उ० (१.३.७४) । नक्क- [नाशने] १०.८२ ॥
नक्ष् । भ्वा० सेट् प० । णक्ष गतौ १.७५२ ॥
नख् । भ्वा० सेट् प० । णख- [गत्यर्थः] १.१४२ ॥
नङ्ख् । भ्वा० सेट् प० । णखि- [गत्यर्थः] १.१४३ ॥
नट् । भ्वा० सेट् प० । णट (नट) नृतौ १.३४७ ॥
नट् । भ्वा० सेट् प० । णट(म्) नृत्तौ । नतावित्येके । गतावित्यन्ये १.८९० ॥
नट् । चु० सेट् उ० (१.३.७४) । नट अवस्यन्दने १०.१८ ॥
नट् । चु० सेट् उ० (१.३.७४) । नट- [[भाषार्थः] च] १०.३२२ ॥
नड् । चु० सेट् उ० (१.३.७४) । णड- [भाषार्थः] १०.३०९ ॥
नद् । भ्वा० सेट् प० । णद अव्यक्ते शब्दे १.५६ ॥
नन्द् । भ्वा० सेट् प० । टुनदि समृद्धौ १.७० ॥
नभ् । भ्वा० सेट् आ० । णभ- हिंसायाम् [अभावे-पि] १.८५५ ॥
नभ् । दि० सेट् प० । णभ- [हिंसायाम्] ४.१५५ ॥
नभ् । क्र्या० सेट् प० । णभ- [हिंसायाम्] ९.५६ ॥
नम् । -नमामनुपसर्गाद्वा [मित्] १.९४४ ॥
नम् । भ्वा० अनिट् प० । णम प्रह्वत्वे शब्दे च १.११३६ ॥
नय् । भ्वा० सेट् आ० । णय गतौ । णय रक्षणे च १.५५२ ॥
नर्द् । भ्वा० सेट् प० । नर्द- [शब्दे] १.५८ ॥
नल् । भ्वा० सेट् प० । णल गन्धे । बन्धन इत्येके १.९७२ ॥
नल् । चु० सेट् उ० (१.३.७४) । नल [भाषार्थः] च १०.३३३ ॥
नश् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । णश अदर्शने ४.९१ ॥
नस् । भ्वा० सेट् आ० । णस कौटिल्ये १.७१४ ॥
नह् । दि० अनिट् उ० । णःअ बन्धने ४.६२ ॥
नाथ् । भ्वा० सेट् आ० । नाथृ याच्ञोपतापैश्वर्याशीष्षु १.७ ॥
नाध् । भ्वा० सेट् आ० । नाधृ- [याच्ञोपतापैश्वर्याशीष्षु] १.६ ॥
नास् । भ्वा० सेट् आ० । णासृ- [शब्दे] १.७१२ ॥
निंस् । अ० सेट् आ० । णिसि चुम्बने २.१७ ॥
निक्ष् । भ्वा० सेट् प० । णिक्ष चुम्बने १.७४७ ॥
निज् । जु० अनिट् उ० । णिजिर् शौचपोषणयोः ३.१२ ॥
निञ्ज् । अ० सेट् आ० । णिजि शुद्धौ २.१८ ॥
निद् । भ्वा० सेट् उ० । णिदृ- [कुत्सासन्निकर्षयोः] १.१०१२ ॥
निन्द् । भ्वा० सेट् प० । णिदि कुत्सायाम् १.६९ ॥
निन्व् । भ्वा० सेट् प० । णिवि सेचने । सेचने चेत्येके १.६७३ ॥
निल् । तु० सेट् प० । णिल गहने ६.८७ ॥
निवास (निवास्) । चु० सेट् उ० (१.३.७४) । निवास आच्छादने १०.४२७ ॥
निश् । भ्वा० सेट् प० । णिश समाधौ १.८२३ ॥
निष् । भ्वा० सेट् प० । णिषु सेचने १.७९६ ॥
निष्क् । चु० सेट् आ० । निष्क परिमाणे १०.२०९ ॥
नी । भ्वा० अनिट् उ० । णीञ् प्रापणे १.१०४९ ॥
नील् । भ्वा० सेट् प० । णील वर्णे १.६०० ॥
नीव् । भ्वा० सेट् प० । णीव स्थौल्ये १.६४७ ॥
नु । अ० सेट् प० । णु स्तुतौ २.३० ॥
नु । तु० सेट् प० । णू (णु) स्तुतौ ६.१३२ ॥
नुद् । तु० अनिट् उ० । णुद प्रेरणे ६.२ ॥
नुद् । तु० अनिट् प० । णुद प्रेरणे ६.१६२ ॥
नू । तु० सेट् प० । णू (णु) स्तुतौ ६.१३२ ॥
नृत् । दि० सेट् प० । नृती गात्रविक्षेपे ४.१० ॥
नॄ । भ्वा० सेट् प० । नॄ(म्) नये १.९२१ ॥
नॄ । क्र्या० सेट् प० । नॄ नये ९.३० ॥
नेद् । भ्वा० सेट् उ० । णेदृ कुत्सासन्निकर्षयोः १.१०१३ ॥
नेष् । भ्वा० सेट् आ० । णेषृ- [गतौ] १.७०४ ॥
पंश् । चु० सेट् उ० (१.३.७४) । पसि [नाशने] इत्येके १०.१०८ ॥
पंस् । चु० सेट् उ० (१.३.७४) । पसि नाशने १०.१०७ ॥
पक्ष् । भ्वा० सेट् प० । पक्ष परिग्रःअ इत्येके १.७५७ ॥
पक्ष् । चु० सेट् उ० (१.३.७४) । पक्ष परिग्रःए १०.२४ ॥
पच् । भ्वा० अनिट् उ० । डुपचष् पाके १.११५१ ॥
पञ्च् । भ्वा० सेट् आ० । पचि व्यक्तीकरणे १.१९८ ॥
पञ्च् । चु० सेट् उ० (१.३.७४) । पचि विस्तारवचने १०.१५३ ॥
पट (पट्) । चु० सेट् उ० (१.३.७४) । पट- [ग्रन्थे] १०.३९४ ॥
पट् । भ्वा० सेट् प० । पट गतौ १.३३३ ॥
पट् । चु० सेट् उ० (१.३.७४) । पट- [भाषार्थः] १०.२८२ ॥
पठ् । भ्वा० सेट् प० । पठ व्यक्तायां वाचि १.३८१ ॥
पण् । भ्वा० सेट् आ० । पण व्यवहारे स्तुतौ च १.५०७ ॥
पण्ड् । भ्वा० सेट् आ० । पडि गतौ १.३१५ ॥
पण्ड् । चु० सेट् उ० (१.३.७४) । पडि- [नाशने] १०.१०६ ॥
पत (पत्) । चु० सेट् उ० (१.३.७४) । पत [देवशब्दे]
गतौ (वा) । वादन्त इत्येके १०.४०० ॥
पत् । भ्वा० सेट् प० । पतॢ गतौ १.९७९ ॥
पथ् । भ्वा० सेट् प० । पथे गतौ १.९८२ ॥
पथ् । चु० सेट् उ० (१.३.७४) । पथ [प्रक्षेपे] इत्येके १०.२९ ॥
पद (पद्) । चु० सेट् आ० । पद गतौ १०.४४० ॥
पद् । दि० अनिट् आ० । पद गतौ ४.६५ ॥
पन् । भ्वा० सेट् आ० । पन च [व्यवहारे स्तुतौ च] १.५०८ ॥
पन्थ् । चु० सेट् उ० (१.३.७४) । पथि गतौ १०.६० ॥
पय् । भ्वा० सेट् आ० । पय- [गतौ] १.५४८ ॥
पर्ण (पर्ण्) । चु० सेट् उ० (१.३.७४) । पर्ण हरितभावे १०.४८५ ॥
पर्द् । भ्वा० सेट् आ० । पर्द कुत्सिते शब्दे १.२९ ॥
पर्प् । भ्वा० सेट् प० । पर्प- [गतौ] १.४७८ ॥
पर्ब् । भ्वा० सेट् प० । पर्ब- [गतौ] १.४८२ ॥
पर्व् । भ्वा० सेट् प० । पर्व- [पूरणे] १.६५८ ॥
पल् । भ्वा० सेट् प० । पल गतौ १.९७३ ॥
पल् । चु० सेट् उ० (१.३.७४) । पल [रक्षणे] इत्येके १०.९९ ॥
पल्यूल (पल्यूल्) । चु० सेट् उ० (१.३.७४) । पल्यूल लवनपवनयोः १०.४२३ ॥
पल्ल् । भ्वा० सेट् प० । पेलृ- (पल्ल-) [गतौ] १.६२१ ॥
पश् । चु० सेट् उ० (१.३.७४) । पश बन्धने १०.२४४ ॥
पष (पष्) । चु० सेट् उ० (१.३.७४) । पष अनुपसर्गात् (गतौ) १०.४०१ ॥
पा । भ्वा० अनिट् प० । पा पाने १.१०७४ ॥
पा । अ० अनिट् प० । पा रक्षणे २.५१ ॥
पार (पार्) । चु० सेट् उ० (१.३.७४) । पार- [कर्मसमाप्तौ] १०.४५३ ॥
पाल् । चु० सेट् उ० (१.३.७४) । पाल रक्षणे १०.९८ ॥
पिंस् । चु० सेट् उ० (१.३.७४) । पिसि- [भाषार्थः] १०.२९३ ॥
पि । तु० अनिट् प० । पि गतौ ६.१४१ ॥
पिछ् । चु० सेट् उ० (१.३.७४) । पिछ कुट्टने १०.६१ ॥
पिज् । चु० सेट् उ० (१.३.७४) । पिज- [हिंसाबलादाननिकेतनेषु] १०.४६ ॥
पिञ्ज् । चु० सेट् उ० (१.३.७४) । पिजि- [भाषार्थः] १०.२८७ ॥
पिञ्ज् । चु० सेट् उ० (१.३.७४) । पिजि- [हिंसाबलादाननिकेतनेषु] १०.४७ ॥
पिञ्ज् । अ० सेट् आ० । पिजि वर्णे । सम्पर्चन इत्येके । उभयन्नेत्यन्ये ।
अवयव इत्यपरे । अव्यक्ते शब्द इतीतरे २.२० ॥
पिट् । भ्वा० सेट् प० । पिट शब्दसङ्घातयोः १.३४८ ॥
पिठ् । भ्वा० सेट् प० । पिठ हिंसासङ्क्लेशनयोः १.३९३ ॥
पिण्ठ् । चु० सेट् उ० (१.३.७४) । पिठि [सङ्घाते] इत्येके १०.१८६ ॥
पिण्ड् । भ्वा० सेट् आ० । पिडि सङ्घाते १.३०७ ॥
पिण्ड् । चु० सेट् उ० (१.३.७४) । पिडि सङ्घाते १०.१८५ ॥
पिन्व् । भ्वा० सेट् प० । पिवि- [सेचने । सेचने चेत्येके] १.६७१ ॥
पिश् । चु० सेट् उ० (१.३.७४) । पिश [नाशने] १०.१०५ ॥
पिश् । तु० सेट् प० । पिश अवयवे । अयं दीपनायामपि ६.१७३ ॥
पिष् । रु० अनिट् प० । पिषॢ सञ्चूर्णने ७.१५ ॥
पिस् । भ्वा० सेट् प० । पिसृ- [गतौ] १.८१६ ॥
पिस् । चु० सेट् उ० (१.३.७४) । पिस गतौ १०.५० ॥
पी । दि० अनिट् आ० । पीङ् पाने ४.३६ ॥
पीड् । चु० सेट् उ० (१.३.७४) । पीड अवगाहने १०.१७ ॥
पील् । भ्वा० सेट् प० । पील प्रतिष्टम्भे १.५९९ ॥
पीव् । भ्वा० सेट् प० । पीव- [स्थौल्ये] १.६४४ ॥
पुंस् । चु० सेट् उ० (१.३.७४) । पुंस अभिवर्धणे १०.१३४ ॥
पुट (पुट्) । चु० सेट् उ० (१.३.७४) । पुट संसर्गे १०.४५५ ॥
पुट् । भ्वा० सेट् प० । पुट [मर्दने (प्रमर्दने)] इत्येके १.३६७ ॥
पुट् । चु० सेट् उ० (१.३.७४) । पुट- [भाषार्थः] १०.२८३ ॥
पुट् । तु० सेट् प० । पुट संश्लेषणे ६.९४ ॥
पुट्ट् । चु० सेट् उ० (१.३.७४) । पुट्ट- [अल्पीभावे] १०.३५ ॥
पुड् । भ्वा० सेट् प० । पुड [पुट] मर्दने (प्रमर्दने) १.३६५ ॥
पुड् । तु० सेट् प० । पुड उत्सर्गे ६.११४ ॥
पुण् । चु० सेट् उ० (१.३.७४) । पुण [सङ्घाते] इत्यन्ये १०.१३३ ॥
पुण् । तु० सेट् प० । पुण कर्मणि शुभे ६.५९ ॥
पुण्ट् । चु० सेट् उ० (१.३.७४) । पुटि- [[भाषार्थः] च] १०.३२३ ॥
पुण्ड् । भ्वा० सेट् प० । पुडि [खण्डने] चेत्येके १.३७० ॥
पुथ् । चु० सेट् उ० (१.३.७४) । पुथ- [भाषार्थः] १०.३०६ ॥
पुथ् । दि० सेट् प० । पुथ हिंसायाम् ४.१३ ॥
पुन्थ् । भ्वा० सेट् प० । पुथि- [हिंसासङ्क्लेशनयोः] १.४६ ॥
पुर् । तु० सेट् प० । पुर अग्रगमने ६.७२ ॥
पुर्व् । भ्वा० सेट् प० । पुर्व- (पूर्व-) [पूरणे] १.६५७ ॥
पुल् । भ्वा० सेट् प० । पुल महत्त्वे १.९७५ ॥
पुल् । चु० सेट् उ० (१.३.७४) । पुल महत्त्वे १०.९० ॥
पुष् । भ्वा० सेट् प० । पुष पुष्टौ १.७९७ ॥
पुष् । चु० सेट् उ० (१.३.७४) । पुष धारणे १०.२८० ॥
पुष् । दि० अनिट् प० । पुष पुष्टौ ४.७९ ॥
पुष् । दि० सेट् प० । पुष [विभागे] च [इति केचित्] ४.१२१ ॥
पुष् । क्र्या० सेट् प० । पुष पुष्टौ ९.६५ ॥
पुष्प् । दि० सेट् प० । पुष्प विकसने ४.१६ ॥
पुस्त् । चु० सेट् उ० (१.३.७४) । पुस्त- [आदरानादरयोः] १०.७९ ॥
पू । भ्वा० सेट् आ० । पूङ् पवने १.११२१ ॥
पू । क्र्या० सेट् उ० । पूञ् पवने ९.१४ ॥
पूज् । चु० सेट् उ० (१.३.७४) । पूज पूजायाम् १०.१४४ ॥
पूय् । भ्वा० सेट् आ० । पूयी विशरणे दुर्गन्धे च १.५५७ ॥
पूर् । चु० सेट् उ० (१.३.७४) । पूरी आप्यायने १०.३३४ ॥
पूर् । दि० सेट् आ० । पूरी आप्यायने ४.४६ ॥
पूर्ण् । चु० सेट् उ० (१.३.७४) । पूर्ण [सङ्घाते] इत्येके १०.१३२ ॥
पूर्व् । भ्वा० सेट् प० । पुर्व- (पूर्व-) [पूरणे] १.६५७ ॥
पूर्व् । चु० सेट् उ० (१.३.७४) । पूर्व निकेतने इत्यन्ये १०.१८१ ॥
पूल् । भ्वा० सेट् प० । पूल सङ्घाते १.६०६ ॥
पूल् । चु० सेट् उ० (१.३.७४) । पूल सङ्घाते १०.१३१ ॥
पूष् । भ्वा० सेट् प० । पूष वृद्धौ १.७६९ ॥
पृ । जु० सेट् प० । पृ [पालनपूरणयोः] इत्येके ३.५ ॥
पृ । स्वा० अनिट् प० । पृ प्रीतौ ५.१३ ॥
पृ । तु० अनिट् आ० । पृङ् व्यायामे ६.१३८ ॥
पृच् । चु० सेट् उ० (१.३.७४) । पृच संयमने १०.३३९ ॥
पृच् । अ० सेट् आ० । पृची सम्पर्चने (सम्पर्के) २.२४ ॥
पृच् । रु० सेट् प० । पृची सम्पर्के ७.२५ ॥
पृञ्ज् । अ० सेट् आ० । पृजि [वर्णे । सम्पर्चन इत्येके । उभयन्नेत्यन्ये ।
अवयव इत्यपरे । अव्यक्ते शब्द इतीतरे] इत्येके २.२१ ॥
पृड् । तु० सेट् प० । पृड [सुखने] च ६.५४ ॥
पृण् । तु० सेट् प० । पृण प्रीणने ६.५५ ॥
पृथ् । चु० सेट् उ० (१.३.७४) । पृथ प्रक्षेपे १०.२८ ॥
पृष् । भ्वा० सेट् प० । पृषु- [सेचने हिंसासङ्क्लेशनयोश्च] १.८०२ ॥
पॄ । चु० सेट् उ० (१.३.७४) । पॄ पूरणे १०.२२ ॥
पॄ । जु० सेट् प० । पॄ पालनपूरणयोः ३.४ ॥
पॄ । क्र्या० सेट् प० । पॄ पालनपूरणयोः९.२२ ॥
पेल् । भ्वा० सेट् प० । पेलृ- (पल्ल-) [गतौ] १.६२१ ॥
पेव् । भ्वा० सेट् आ० । पेवृ- [सेवने] १.५७७ ॥
पेष् । भ्वा० सेट् आ० । पेषृ प्रयत्ने १.७०० ॥
पेस् । भ्वा० सेट् प० । पेसृ- [गतौ] १.८१७ ॥
पै । भ्वा० अनिट् प० । पै- [शोषणे] १.१०६९ ॥
पैण् । भ्वा० सेट् प० । पैणृ गतिप्रेरणश्लेषणेषु १.५२७ ॥
प्याय् । भ्वा० सेट् आ० । ओप्यायी वृद्धौ १.५६१ ॥
प्युष् । दि० सेट् प० । प्युष- [विभागे] [इति केचित्] ४.११९ ॥
प्युस् । दि० सेट् प० । प्युस- [विभागे] [इति केचित्] ४.१२० ॥
प्यै । भ्वा० अनिट् आ० । प्यैङ् वृद्धौ १.१११९ ॥
प्रछ् । तु० अनिट् प० । प्रछ ज्ञीप्सायाम् ६.१४९ ॥
प्रथ् । भ्वा० सेट् आ० । प्रथ(म्) प्रख्याने १.८६९ ॥
प्रथ् । चु० सेट् उ० (१.३.७४) । प्रथ प्रख्याने १०.२७ ॥
प्रस् । भ्वा० सेट् आ० । प्रस(म्) विस्तारे १.८७० ॥
प्रा । अ० अनिट् प० । प्रा पूरणे २.५६ ॥
प्री । चु० सेट् उ० (१.३.७४) । प्रीञ् तर्पने १०.३७३ ॥
प्री । दि० अनिट् आ० । प्रीङ् प्रीतौ (प्रीणने) ४.३९ ॥
प्री । क्र्या० अनिट् उ० । प्रीञ् तर्पने कान्तौ च ९.२ ॥
प्रु । भ्वा० अनिट् आ० । प्रुङ्- [गतौ] १.११११ ॥
प्रुष् । भ्वा० सेट् प० । प्रुषु- [दाःए] १.८०० ॥
प्रुष् । क्र्या० सेट् प० । प्रुष- [स्नेहनसेवनपूरणेषु] ९.६३ ॥
प्रेष् । भ्वा० सेट् आ० । प्रेषृ गतौ १.७०६ ॥
प्रैण् । भ्वा० सेट् प० । प्रैणृ इत्यपि [गतिप्रेरणश्लेषणेषु] १.५२८ ॥
प्रोथ् । भ्वा० सेट् उ० । प्रोथृ पर्याप्तौ १.१००५ ॥
प्लक्ष् । भ्वा० सेट् उ० । प्लक्ष च [अदने] १.१०४० ॥
प्लिह् । भ्वा० सेट् आ० । प्लिह गतौ १.७२९ ॥
प्ली । क्र्या० अनिट् प० । प्ली गतौ ९.३९ ॥
प्लु । भ्वा० अनिट् आ० । प्लुङ् गतौ १.१११२ ॥
प्लुष् । भ्वा० सेट् प० । प्लुषु दाःए १.८०१ ॥
प्लुष् । दि० सेट् प० । प्लुष च [दाःए] ४.९ ॥
प्लुष् । दि० सेट् प० । प्लुष दाःए ४.१२२ ॥
प्लुष् । क्र्या० सेट् प० । प्लुष स्नेहनसेवनपूरणेषु ९.६४ ॥
प्लेव् । भ्वा० सेट् आ० । प्लेवृ- [[सेवने] इत्यप्येके] १.५८२ ॥
प्सा । अ० अनिट् प० । प्सा भक्षणे २.५० ॥
फक्क् । भ्वा० सेट् प० । फक्क निचैर्गतौ १.१२३ ॥
फण् । भ्वा० सेट् प० । फण(म्) गतौ (गतिदीप्त्योः) १.९५५ ॥
फल् । भ्वा० सेट् प० । ञिफला विशरणे १.५९४ ॥
फल् । भ्वा० सेट् प० । फल निष्पत्तौ १.६०८ ॥
फुल्ल् । भ्वा० सेट् प० । फुल्ल विकसने १.६१० ॥
फेल् । भ्वा० सेट् प० । फेलृ- [गतौ] १.६२२ ॥
बंह् । भ्वा० सेट् आ० । बहि- [वृद्धौ] १.७२० ॥
बठ् । भ्वा० सेट् प० । बठ [स्थौल्ये] इत्येके १.३८३ ॥
बण् । भ्वा० सेट् प० । बण [शब्दे] इत्यपि केचित् १.५३० ॥
बण्ट् । भ्वा० सेट् प० । बटि- [विभाजने] इत्येके १.३७८ ॥
बद् । भ्वा० सेट् प० । बद स्थैर्ये १.५३ ॥
बध् । भ्वा० सेट् आ० । बध बन्धने १.११२८ ॥
बध् । चु० सेट् उ० (१.३.७४) । बध संयमने १०.२० ॥
बन्ध् । चु० सेट् उ० (१.३.७४) । बन्ध [संयमने] इति चान्द्राः १०.२१ ॥
बन्ध् । क्र्या० अनिट् प० । बन्ध बन्धने ९.४४ ॥
बभ्र् । भ्वा० सेट् प० । वभ्र- (बभ्र-) [गत्यर्थः] १.६३८ ॥
बर्ब् । भ्वा० सेट् प० । बर्ब- [गतौ] १.४८४ ॥
बर्ह् । भ्वा० सेट् आ० । बर्ह- [प्राधान्ये] १.७२५ ॥
बर्ह् । चु० सेट् उ० (१.३.७४) । बर्ह हिंसायाम् १०.१७३ ॥
बर्ह् । चु० सेट् उ० (१.३.७४) । बर्ह- (वर्ह-) [भाषार्थः] १०.३०० ॥
बल् । भ्वा० सेट् प० । बल प्राणने धान्यावरोधे च (धान्यावरोधने च) १.९७४ ॥
बल् । चु० सेट् उ० (१.३.७४) । बल(म्) प्राणने १०.१२३ ॥
बल्ह् । भ्वा० सेट् आ० । बल्ह प्राधान्ये १.७२६ ॥
बल्ह् । चु० सेट् उ० (१.३.७४) । बल्ह- (वल्ह-) [भाषार्थः] १०.३०१ ॥
बष्क (बष्क्) । चु० सेट् उ० (१.३.७४) । बष्क दर्शने १०.४५८ ॥
बस् । दि० सेट् प० । बसु [स्तम्भे] इत्येके ४.११२ ॥
बस्त् । चु० सेट् आ० । बस्त- [अर्दने] १०.२०३ ॥
बाड् । भ्वा० सेट् आ० । बाडृ आप्लाव्ये १.३२० ॥
बाध् । भ्वा० सेट् आ० । बाधृ लोडने (विलोडने) १.५ ॥
बाह् । भ्वा० सेट् आ० । बाहृ- (वाहृ) प्रयत्ने १.७३२ ॥
बिट् । भ्वा० सेट् प० । बिट आक्रोशे १.३५५ ॥
बिन्द् । भ्वा० सेट् प० । बिदि अवयवे १.६६ ॥
बिल् । चु० सेट् उ० (१.३.७४) । बिल भेदने १०.९५ ॥
बिल् । तु० सेट् प० । बिल भेदने ६.८६ ॥
बिस् । भ्वा० सेट् प० । बिस- [गतौ] १.८२० ॥
बिस् । दि० सेट् प० । विस प्रेरणे ४.१२३ ॥
बीभ् । भ्वा० सेट् आ० । बीभृ- [[कत्थने] च] १.४४५ ॥
बुक्क् । भ्वा० सेट् प० । बुक्क भषणे १.१२६ ॥
बुक्क् । चु० सेट् उ० (१.३.७४) । बुक्क भाषणे १०.२३८ ॥
बुङ्ग् । भ्वा० सेट् प० । बुगि वर्जने १.१७७ ॥
बुध् । भ्वा० सेट् उ० । बुधिर् बोधने १.१०१६ ॥
बुध् । भ्वा० सेट् प० । बुध अवगमने १.९९४ ॥
बुध् । दि० अनिट् आ० । बुध अवगमने ४.६८ ॥
बुन्द् । भ्वा० सेट् उ० । उबुन्दिर् निशामने १.१०१७ ॥
बुस् । दि० सेट् प० । बुस [विभागे] इत्यपरे ४.११७ ॥
बुस् । दि० सेट् प० । बुस उत्सर्गे ४.१२९ ॥
बुस्त् । चु० सेट् उ० (१.३.७४) । बुस्त आदरानादरयोः १०.८० ॥
बृंह् । भ्वा० सेट् प० । बृहि (वृहि) वृद्धौ । बृहि (वृहि) शब्दे च १.८३७ ॥
बृंह् । चु० सेट् उ० (१.३.७४) । बृहि- (वृहि-) [भाषार्थः] १०.२९९ ॥
बृह् । भ्वा० सेट् प० । बृह- (वृह-) [वृद्धौ] ।
बृहिर् (वृहिर्) [वृद्धौ [शब्दे च]]
इत्येके १.८३६ ॥
बृह् । तु० सेट् प० । बृहू [उद्यमने] इत्येके ६.७४ ॥
बेस् । भ्वा० सेट् प० । बेस गतौ १.८२१ ॥
बेह् । भ्वा० सेट् आ० । वेहृ- (बेहृ-) [प्रयत्ने] १.७३० ॥
ब्युस् । दि० सेट् प० । ब्युस [विभागे] इत्यन्ये ४.११६ ॥
ब्रण् । भ्वा० सेट् प० । व्रण- (ब्रण-) [शब्दार्थः] १.५१९ ॥
ब्रू । अ० सेट् (अनिट्) उ० । ब्रूञ् (ब्रूञ्) व्यक्तायां वाचि २.३९ ॥
ब्रूस् । चु० सेट् उ० (१.३.७४) । ब्रूस- [हिंसायाम्] १०.१७२ ॥
ब्ली । क्र्या० अनिट् प० । ब्ली [वरणे] इत्येके ९.३८ ॥
भक्ष् । भ्वा० सेट् उ० । भक्ष [अदने] इति मैत्रेयः १.१०३९ ॥
भक्ष् । चु० सेट् उ० (१.३.७४) । भक्ष अदने १०.३३ ॥
भज् । भ्वा० अनिट् उ० । भज सेवायाम् १.११५३ ॥
भज् । चु० सेट् उ० (१.३.७४) । भज विश्राणने १०.२५९ ॥
भञ्ज् । चु० सेट् उ० (१.३.७४) । भजि- [भाषार्थः] १०.२९० ॥
भञ्ज् । रु० अनिट् प० । भञ्जो आमर्दने ७.१६ ॥
भट् । भ्वा० सेट् प० । भट भृतौ १.३४४ ॥
भट् । भ्वा० सेट् प० । भट(म्) परिभाषणे १.८८९ ॥
भण् । भ्वा० सेट् प० । भण- [शब्दार्थः] १.५१५ ॥
भण्ड् । भ्वा० सेट् आ० । भडि परिभाषणे १.३०६ ॥
भण्ड् । चु० सेट् उ० (१.३.७४) । भडि कल्याणे १०.७७ ॥
भन्द् । भ्वा० सेट् आ० । भदि कल्याणे सुखे च १.१२ ॥
भर्त्स् । चु० सेट् आ० । भर्त्स सन्तर्जने (तर्जने) १०.२०२ ॥
भर्ब् । भ्वा० सेट् प० । भर्ब [हिंसायाम्] इत्येके १.६६२ ॥
भर्भ् । भ्वा० सेट् प० । भर्भ [हिंसायाम्] इत्यन्ये १.६६३ ॥
भर्व् । भ्वा० सेट् प० । भर्व हिंसायाम् १.६६१ ॥
भल् । भ्वा० सेट् आ० । भल- (बल-) [परिभाषणहिंसादानेषु] १.५६८ ॥
भल् । चु० सेट् आ० । भल आभण्डने १०.२२४ ॥
भल्ल् । भ्वा० सेट् आ० । भल्ल परिभाषणहिंसादानेषु १.५६९ ॥
भष् । भ्वा० सेट् प० । भष भर्त्सने १.७९१ ॥
भस् । जु० सेट् प० । भस भर्त्सनदीप्त्योः ३.१९ ॥
भस् । दि० सेट् प० । भसु [स्तम्भे] इति केचित् ४.११३ ॥
भा । अ० अनिट् प० । भा दीप्तौ २.४६ ॥
भाज (भाज्) । चु० सेट् उ० (१.३.७४) । भाज पृथक्कर्मणि १०.४२८ ॥
भाम (भाम्) । चु० सेट् उ० (१.३.७४) । भाम क्रोधे १०.४११ ॥
भाम् । भ्वा० सेट् आ० । भाम क्रोधे १.५०९ ॥
भाष् । भ्वा० सेट् आ० । भाष व्यक्तायां वाचि १.६९६ ॥
भास् । भ्वा० सेट् आ० । भासृ दीप्तौ १.७११ ॥
भिक्ष् । भ्वा० सेट् आ० । भिक्ष भिक्षायामलाभे लाभे च १.६९० ॥
भिद् । भ्वा० सेट् आ० । ञिमिदा स्नेहने १.८४४ ॥
भिद् । रु० अनिट् उ० । भिदिर् विदारणे ७.२ ॥
भिन्द् । भ्वा० सेट् प० । भिदि [अवयवे] इत्येके १.६७ ॥
भी । जु० अनिट् प० । ञिभी भये ३.२ ॥
भुज् । तु० अनिट् प० । भुजो कौटिल्ये ६.१५३ ॥
भुज् । रु० अनिट् प० । भुज पालनाभ्यवहारयोः ७.१७ ॥
भू । भ्वा० सेट् प० । भू सत्तायाम् १.१ ॥
भू । चु० सेट् उ० (१.३.७४) (आ०) । भू प्राप्तौ १०.३८२ ॥
भू । चु० सेट् उ० (१.३.७४) । भुवो-वकल्कने ।
मिश्रीकरण इत्येके । चिन्तन इत्यन्ये १०.२७७ ॥
भूष् । भ्वा० सेट् प० । भूष- [अलङ्कारे] १.७७७ ॥
भूष् । चु० सेट् उ० (१.३.७४) । भूष अलङ्कारे १०.२५५ ॥
भृंश् । चु० सेट् उ० (१.३.७४) । भृशि- [[भाषार्थः] च] १०.३१८ ॥
भृंश् । दि० सेट् प० । भृंशु- [अधःपतने] ४.१३७ ॥
भृ । भ्वा० अनिट् उ० । भृञ् भरणे १.१०४५ ॥
भृ । जु० अनिट् उ० । डुभृञ् धारणपोषणयोः ३.६ ॥
भृज् । भ्वा० सेट् आ० । भृजी भर्जने १.२०२ ॥
भृड् । तु० सेट् प० । भृड निमज्जने इत्येके ६.१२९ ॥
भृश् । दि० सेट् प० । भृशु- [अधःपतने] ४.१३६ ॥
भॄ । क्र्या० सेट् प० । भॄ भर्त्सने । भरने-प्येके ९.२४ ॥
भेष् । भ्वा० सेट् उ० । भेषृ भये । गतावित्येके १.१०२६ ॥
भ्यस् । भ्वा० सेट् आ० । भ्यस भये १.७१५ ॥
भ्रंश् । भ्वा० सेट् आ० । भ्रंशु [अवस्रंसने] इत्यपि केचित् १.८६० ॥
भ्रंश् । दि० सेट् प० । भ्रंशु अधःपतने ४.१३८ ॥
भ्रंस् । भ्वा० सेट् आ० । भ्रंसु अवस्रंसने १.८५९ ॥
भ्रक्ष् । भ्वा० सेट् उ० । भ्रक्ष- [अदने] १.१०३७ ॥
भ्रज्ज् । तु० अनिट् उ० । भ्रस्ज पाके ६.४ ॥
भ्रण् । भ्वा० सेट् प० । भ्रण- [शब्दार्थः] १.५२० ॥
भ्रम् । भ्वा० सेट् प० । भ्रमु चलने १.९८५ ॥
भ्रम् । दि० सेट् प० । भ्रमु अनवस्थाने ४.१०२ ॥
भ्रस्ज् । तु० अनिट् उ० । भ्रस्ज पाके ६.४ ॥
भ्राज् । भ्वा० सेट् आ० । टुभ्राजृ- [दीप्तौ] १.९५७ ॥
भ्राज् । भ्वा० सेट् आ० । भ्राजृ दीप्तौ १.२०५ ॥
भ्राश् । भ्वा० सेट् आ० । टुभ्राशृ- [दीप्तौ] १.९५८ ॥
भ्री । क्र्या० अनिट् प० । भ्री भये । भरण इत्येके ९.४१ ॥
भ्रूण् । चु० सेट् आ० । भ्रूण आशाविशङ्कयोः (आशायाम्) १०.२१३ ॥
भ्रेज् । भ्वा० सेट् आ० । भ्रेजृ- [दीप्तौ] १.२०४ ॥
भ्रेष् । भ्वा० सेट् उ० । भ्रेषृ- [गतौ] १.१०२७ ॥
भ्लक्ष् । भ्वा० सेट् उ० । भ्लक्ष अदने १.१०३८ ॥
भ्लाश् । भ्वा० सेट् आ० । टुभ्लाशृ दीप्तौ १.९५९ ॥
भ्लेष् । भ्वा० सेट् उ० । भ्लेषृ गतौ १.१०२८ ॥
मंह् । भ्वा० सेट् आ० । महि वृद्धौ १.७२१ ॥
मंह् । चु० सेट् उ० (१.३.७४) । महि [भाषार्थः] च १०.३३० ॥
मख् । भ्वा० सेट् प० । मख- [गत्यर्थः] १.१४० ॥
मङ्क् । भ्वा० सेट् आ० । मकि मण्डने १.९४ ॥
मङ्ख् । भ्वा० सेट् प० । मखि- [गत्यर्थः] १.१४१ ॥
मङ्ग् । भ्वा० सेट् प० । मगि- [गत्यर्थः] १.१५७ ॥
मङ्घ् । भ्वा० सेट् आ० । मघि गत्याक्षेपे । गतौ गत्यारम्भे चेत्यपरे । मघि कैतवे च १.११७ ॥
मङ्घ् । भ्वा० सेट् प० । मघि मण्डने १.१८३ ॥
मच् । भ्वा० सेट् आ० । मच- [कल्कने । कथन इत्यन्ये] १.१९५ ॥
मज्ज् । तु० अनिट् प० । टुमस्जो शुद्धौ ६.१५१ ॥
मञ्च् । भ्वा० सेट् आ० । मचि धारणोच्छ्रायपूजनेषु १.१९७ ॥
मठ् । भ्वा० सेट् प० । मठ मदनिवासयोः १.३८४ ॥
मण् । भ्वा० सेट् प० । मण- [शब्दार्थः] १.५१६ ॥
मण्ठ् । भ्वा० सेट् आ० । मठि- [शोके] १.२९६ ॥
मण्ड् । भ्वा० सेट् आ० । मडि च [विभाजने] १.३०५ ॥
मण्ड् । भ्वा० सेट् प० । मडि भूषायाम् १.३६१ ॥
मण्ड् । चु० सेट् उ० (१.३.७४) । मडि भूषायां हर्षे च १०.७६ ॥
मथ् । भ्वा० सेट् प० । मथे विलोडने १.९८३ ॥
मद् । चु० सेट् आ० । मद तृप्तियोगे १०.२२९ ॥
मद् । दि० सेट् प० । मदी हर्षे ४.१०५ ॥
मद् । मदी हर्षग्लेपनयोः [मित्] १.९२७ ॥
मन् । चु० सेट् आ० । मान स्तम्भे १०.२३३ ॥
मन् । दि० अनिट् आ० । मन ज्ञाने ४.७३ ॥
मन् । त० सेट् आ० । मनु अवबोधने ८.९ ॥
मन्त्र् । चु० सेट् आ० । मत्रि गुप्तपरिभाषणे १०.१९९ ॥
मन्थ् । भ्वा० सेट् प० । मथि हिंसासङ्क्लेशनयोः १.४८ ॥
मन्थ् । भ्वा० सेट् प० । मन्थ विलोडने १.४४ ॥
मन्थ् । क्र्या० सेट् प० । मन्थ विलोडने ९.४७ ॥
मन्द् । भ्वा० सेट् आ० । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु १.१३ ॥
मभ्र् । भ्वा० सेट् प० । मभ्र- [गत्यर्थः] १.६३९ ॥
मय् । भ्वा० सेट् आ० । मय- [गतौ] १.५४९ ॥
मर्च् । चु० सेट् उ० (१.३.७४) । मर्च [शब्दार्थः] च १०.१५१ ॥
मर्ब् । भ्वा० सेट् प० । मर्ब- [गतौ] १.४८५ ॥
मर्व् । भ्वा० सेट् प० । मर्व पूरणे १.६५९ ॥
मल् । भ्वा० सेट् आ० । मल- [धारणे] १.५६६ ॥
मल्ल् । भ्वा० सेट् आ० । मल्ल धारणे १.५६७ ॥
मव् । भ्वा० सेट् प० । मव बन्धने १.६८३ ॥
मव्य् । भ्वा० सेट् प० । मव्य बन्धने १.५८५ ॥
मश् । भ्वा० सेट् प० । मश शब्दे १.८२५ ॥
मष् । भ्वा० सेट् प० । मष- [हिंसार्थः] १.७८८ ॥
मष्क् । भ्वा० सेट् आ० । मस्क- (मष्क) [गत्यर्थः] १.१०७ ॥
मस् । दि० सेट् प० । मसी परिमाने ४.१३१ ॥
मस्क् । भ्वा० सेट् आ० । मस्क- (मष्क) [गत्यर्थः] १.१०७ ॥
मस्ज् । तु० अनिट् प० । टुमस्जो शुद्धौ ६.१५१ ॥
मह (मह्) । चु० सेट् उ० (१.३.७४) । मह पूजायाम् १०.४०६ ॥
मह् । भ्वा० सेट् प० । मह पूजायाम् १.८३१ ॥
मा । अ० अनिट् प० । मा माने २.५७ ॥
मा । जु० अनिट् आ० । माङ् माने शब्दे च ३.७ ॥
मा । दि० अनिट् आ० । माङ् माने ४.३७ ॥
माङ्क्ष् । भ्वा० सेट् प० । माक्षि काङ्क्षायाम् १.७६२ ॥
मान् । भ्वा० सेट् आ० । मान पूजायाम् १.११२७ ॥
मान् । चु० सेट् आ० । मन [स्तम्भे] इत्येके १०.२३४ ॥
मान् । चु० सेट् उ० (१.३.७४) । मान पूजायाम् १०.३८१ ॥
मार्ग् । चु० सेट् उ० (१.३.७४) । मार्ग अन्वेषणे १०.३८४ ॥
मार्ज् । चु० सेट् उ० (१.३.७४) । मार्ज शब्दार्थौ १०.१५० ॥
माह् । भ्वा० सेट् उ० । माहृ माने १.१०४२ ॥
मि । स्वा० अनिट् उ० । डुमिञ् प्रक्षेपने ५.४ ॥
मिछ् । तु० सेट् प० । मिछ उत्क्लेशे ६.१७ ॥
मिञ्ज् । चु० सेट् उ० (१.३.७४) । मिजि- [भाषार्थः] १०.२८६ ॥
मिथ् । भ्वा० सेट् उ० । मिथृ- [[मेधाहिंसनयोः] इत्येके] १.१००८ ॥
मिद् । भ्वा० सेट् उ० । मिदृ- [मेधाहिंसनयोः] १.१००६ ॥
मिद् । चु० सेट् उ० (१.३.७४) । मिद [स्नेहने] इत्येके १०.१२ ॥
मिद् । दि० सेट् प० । ञिमिदा स्नेहने ४.१५८ ॥
मिध् । भ्वा० सेट् उ० । मिधृ [मेधाहिंसनयोः] इत्यन्ये १.१०१० ॥
मिन्द् । चु० सेट् उ० (१.३.७४) । मिदि स्नेहने १०.११ ॥
मिन्व् । भ्वा० सेट् प० । मिवि- [सेचने । सेचने चेत्येके] १.६७२ ॥
मिल् । तु० सेट् उ० । मिल सङ्गमे (सङ्गमने) ६.१६५ ॥
मिल् । तु० सेट् प० । मिल श्लेषणे ६.९१ ॥
मिश् । भ्वा० सेट् प० । मिश- [शब्दे] १.८२४ ॥
मिश्र (मिश्र्) । चु० सेट् उ० (१.३.७४) । मिश्र सम्पर्के १०.४६६ ॥
मिष् । भ्वा० सेट् प० । मिषु- [सेचने] १.७९५ ॥
मिष् । तु० सेट् प० । मिष स्पर्धायाम् ६.७९ ॥
मिह् । भ्वा० अनिट् प० । मिःअ सेचने १.११४७ ॥
मी । चु० सेट् उ० (१.३.७४) । मी गतौ १०.३६१ ॥
मी । दि० अनिट् आ० । (ओ)मीङ् हिंसायाम् ४.३२ ॥
मी । क्र्या० अनिट् उ० । मीञ् हिंसायाम् (बन्धने) (माने) ९.४ ॥
मीम् । भ्वा० सेट् प० । मीमृ गतौ । मीमृ शब्दे च १.५३९ ॥
मील् । भ्वा० सेट् प० । मील- [निमेषणे] १.५९५ ॥
मीव् । भ्वा० सेट् प० । मीव- [स्थौल्ये] १.६४५ ॥
मुङ्ख् । भ्वा० सेट् प० । (मुखि-) [गत्यर्थः [इत्यपि केचित्]] १.१६६ ॥
मुच् । चु० सेट् उ० (१.३.७४) । मुच प्रमोचने मोदने च
(प्रमोचनमोदनयोः) १०.२७२ ॥
मुच् । तु० अनिट् उ० । मुचॢ मोक्षणे (मोचने) ६.१६६ ॥
मुज् । भ्वा० सेट् प० । मुज- [शब्दार्थः] १.२८३ ॥
मुञ्च् । भ्वा० सेट् आ० । मुचि कल्कने । कथन इत्यन्ये १.१९६ ॥
मुञ्ज् । भ्वा० सेट् प० । मुजि शब्दार्थाः १.२८४ ॥
मुट् । भ्वा० सेट् प० । मुट- [मर्दने (प्रमर्दने)] इत्येके १.३६६ ॥
मुट् । चु० सेट् उ० (१.३.७४) । मुट सञ्चूर्णने १०.१०४ ॥
मुट् । तु० सेट् प० । मुट आक्षेपप्रमर्दनयोः ६.१०१ ॥
मुड् । भ्वा० सेट् प० । मुड- [मुट-] [मर्दने (प्रमर्दने)] १.३६४ ॥
मुण् । तु० सेट् प० । मुण प्रतिज्ञाने ६.६० ॥
मुण्ठ् । भ्वा० सेट् आ० । मुठि पालने १.२९८ ॥
मुण्ड् । भ्वा० सेट् आ० । मुडि मार्जने १.३०८ ॥
मुण्ड् । भ्वा० सेट् प० । मुडि खण्डने १.३६९ ॥
मुद् । भ्वा० सेट् आ० । मुद हर्षे १.१६ ॥
मुद् । चु० सेट् उ० (१.३.७४) । मुद संसर्गे १०.२६८ ॥
मुर् । तु० सेट् प० । मुर संवेष्टने (सञ्चेष्टने) ६.६९ ॥
मुर्छ् । भ्वा० सेट् प० । मुर्छा मोहनसमुच्छ्राययोः १.२४० ॥
मुर्व् । भ्वा० सेट् प० । मुर्वी बन्धने १.६५६ ॥
मुष् । क्र्या० सेट् प० । मुष स्तेये ९.६६ ॥
मुस् । दि० सेट् प० । मुस खण्डने ४.१३० ॥
मुस्त् । चु० सेट् उ० (१.३.७४) । मुस्त सङ्घाते १०.१२६ ॥
मुह् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । मुःअ वैचित्त्ये ४.९५ ॥
मू । भ्वा० सेट् आ० । मूङ् बन्धने १.११२२ ॥
मू । क्र्या० सेट् उ० । मूञ् बन्धने ९.१५ ॥
मूत्र (मूत्र्) । चु० सेट् उ० (१.३.७४) । मूत्र प्रस्रवणे १०.४५१ ॥
मूल् । भ्वा० सेट् प० । मूल प्रतिष्ठायाम् १.६०७ ॥
मूल् । चु० सेट् उ० (१.३.७४) । मूल रोहने १०.९२ ॥
मूष् । भ्वा० सेट् प० । मूष स्तेये १.७७० ॥
मृ । तु० अनिट् आ० । मृङ् प्राणत्यागे ६.१३९ ॥
मृक्ष् । भ्वा० सेट् प० । मृक्ष सङ्घाते १.७५४ ॥
मृग (मृग्) । चु० सेट् आ० । मृग अन्वेषणे १०.४४२ ॥
मृज् । चु० सेट् उ० (१.३.७४) । मृजू शौचालङ्कारयोः १०.३८६ ॥
मृज् । अ० सेट् प० । मृजू [मृजूष्] शुद्धौ २.६१ ॥
मृड् । तु० सेट् प० । मृड सुखने ६.५३ ॥
मृड् । क्र्या० सेट् प० । मृड (क्षोदे) सुखे च ९.५२ ॥
मृण् । तु० सेट् प० । मृण हिंसायाम् ६.५७ ॥
मृण्ड् । चु० सेट् उ० (१.३.७४) । (मृडि- [प्रेरणे]) १०.१६५ ॥
मृद् । क्र्या० सेट् प० । मृद क्षोदे ९.५१ ॥
मृध् । भ्वा० सेट् उ० । मृधु उन्दने १.१०१५ ॥
मृश् । तु० अनिट् प० । मृश आमर्शणे ६.१६१ ॥
मृष् । भ्वा० सेट् प० । मृषु सेचने । मृषु सहने च १.८०४ ॥
मृष् । चु० सेट् उ० (१.३.७४) (आ०) । मृष (मृष) तितिक्षायाम् १०.३८७ ॥
मृष् । दि० सेट् उ० । मृष तितिक्षायाम् ४.६० ॥
मॄ । क्र्या० सेट् प० । मॄ हिंसायाम् ९.२५ ॥
मे । भ्वा० अनिट् आ० । मेङ् प्रणिदाने १.१११६ ॥
मेथ् । भ्वा० सेट् उ० । मेथृ [मेधाहिंसनयोः] इत्येके १.१००९ ॥
मेद् । भ्वा० सेट् उ० । मेदृ मेधाहिंसनयोः १.१००७ ॥
मेध् । भ्वा० सेट् उ० । मेधृ [मेधाहिंसनयोः] इत्यन्ये । मेधृ सङ्गमे च १.१०११ ॥
मेप् । भ्वा० सेट् आ० । मेपृ- [गतौ] १.४२९ ॥
मेव् । भ्वा० सेट् आ० । मेवृ- [सेवने] १.५७८ ॥
मोक्ष् । चु० सेट् उ० (१.३.७४) । मोक्ष आसने (असने) १०.२५६ ॥
म्ना । भ्वा० अनिट् प० । म्ना अभ्यासे १.१०७८ ॥
म्रक्ष् । भ्वा० सेट् प० । म्रक्ष [सङ्घाते] इत्येके १.७५५ ॥
म्रक्ष् । चु० सेट् उ० (१.३.७४) । म्रक्ष छेदने १०.१७१ ॥
म्रक्ष् । चु० सेट् उ० (१.३.७४) । म्रक्ष म्लेच्छने १०.१६८ ॥
म्रछ् । चु० सेट् उ० (१.३.७४) । म्रछ [म्लेच्छने] इत्येके १०.१६९ ॥
म्रद् । भ्वा० सेट् आ० । म्रद(म्) मर्दने १.८७१ ॥
म्रुच् । भ्वा० सेट् प० । म्रुचु- [गत्यर्थः] १.२२२ ॥
म्रुञ्च् । भ्वा० सेट् प० । म्रुञ्चु- [गत्यर्थः] १.२२० ॥
म्रेट् । भ्वा० सेट् प० । म्रेटृ- [उन्मादे] १.३२७ ॥
म्रेड् । भ्वा० सेट् प० । म्रेडृ उन्मादे १.३२८ ॥
म्लुच् । भ्वा० सेट् प० । म्लुचु गत्यर्थाः १.२२३ ॥
म्लुञ्च् । भ्वा० सेट् प० । म्लुञ्चु- [गत्यर्थः] १.२२१ ॥
म्लेछ् । भ्वा० सेट् प० । म्लेछ अव्यक्ते शब्दे १.२३३ ॥
म्लेछ् । चु० सेट् उ० (१.३.७४) । म्लेछ- [छेदने] । म्लेछ अव्यक्तायां वाचि १०.१७० ॥
म्लेट् । भ्वा० सेट् प० । म्लेटृ [उन्मादे] इत्येके १.३२९ ॥
म्लेव् । भ्वा० सेट् आ० । म्लेवृ सेवने १.५७९ ॥
म्लै । भ्वा० अनिट् प० । म्लै हर्षक्षये १.१०५२ ॥
यक्ष् । चु० सेट् आ० । यक्ष पूजायाम् १०.२१५ ॥
यज् । भ्वा० अनिट् उ० । यज देवपूजासङ्गतिकरणदानेषु १.११५७ ॥
यत् । भ्वा० सेट् आ० । यती प्रयत्ने १.३० ॥
यत् । चु० सेट् उ० (१.३.७४) । यत निकारोपस्कारयोः १०.२६१ ॥
यन्त्र् । चु० सेट् उ० (१.३.७४) । यत्रि सङ्कोचने १०.३ ॥
यभ् । भ्वा० अनिट् प० । यभ मैथुने (विपरीतमैथुने) १.११३५ ॥
यम् । भ्वा० अनिट् प० । यम उपरमे १.११३९ ॥
यम् । चु० सेट् उ० (१.३.७४) । यम(म्) [यम] च परिवेषणे । चान्मित् १०.११९ ॥
यम् । यमो-परिवेषणे [मित्] १.९५३ ॥
यस् । दि० सेट् प० । यसु प्रयत्ने ४.१०७ ॥
या । अ० अनिट् प० । या प्रापणे २.४४ ॥
याच् । भ्वा० सेट् उ० । टुयाचृ याच्ञायाम् १.१००१ ॥
यु । चु० सेट् आ० । यु जुगुप्सायाम् १०.२३५ ॥
यु । अ० सेट् प० । यु मिश्रेणे-भिश्रणे च २.२७ ॥
यु । क्र्या० अनिट् उ० । युञ् बन्धने ९.११ ॥
युङ्ग् । भ्वा० सेट् प० । युगि- [वर्जने] १.१७५ ॥
युछ् । भ्वा० सेट् प० । युछ प्रमादे १.२४२ ॥
युज् । चु० सेट् उ० (१.३.७४) । युज- [संयमने] १०.३३८ ॥
युज् । दि० अनिट् आ० । युज समाधौ ४.७४ ॥
युज् । रु० अनिट् उ० । युजिर् योगे ७.७ ॥
युत् । भ्वा० सेट् आ० । युतृ- [भासणे] १.३१ ॥
युध् । दि० अनिट् आ० । युध सम्प्रहारे ४.६९ ॥
युप् । दि० सेट् प० । युप- [विमोहने] ४.१४८ ॥
यूष् । भ्वा० सेट् प० । यूष हिंसायाम् १.७७५ ॥
येष् । भ्वा० सेट् आ० । येषृ [प्रयत्ने] इत्यन्ये १.७०२ ॥
यौट् । भ्वा० सेट् प० । यौटृ बन्धे १.३२६ ॥
रंह् । भ्वा० सेट् प० । रहि गतौ १.८३३ ॥
रंह् । चु० सेट् उ० (१.३.७४) । रहि- [[भाषार्थः] च] १०.३२९ ॥
रक् । चु० सेट् उ० (१.३.७४) । रक- [आस्वादने] १०.२६२ ॥
रक्ष् । भ्वा० सेट् प० । रक्ष पालने १.७४६ ॥
रख् । भ्वा० सेट् प० । रख- [गत्यर्थः] १.१४४ ॥
रग् । भ्वा० सेट् प० । रगे(म्) शङ्कायाम् १.८९४ ॥
रग् । चु० सेट् उ० (१.३.७४) । रग [आस्वादने] इत्यन्ये १०.२६५ ॥
रघ् । चु० सेट् उ० (१.३.७४) । रघ [आस्वादने] इत्येके १०.२६४ ॥
रङ्ख् । भ्वा० सेट् प० । रखि- [गत्यर्थः] १.१४५ ॥
रङ्ग (रङ्ग्) । चु० सेट् उ० (१.३.७४) । रङ्ग गतौ १०.३९७ ॥
रङ्ग् । भ्वा० सेट् प० । रगि- [गत्यर्थः] १.१५३ ॥
रङ्घ् । भ्वा० सेट् आ० । रघि- [गत्यर्थः] १.११२ ॥
रङ्घ् । चु० सेट् उ० (१.३.७४) । रघि- [[भाषार्थः] च] १०.३२६ ॥
रच (रच्) । चु० सेट् उ० (१.३.७४) । रच प्रतियत्ने १०.४०३ ॥
रञ्ज् । -रञ्जो-मन्ताश्च [मित्] १.९४० ॥
रञ्ज् । भ्वा० अनिट् उ० । रञ्ज रागे १.११५४ ॥
रञ्ज् । दि० अनिट् उ० । रञ्ज रागे ४.६३ ॥
रट (रट्) । चु० सेट् उ० (१.३.७४) । रट परिभाषणे १०.४६२ ॥
रट् । भ्वा० सेट् प० । रट [परिभाषणे] इत्येके १.३८७ ॥
रट् । भ्वा० सेट् प० । रट परिभाषणे १.३३४ ॥
रठ् । भ्वा० सेट् प० । रठ परिभाषणे १.३८६ ॥
रण् । भ्वा० सेट् प० । रण(म्) गतौ १.९०४ ॥
रण् । भ्वा० सेट् प० । रण- [शब्दार्थः] १.५१३ ॥
रण् । भ्वा० सेट् प० । रणि- [मित्] [इति भोजः] १.९३२ ॥
रण्व् । भ्वा० सेट् प० । रवि- [गत्यर्थः] १.६८० ॥
रद् । भ्वा० सेट् प० । रद विलेखने १.५५ ॥
रध् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । रध हिंसासंराद्ध्योः ४.९० ॥
रप् । भ्वा० सेट् प० । रप- [व्यक्तायां वाचि] १.४६७ ॥
रफ् । भ्वा० सेट् प० । रफ- [गतौ] १.४७९ ॥
रभ् । भ्वा० अनिट् आ० । रभ राभस्ये १.११२९ ॥
रम् । भ्वा० अनिट् आ० । रमु क्रीडायाम् । रम इति माधवः १.९८९ ॥
रम्फ् । भ्वा० सेट् प० । रफि- [गतौ] १.४८० ॥
रम्ब् । भ्वा० सेट् आ० । रबि- [शब्दे] १.४३६ ॥
रम्भ् । भ्वा० सेट् आ० । रभि [शब्दे] क्वचित्पठ्यते (इत्येके) १.४४९ ॥
रय् । भ्वा० सेट् आ० । रय गतौ १.५५४ ॥
रस (रस्) । चु० सेट् उ० (१.३.७४) । रस आस्वादनस्नेहनयोः १०.४७७ ॥
रस् । भ्वा० सेट् प० । रस शब्दे १.८१० ॥
रह (रह्) । चु० सेट् उ० (१.३.७४) । रह त्यागे १०.३९६ ॥
रह् । भ्वा० सेट् प० । रह त्यागे १.८३२ ॥
रह् । चु० सेट् उ० (१.३.७४) । रह(म्) त्यागे १०.१२२ ॥
रा । अ० अनिट् प० । रा दाने २.५२ ॥
राख् । भ्वा० सेट् प० । राखृ- [शोषणालमर्थ्योः] १.१३० ॥
राघ् । भ्वा० सेट् आ० । राघृ- [सामर्थ्ये] १.११८ ॥
राज् । भ्वा० सेट् उ० । राजृ दीप्तौ १.९५६ ॥
राध् । दि० अनिट् प० । राधो-कर्मकाद्वृद्धावेव ४.७७ ॥
राध् । स्वा० अनिट् प० । राध- [संसिद्धौ] ५.१८ ॥
रास् । भ्वा० सेट् आ० । रासृ शब्दे १.७१३ ॥
रि । स्वा० सेट् प० । रि- [ऋ-] [हिंसायाम्] ५.३२ ॥
रि । तु० अनिट् प० । रि- [गतौ] ६.१४० ॥
रिख् । भ्वा० सेट् प० । रिख- [गत्यर्थः [इत्यपि केचित्]] १.१६८ ॥
रिङ्ख् । भ्वा० सेट् प० । रिखि- [गत्यर्थः [इत्यपि केचित्]] १.१६९ ॥
रिङ्ग् । भ्वा० सेट् प० । रिगि- [गत्यर्थः] १.१६४ ॥
रिच् । चु० सेट् उ० (१.३.७४) । रिच वियोजनसम्पर्चनयोः १०.३४८ ॥
रिच् । रु० अनिट् उ० । रिचिर् विरेचने ७.४ ॥
रिण्व् । भ्वा० सेट् प० । रिवि- [गत्यर्थः] १.६७९ ॥
रिफ् । तु० सेट् प० । रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ६.२६ ॥
रिश् । तु० अनिट् प० । रिश हिंसायाम् ६.१५६ ॥
रिष् । भ्वा० सेट् प० । रिष हिंसार्थाः १.७९० ॥
रिष् । दि० सेट् प० । रिष हिंसायाम् ४.१४४ ॥
रिह् । तु० सेट् प० । रिह [कत्थनयुद्धनिन्दाहिंसादानेषु] इत्येके ६.२७ ॥
री । दि० अनिट् आ० । (ओ)रीङ् श्रवणे ४.३३ ॥
री । क्र्या० अनिट् प० । री गतिरेषणयोः ९.३५ ॥
रुंश् । चु० सेट् उ० (१.३.७४) । रुशि- [[भाषार्थः] च] १०.३१९ ॥
रुंस् । चु० सेट् उ० (१.३.७४) । रुसि- [[भाषार्थः] च] १०.३२१ ॥
रु । भ्वा० अनिट् आ० । रुङ् गतिरोषणयोः १.१११४ ॥
रु । अ० सेट् प० । रु शब्दे २.२८ ॥
रुच् । भ्वा० सेट् आ० । रुच दीप्तावभिप्रीतौ च १.८४७ ॥
रुज् । चु० सेट् उ० (१.३.७४) । रुज हिंसायाम् १०.३३५ ॥
रुज् । तु० अनिट् प० । रुजो भङ्गे ६.१५२ ॥
रुट् । भ्वा० सेट् आ० । रुट- [उपघाते (प्रतिघाते)] १.८४९ ॥
रुट् । चु० सेट् उ० (१.३.७४) । रुट [रोषे] इत्येके १०.१८८ ॥
रुट् । चु० सेट् उ० (१.३.७४) । रुट- [[भाषार्थः] च] १०.३१४ ॥
रुठ् । भ्वा० सेट् प० । रुठ- [उपघाते] १.३८९ ॥
रुण्ट् । भ्वा० सेट् प० । रुटि- [स्तेये] १.३७१ ॥
रुण्ठ् । भ्वा० सेट् प० । रुठि [गतौ] १.४०० ॥
रुण्ठ् । भ्वा० सेट् प० । रुठि- [[स्तेये] इत्येके] १.३७३ ॥
रुण्ड् । भ्वा० सेट् प० । रुडि- [[स्तेये] इत्यपरे] १.३७५ ॥
रुद् । अ० सेट् प० । रुदिर् अश्रुविमोचने २.६२ ॥
रुध् । रु० अनिट् उ० । रुधिर् आवरणे ७.१ ॥
रुप् । दि० सेट् प० । रुप- [विमोहने] ४.१४९ ॥
रुश् । तु० अनिट् प० । रुश- [हिंसायाम्] ६.१५५ ॥
रुष् । भ्वा० सेट् प० । रुष- [हिंसार्थः] १.७८९ ॥
रुष् । चु० सेट् उ० (१.३.७४) । रुष रोषे १०.१८७ ॥
रुष् । दि० सेट् प० । रुष [हिंसायाम्] (रोषे) ४.१४३ ॥
रुह् । भ्वा० अनिट् प० । रुःअ बीजजन्मनि प्रादुर्भावे च १.९९५ ॥
रूक्ष (रूक्ष्) । चु० सेट् उ० (१.३.७४) । रूक्ष पारुष्ये १०.४५२ ॥
रूप (रूप्) । चु० सेट् उ० (१.३.७४) । रूप रूपक्रियायाम् १०.४७९ ॥
रूष् । भ्वा० सेट् प० । रूष भूषायाम् १.७७२ ॥
रेक् । भ्वा० सेट् आ० । रेकृ शङ्कायाम् १.८५ ॥
रेज् । भ्वा० सेट् आ० । (रेजृ दीप्तौ) १.२०६ ॥
रेट् । भ्वा० सेट् उ० । रेटृ परिभाषणे १.१००२ ॥
रेप् । भ्वा० सेट् आ० । रेपृ- [गतौ] १.४३० ॥
रेभ् । भ्वा० सेट् आ० । रेभृ शब्दे १.४४७ ॥
रेव् । भ्वा० सेट् आ० । रेवृ प्लवगतौ १.५८४ ॥
रेष् । भ्वा० सेट् आ० । रेषृ- [अव्यक्ते शब्दे] १.७०७ ॥
रै । भ्वा० अनिट् प० । रै शब्दे १.१०५७ ॥
रोड् । भ्वा० सेट् प० । रोडृ- [उन्मादे] १.४१२ ॥
रौड् । भ्वा० सेट् प० । रौडृ अनादरे १.४११ ॥
लक्ष् । चु० सेट् आ० । लक्ष आलोचने १०.२१९ ॥
लक्ष् । चु० सेट् उ० (१.३.७४) । लक्ष दर्शनाङ्कनयोः १०.६ ॥
लख् । भ्वा० सेट् प० । लख- [गत्यर्थः] १.१४६ ॥
लग् । भ्वा० सेट् प० । लगे(म्) सङ्गे १.८९५ ॥
लग् । चु० सेट् उ० (१.३.७४) । लग आस्वादने १०.२६३ ॥
लङ्ख् । भ्वा० सेट् प० । लखि- [गत्यर्थः] १.१४७ ॥
लङ्ग् । भ्वा० सेट् प० । लगि- [गत्यर्थः] १.१५४ ॥
लङ्घ् । भ्वा० सेट् आ० । लघि गत्यर्थः । लघि भोजननिवृत्तावपि १.११३ ॥
लङ्घ् । भ्वा० सेट् प० । लघि शोषणे (भाषायां दीप्तौ सीमातिक्रमे च) १.१८२ ॥
लङ्घ् । चु० सेट् उ० (१.३.७४) । लघि- [[भाषार्थः] च] १०.३२७ ॥
लङ्घ् । चु० सेट् उ० (१.३.७४) । लघि- [भाषार्थः] १०.२९१ ॥
लछ् । भ्वा० सेट् प० । लछ- [लक्षणे] १.२३४ ॥
लज (लज्) । चु० सेट् उ० (१.३.७४) । लज प्रकाशने १०.४६३ ॥
लज् । भ्वा० सेट् प० । लज- [भर्जने] १.२७१ ॥
लज् । चु० सेट् उ० (१.३.७४) । लज [अपवारणे] इत्येके १०.१६ ॥
लज् । तु० सेट् आ० । ओलजी- [व्रीडायाम् (व्रीडे)] ६.१० ॥
लज्ज् । तु० सेट् आ० । ओलस्जी व्रीडायाम् (व्रीडे) ६.११ ॥
लञ्ज् (लञ्ज्) । चु० सेट् उ० (१.३.७४) । लजि [प्रकाशने] इत्येके १०.४६५ ॥
लञ्ज् । भ्वा० सेट् प० । लजि भर्जने १.२७२ ॥
लञ्ज् । चु० सेट् उ० (१.३.७४) । लजि- [[भाषार्थः] च] १०.३१५ ॥
लञ्ज् । चु० सेट् उ० (१.३.७४) । लजि- [हिंसाबलादाननिकेतनेषु] १०.४८ ॥
लट् । भ्वा० सेट् प० । लट बाल्ये १.३३५ ॥
लड् । भ्वा० सेट् प० । लड विलासे १.४१५ ॥
लड् । चु० सेट् उ० (१.३.७४) । लड उपसेवायाम् १०.१० ॥
लड् । जिह्वोन्मथने लडिः [मित्] १.९२६ ॥
लण्ड् । चु० सेट् उ० (१.३.७४) । ओलडि [ओलडि] उत्क्षेपने । उलडि इत्यन्ये १०.१३ ॥
लण्ड् । चु० सेट् उ० (१.३.७४) । लडि- [[भाषार्थः] च] १०.३३१ ॥
लप् । भ्वा० सेट् प० । लप व्यक्तायां वाचि १.४६८ ॥
लभ् । भ्वा० अनिट् आ० । डुलभष् प्राप्तौ १.११३० ॥
लम्ब् । भ्वा० सेट् आ० । लबि [शब्दे] अवस्रंसने (च) १.४३९ ॥
लम्ब् । भ्वा० सेट् आ० । लबि- [शब्दे] १.४३७ ॥
लम्भ् । भ्वा० सेट् आ० । लभि च [[शब्दे] क्वचित्पठ्यते] १.४५० ॥
लय् । भ्वा० सेट् आ० । लय च [गतौ] १.५५५ ॥
लर्ब् । भ्वा० सेट् प० । लर्ब- [गतौ] १.४८३ ॥
लल् । भ्वा० सेट् प० । लल [विलासे] इत्येके (ईप्सायाम्) १.४१६ ॥
लल् । चु० सेट् आ० । लल ईप्सायाम् १०.२१० ॥
लष् । भ्वा० सेट् उ० । लष कान्तौ १.१०३३ ॥
लस् । भ्वा० सेट् प० । लस [शब्दे] श्लेषणक्रीडनयोः (च) १.८११ ॥
लस् । चु० सेट् उ० (१.३.७४) । लस शिल्पयोगे १०.२५३ ॥
लस्ज् । तु० सेट् आ० । ओलस्जी व्रीडायाम् (व्रीडे) ६.११ ॥
ला । अ० अनिट् प० । ला आदाने (दाने) २.५३ ॥
लाख् । भ्वा० सेट् प० । लाखृ- [शोषणालमर्थ्योः] १.१३१ ॥
लाघ् । भ्वा० सेट् आ० । लाघृ- [सामर्थ्ये] १.११९ ॥
लाज् । भ्वा० सेट् प० । लाज- [[भर्जने] भर्त्सने च] १.२७३ ॥
लाञ्छ् । भ्वा० सेट् प० । लाछि लक्षणे १.२३५ ॥
लाञ्ज् । भ्वा० सेट् प० । लाजि [भर्जने] भर्त्सने च १.२७४ ॥
लाभ (लाभ्) । चु० सेट् उ० (१.३.७४) । लाभ प्रेरणे १०.४८२ ॥
लिख् । भ्वा० सेट् प० । लिख- [गत्यर्थः [इत्यपि केचित्]] १.१७० ॥
लिख् । तु० सेट् प० । लिख अक्षरविन्यासे ६.९२ ॥
लिङ्ख् । भ्वा० सेट् प० । लिखि- [गत्यर्थः [इत्यपि केचित्]] १.१७१ ॥
लिङ्ग् । भ्वा० सेट् प० । लिगि गत्यर्थाः १.१६५ ॥
लिङ्ग् । चु० सेट् उ० (१.३.७४) । लिगि चित्रीकरणे १०.२६७ ॥
लिञ्ज् । चु० सेट् उ० (१.३.७४) । लिजि- [भाषार्थः] १०.२८८ ॥
लिप् । तु० अनिट् उ० । लिप उपदेःए ६.१६९ ॥
लिश् । दि० अनिट् आ० । लिश अल्पीभावे ४.७६ ॥
लिश् । तु० अनिट् प० । लिश गतौ ६.१५७ ॥
लिह् । अ० अनिट् उ० । लिःअ आस्वादने २.६ ॥
ली । चु० सेट् उ० (१.३.७४) । ली द्रवीकरणे १०.३४३ ॥
ली । दि० अनिट् आ० । (ओ)लीङ् श्लेषणे ४.३४ ॥
ली । क्र्या० अनिट् प० । ली श्लेषणे ९.३६ ॥
लुञ्च् । भ्वा० सेट् प० । लुञ्च अपनयने १.२१४ ॥
लुञ्ज् । चु० सेट् उ० (१.३.७४) । लुजि हिंसाबलादाननिकेतनेषु १०.४९ ॥
लुञ्ज् । चु० सेट् उ० (१.३.७४) । लुजि- [भाषार्थः] १०.२८९ ॥
लुट् । भ्वा० सेट् आ० । लुट- [उपघाते (प्रतिघाते)] १.८५० ॥
लुट् । भ्वा० सेट् प० । लुट विलोडने १.३५१ ॥
लुट् । चु० सेट् उ० (१.३.७४) । लुट- [भाषार्थः] १०.२८४ ॥
लुट् । दि० सेट् प० । लुट विलोडने ४.१३३ ॥
लुट् । तु० सेट् प० । लुट संश्लेषणे ६.१०९ ॥
लुठ् । भ्वा० सेट् आ० । लुठ [उपघाते (प्रतिघाते)] १.८५१ ॥
लुठ् । भ्वा० सेट् प० । लुठ- [उपघाते] १.३९० ॥
लुठ् । दि० सेट् प० । लुठ [विलोडने] इत्येके ४.१३४ ॥
लुठ् । तु० सेट् प० । लुठ [संश्लेषणे] इत्येके ६.११० ॥
लुड् । भ्वा० सेट् प० । लुड [विलोडने] इत्येके १.३५२ ॥
लुड् । तु० सेट् प० । लुड [संश्लेषणे] इत्यन्ये ६.१११ ॥
लुण्ट् । भ्वा० सेट् प० । लुटि स्तेये १.३७२ ॥
लुण्ट् । चु० सेट् उ० (१.३.७४) । लुण्ट स्तेये १०.३९ ॥
लुण्ठ् । भ्वा० सेट् प० । लुठि [स्तेये] इत्येके १.३७४ ॥
लुण्ठ् । भ्वा० सेट् प० । लुठि आलस्ये प्रतिघाते च १.३९८ ॥
लुण्ठ् । भ्वा० सेट् प० । लुठि गतौ १.४०१ ॥
लुण्ठ् । चु० सेट् उ० (१.३.७४) । लुण्ठ [स्तेये] इति केचित् १०.४० ॥
लुण्ड् । भ्वा० सेट् प० । लुडि [स्तेये] इत्यपरे १.३७६ ॥
लुन्थ् । भ्वा० सेट् प० । लुथि- [हिंसासङ्क्लेशनयोः] १.४७ ॥
लुप् । दि० सेट् प० । लुप विमोहने ४.१५० ॥
लुप् । तु० अनिट् उ० । लुपॢ छेदने ६.१६७ ॥
लुभ् । दि० सेट् प० । लुभ गार्द्ध्ये (गार्ध्न्ये) ४.१५३ ॥
लुभ् । तु० सेट् प० । लुभ विमोहने ६.२५ ॥
लुम्ब् । भ्वा० सेट् प० । लुबि- [अर्दने] १.४९३ ॥
लुम्ब् । चु० सेट् उ० (१.३.७४) । लुबि- [अदर्शने । अर्दन इत्येके] १०.१५९ ॥
लू । क्र्या० सेट् उ० । लूञ् छेदने ९.१६ ॥
लूष् । भ्वा० सेट् प० । लूष- [भूषायाम्] १.७७१ ॥
लूष् । चु० सेट् उ० (१.३.७४) । लूष हिंसायाम् १०.१०० ॥
लेप् । भ्वा० सेट् आ० । लेपृ गतौ १.४३१ ॥
लोक् । भ्वा० सेट् आ० । लोकृ दर्शने १.८० ॥
लोक् । चु० सेट् उ० (१.३.७४) । लोकृ- [भाषार्थः] १०.३०७ ॥
लोच् । भ्वा० सेट् आ० । लोचृ दर्शने १.१८८ ॥
लोच् । चु० सेट् उ० (१.३.७४) । लोचृ- [भाषार्थः] १०.३०८ ॥
लोड् । भ्वा० सेट् प० । लोडृ उन्मादे १.४१३ ॥
लोष्ट् । भ्वा० सेट् आ० । लोष्ट सङ्घाते १.२९१ ॥
वक्ष् । भ्वा० सेट् प० । वक्ष रोषे । सङ्घात इत्येके १.७५३ ॥
वख् । भ्वा० सेट् प० । वख- [गत्यर्थः] १.१३८ ॥
वङ्क् । भ्वा० सेट् आ० । वकि कौटिल्ये १.९३ ॥
वङ्क् । भ्वा० सेट् आ० । वकि- [गत्यर्थः] १.१०० ॥
वङ्ख् । भ्वा० सेट् प० । वखि- [गत्यर्थः] १.१३९ ॥
वङ्ग् । भ्वा० सेट् प० । वगि- [गत्यर्थः] १.१५६ ॥
वङ्घ् । भ्वा० सेट् आ० । वघि- [गत्याक्षेपे । गतौ गत्यारम्भे चेत्यपरे] १.११६ ॥
वच् । चु० सेट् उ० (१.३.७४) । वच परिभाषणे १०.३८० ॥
वच् । अ० अनिट् प० । वच परिभाषणे २.५८ ॥
वज् । भ्वा० सेट् प० । वज- [गतौ] १.२८५ ॥
वञ्च् । भ्वा० सेट् प० । वञ्चु- [गत्यर्थः] १.२१६ ॥
वञ्च् । चु० सेट् आ० । वञ्चु प्रलम्भने १०.२२७ ॥
वट (वट्) । चु० सेट् उ० (१.३.७४) । वट ग्रन्थे १०.३९५ ॥
वट (वट्) । चु० सेट् उ० (१.३.७४) । वट विभाजने १०.४६१ ॥
वट् । भ्वा० सेट् प० । वट वेष्टने १.३३७ ॥
वट् । भ्वा० सेट् प० । वट(म्)- [परिभाषणे] १.८८८ ॥
वठ् । भ्वा० सेट् प० । वठ स्थौल्ये १.३८२ ॥
वण् । भ्वा० सेट् प० । वण- [शब्दार्थः] १.५१४ ॥
वण्ट् (वण्ट्) । चु० सेट् उ० (१.३.७४) ।
वटि- [[प्रकाशने] इत्येके] १०.४६४ ॥
वण्ट् । भ्वा० सेट् प० । वटि- विभाजने १.३७७ ॥
वण्ट् । चु० सेट् उ० (१.३.७४) । वटि विभाजने १०.७३ ॥
वण्ठ् । भ्वा० सेट् आ० । वठि एकचर्यायाम् १.२९५ ॥
वण्ड् । भ्वा० सेट् आ० । वडि विभाजने १.३०४ ॥
वण्ड् । चु० सेट् उ० (१.३.७४) । वडि [विभाजने] इत्येके १०.७४ ॥
वद् । भ्वा० सेट् प० । वद व्यक्तायां वाचि १.११६४ ॥
वद् । चु० सेट् उ० (१.३.७४) (आ०) । वद (वद) सन्देशवचने १०.३७९ ॥
वन् । भ्वा० सेट् प० । वन शब्दे १.५३३ ॥
वन् । भ्वा० सेट् प० । वन- [सम्भक्तौ] १.५३४ ॥
वन् । भ्वा० सेट् प० । वनु(म्) च नोच्यते (नोपलभ्यते) १.९१५ ॥
वन् । त० सेट् आ० (प०) । वनु (वनु) याचने ८.८ ॥
वन् । वनु- [[अनुपसर्गाद्वा] च] [मित्] १.९४७ ॥
वन्द् । भ्वा० सेट् आ० । वदि अभिवादनस्तुत्योः १.११ ॥
वप् । भ्वा० अनिट् उ० । डुवप (टुवप) बीजसन्ताने । छेदने-पि १.११५८ ॥
वभ्र् । भ्वा० सेट् प० । वभ्र- (बभ्र-) [गत्यर्थः] १.६३८ ॥
वम् । -वमां [अनुपसर्गाद्वा] च [मित्] १.९४८ ॥
वम् । भ्वा० सेट् प० । टुवम उद्गिरणे १.९८४ ॥
वय् । भ्वा० सेट् आ० । वय- [गतौ] १.५४७ ॥
वर (वर्) । चु० सेट् उ० (१.३.७४) । वर ईप्सायाम् १०.३९० ॥
वर्च् । भ्वा० सेट् आ० । वर्च दीप्तौ १.१८६ ॥
वर्ण (वर्ण्) । चु० सेट् उ० (१.३.७४) । वर्ण वर्णक्रियाविस्तारगुणवचनेषु ।
बहुलमेतन्निदर्शनम् (इत्येके) १०.४८४ ॥
वर्ण् । चु० सेट् उ० (१.३.७४) । वर्ण- [प्रेरणे] । वर्ण वर्णन इत्येके १०.२५ ॥
वर्ध् । चु० सेट् उ० (१.३.७४) । वर्ध छेदनपूरनयोः १०.१५६ ॥
वर्ष् । भ्वा० सेट् आ० । वर्ष स्नेहने १.६९७ ॥
वर्ह् । भ्वा० सेट् आ० । वर्ह- [परिभाषणहिंसाच्छादनेषु] १.७२७ ॥
वर्ह् । चु० सेट् उ० (१.३.७४) । बर्ह- (वर्ह-) [भाषार्थः] १०.३०० ॥
वर्ह् । चु० सेट् उ० (१.३.७४) । वर्ह [हिंसायाम्] इत्येके १०.१७५ ॥
वल् । भ्वा० सेट् आ० । वल- (बल-) [संवरणे सञ्चलने च] १.५६४ ॥
वल् । भ्वा० सेट् प० । वलि- [मित्] [इति भोजः] १.९३० ॥
वल्क् । चु० सेट् उ० (१.३.७४) । वल्क परिभाषणे १०.५४ ॥
वल्ग् । भ्वा० सेट् प० । वल्ग- [गत्यर्थः] १.१५२ ॥
वल्भ् । भ्वा० सेट् आ० । वल्भ भोजने १.४५६ ॥
वल्ल् । भ्वा० सेट् आ० । वल्ल संवरणे सञ्चलने च १.५६५ ॥
वल्ह् । भ्वा० सेट् आ० । वल्ह परिभाषणहिंसाच्छादनेषु १.७२८ ॥
वल्ह् । चु० सेट् उ० (१.३.७४) । बल्ह- (वल्ह-) [भाषार्थः] १०.३०१ ॥
वश् । अ० सेट् प० । वश कान्तौ २.७५ ॥
वष् । भ्वा० सेट् प० । वष- [हिंसार्थः] १.७८७ ॥
वष्क् । भ्वा० सेट् आ० । वस्क- (वष्क-) [गत्यर्थः] १.१०६ ॥
वस (वस्) । चु० सेट् उ० (१.३.७४) । वस निवासे १०.४८८ ॥
वस् । भ्वा० अनिट् प० । वस निवासे १.११६० ॥
वस् । चु० सेट् उ० (१.३.७४) । वस स्नेहच्छेदापहरणेषु १०.२७३ ॥
वस् । अ० सेट् आ० । वस आच्छादने २.१३ ॥
वस् । दि० सेट् प० । वसु स्तम्भे ४.१११ ॥
वस्क् । भ्वा० सेट् आ० । वस्क- (वष्क-) [गत्यर्थः] १.१०६ ॥
वस्त् । चु० सेट् आ० । वस्त [अर्दने] इत्येके १०.२०५ ॥
वह् । भ्वा० अनिट् उ० । वःअ प्रापणे १.११५९ ॥
वा । अ० अनिट् प० । वा गतिगन्धनयोः २.४५ ॥
वाङ्क्ष् । भ्वा० सेट् प० । वाक्षि- [काङ्क्षायाम्] १.७६१ ॥
वाञ्छ् । भ्वा० सेट् प० । वाछि इच्छायाम् १.२३६ ॥
वाड् । भ्वा० सेट् आ० । वाडृ [आप्लाव्ये] इत्येके १.३२१ ॥
वात (वात्) । चु० सेट् उ० (१.३.७४) । वात सुखसेवनयोः १०.४२४ ॥
वावृत् । दि० सेट् आ० । वावृतु [वरणे (वर्तने)] इति केचित् ४.५६ ॥
वाश् । दि० सेट् आ० । वाशृ शब्दे ४.५९ ॥
वास (वास्) । चु० सेट् उ० (१.३.७४) । वास उपसेवायाम् १०.४२६ ॥
वाह् । भ्वा० सेट् आ० । बाहृ- (वाहृ) प्रयत्ने १.७३२ ॥
विच् । रु० अनिट् उ० । विचिर् पृथग्भावे ७.५ ॥
विछ् । चु० सेट् उ० (१.३.७४) । विछ- [भाषार्थः] १०.३०४ ॥
विछ् । तु० सेट् प० । विछ गतौ ६.१५९ ॥
विज् । जु० अनिट् उ० । विजिर् पृथग्भावे ३.१३ ॥
विज् । तु० सेट् आ० । ओविजी भयचलनयोः ६.९ ॥
विज् । रु० सेट् प० । ओविजी भयचलनयोः ७.२३ ॥
विट् । भ्वा० सेट् प० । विट शब्दे १.३५४ ॥
विथ् । भ्वा० सेट् आ० । विथृ- [याचने] १.३३ ॥
विद् । चु० सेट् आ० । विद चेतनाख्याननिवासेषु १०.२३२ ॥
विद् । अ० सेट् प० । विद ज्ञाने २.५९ ॥
विद् । दि० अनिट् आ० । विद सत्तायाम् ४.६७ ॥
विद् । तु० सेट् उ० । विदॢ लाभे ६.१६८ ॥
विद् । रु० अनिट् आ० । विद विचारणे ७.१३ ॥
विध् । तु० सेट् प० । विध विधाने ६.५० ॥
विप् । चु० सेट् उ० (१.३.७४) । विप- [क्षेपे] चेत्येके १०.१३८ ॥
विल् । चु० सेट् उ० (१.३.७४) । विल क्षेपे १०.९४ ॥
विल् । तु० सेट् प० । विल संवरणे ६.८५ ॥
विश् । तु० अनिट् प० । विश प्रवेशने ६.१६० ॥
विष् । भ्वा० सेट् प० । विषु- [सेचने] १.७९४ ॥
विष् । जु० अनिट् उ० । विषॢ व्याप्तौ ३.१४ ॥
विष् । क्र्या० अनिट् प० । विष विप्रयोगे ९.६२ ॥
विष्क (विष्क्) । चु० सेट् उ० (१.३.७४) । विष्क दर्शने १०.४८६ ॥
विष्क् । चु० सेट् आ० । विष्क हिंसायाम् १०.२०७ ॥
विस् । भ्वा० सेट् प० । विस- [गतौ] १.८१८ ॥
विस् । दि० सेट् प० । बिस [प्रेरणे] इत्येके ४.१२४ ॥
वी । अ० अनिट् प० । वी गतिप्रजनकान्त्यसनखादनेषु २.४३ ॥
वीज् । भ्वा० सेट् आ० । (वीज गतौ) १.२०९ ॥
वीर (वीर्) । चु० सेट् आ० । वीर विक्रान्तौ १०.४४५ ॥
वुङ्ग् । भ्वा० सेट् प० । वुगि [वर्जने] इत्येके १.१७८ ॥
वुस् । दि० सेट् प० । वुस [विभागे] इति केचित् ४.११८ ॥
वृंह् । भ्वा० सेट् प० । बृहि (वृहि) वृद्धौ । बृहि (वृहि) शब्दे च १.८३७ ॥
वृंह् । चु० सेट् उ० (१.३.७४) । बृहि- (वृहि-) [भाषार्थः] १०.२९९ ॥
वृ । चु० सेट् उ० (१.३.७४) । वृञ् आवरणे १०.३४५ ॥
वृ । स्वा० सेट् उ० । वृञ् वरणे ५.८ ॥
वृ । क्र्या० सेट् आ० । वृङ् सम्भक्तौ ९.४५ ॥
वृक् । भ्वा० सेट् आ० । वृक आदाने १.९७ ॥
वृक्ष् । भ्वा० सेट् आ० । वृक्ष वरणे १.६८८ ॥
वृज् । चु० सेट् उ० (१.३.७४) । वृजी वर्जने १०.३४४ ॥
वृज् । अ० सेट् आ० । वृजी वर्जने २.२२ ॥
वृज् । रु० सेट् प० । वृजी वर्जने ७.२४ ॥
वृञ्ज् । अ० सेट् आ० । वृजि [वर्जने] इत्येके २.२३ ॥
वृण् । तु० सेट् प० । वृण च [प्रीणने] ६.५६ ॥
वृत् । भ्वा० सेट् आ० । वृतु वर्तने १.८६२ ॥
वृत् । चु० सेट् उ० (१.३.७४) । वृतु- [भाषार्थः] १०.३१२ ॥
वृत् । दि० सेट् आ० । वृतु वरणे (वर्तने) ४.५५ ॥
वृध् । भ्वा० सेट् आ० । वृधु वृधौ १.८६३ ॥
वृध् । चु० सेट् उ० (१.३.७४) । वृधु भाषार्थाः १०.३१३ ॥
वृश् । दि० सेट् प० । वृश वरणे ४.१३९ ॥
वृष् । भ्वा० सेट् प० । वृषु- [सेचने हिंसासङ्क्लेशनयोश्च] १.८०३ ॥
वृष् । चु० सेट् आ० । वृष शक्तिबन्धने १०.२२८ ॥
वृह् । भ्वा० सेट् प० । बृह- (वृह-) [वृद्धौ] । बृहिर्
(वृहिर्) [वृद्धौ [शब्दे च]] इत्येके १.८३६ ॥
वृह् । तु० सेट् प० । वृहू उद्यमने ६.७३ ॥
वॄ । क्र्या० सेट् उ० । वॄञ् वरणे ९.१९ ॥
वॄ । क्र्या० सेट् प० । वॄ वरणे । भरण इत्येके ९.२३ ॥
वे । भ्वा० अनिट् उ० । वेञ् तन्तुसन्ताने १.११६१ ॥
वेण् । भ्वा० सेट् उ० । वेणृ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु १.१०१८ ॥
वेथ् । भ्वा० सेट् आ० । वेथृ याचने १.३४ ॥
वेन् । भ्वा० सेट् उ० । वेनृ [गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु] इत्येके १.१०१९ ॥
वेप् । भ्वा० सेट् आ० । टुवेपृ कम्पने १.४२५ ॥
वेल (वेल्) । चु० सेट् उ० (१.३.७४) । वेल कालोपदेशे १०.४२१ ॥
वेल् । भ्वा० सेट् प० । वेलृ- [चलने] १.६१४ ॥
वेल्ल् । भ्वा० सेट् प० । वेल्ल (वेह्ल) चलने १.६१९ ॥
वेवी । अ० सेट् आ० । वेवीङ् वेतिना तुल्ये २.७२ ॥
वेष्ट् । भ्वा० सेट् आ० । वेष्ट वेष्टने १.२८८ ॥
वेस् । भ्वा० सेट् प० । वेस- [गतौ] १.८१९ ॥
वेह् । भ्वा० सेट् आ० । वेहृ- (बेहृ-) [प्रयत्ने] १.७३० ॥
वेह्ल् । भ्वा० सेट् प० । वेल्ल (वेह्ल) चलने १.६२० ॥
वै । भ्वा० अनिट् प० । ओवै शोषणे १.१०७० ॥
व्यच् । तु० सेट् प० । व्यच व्याजीकरणे ६.१३ ॥
व्यथ् । भ्वा० सेट् आ० । व्यथ(म्) भयसञ्चलनयोः १.८६८ ॥
व्यध् । दि० अनिट् प० । व्यध ताडने ४.७८ ॥
व्यप् । चु० सेट् उ० (१.३.७४) । व्यप क्षेपे १०.१३६ ॥
व्यय (व्यय्) । चु० सेट् उ० (१.३.७४) । व्यय वित्तसमुत्सर्गे १०.४७८ ॥
व्यय् । भ्वा० सेट् उ० । व्यय गतौ १.१०२४ ॥
व्यय् । चु० सेट् उ० (१.३.७४) । व्यय- [क्षेपे [चत्येके]] १०.१३७ ॥
व्युष् । दि० सेट् प० । व्युष दाःए ४.८ ॥
व्युष् । दि० सेट् प० । व्युष विभागे ४.११४ ॥
व्युस् । चु० सेट् उ० (१.३.७४) । व्युस [हसने । सहने चेत्येके] इत्येके १०.२७६ ॥
व्युस् । दि० सेट् प० । व्युस [विभागे] इत्येके ४.११५ ॥
व्ये । भ्वा० अनिट् उ० । व्येञ् संवरणे १.११६२ ॥
व्रज् । भ्वा० सेट् प० । (व्रज-) [गतौ] १.२४७ ॥
व्रज् । भ्वा० सेट् प० । व्रज गतौ १.२८६ ॥
व्रज् । चु० सेट् उ० (१.३.७४) । व्रज मार्गसंस्कारगत्योः १०.१०९ ॥
व्रञ्ज् । भ्वा० सेट् प० । (व्रजि-) [गतौ] १.२४८ ॥
व्रण (व्रण्) । चु० सेट् उ० (१.३.७४) । व्रण गात्रविचूर्णने १०.४८३ ॥
व्रण् । भ्वा० सेट् प० । व्रण- (ब्रण-) [शब्दार्थः] १.५१९ ॥
व्रश्च् । तु० सेट् प० । ओव्रश्चू छेदने ६.१२ ॥
व्री । दि० अनिट् आ० । (ओ)व्रीङ् वृणोत्यर्थे ४.३५ ॥
व्री । क्र्या० अनिट् प० । व्री वरणे ९.४० ॥
व्रीड् । दि० सेट् प० । व्रीड चोदने लज्जायां च ४.२१ ॥
व्रुड् । तु० सेट् प० । व्रुड संवरणे ६.१२७ ॥
व्रूष् । चु० सेट् उ० (१.३.७४) । व्रूष [हिंसायाम्] इत्यन्ये १०.१७६ ॥
व्रूस् । चु० सेट् उ० (१.३.७४) । व्रूस- [[हिंसायाम्] इत्येके] १०.१७४ ॥
व्ली । क्र्या० अनिट् प० । व्ली वरणे ९.३७ ॥
शंस् । भ्वा० सेट् प० । शंसु स्तुतौ । दुर्गतावपीत्येके (इति दुर्गः) १.८२९ ॥
शक् । दि० अनिट् उ० । शक विभाषितो मर्षणे ४.८४ ॥
शक् । स्वा० अनिट् प० । शकॢ शक्तौ ५.१७ ॥
शङ्क् । भ्वा० सेट् आ० । शकि शङ्कायाम् १.९१ ॥
शच् । भ्वा० सेट् आ० । शच व्यक्तायां वाचि १.१८९ ॥
शट् । भ्वा० सेट् प० । शट रुजाविशरणगत्यवसादनेषु १.३३६ ॥
शठ (शठ्) । चु० सेट् उ० (१.३.७४) । शठ- [सम्यगवभाषणे] १०.३९२ ॥
शठ् । भ्वा० सेट् प० । शठ [हिंसासङ्क्लेशनयोः] कैतवे च १.३९४ ॥
शठ् । चु० सेट् आ० । शठ श्लाघायाम् १०.२१४ ॥
शठ् । चु० सेट् उ० (१.३.७४) । शठ- [असंस्कारगत्योः] १०.४१ ॥
शण् । भ्वा० सेट् प० । शण(म्)- [[गतौ] दाने च] ।
शण गतावित्यन्ये १.९०६ ॥
शण्ड् । भ्वा० सेट् आ० । शडि रुजायां सङ्घाते च १.३१३ ॥
शद् । भ्वा० अनिट् प० । शदॢ शातने १.९९१ ॥
शद् । तु० अनिट् प० । शदॢ शातने ६.१६४ ॥
शप् । भ्वा० अनिट् उ० । शप आक्रोशे १.११५५ ॥
शप् । दि० अनिट् उ० । शप आक्रोशे ४.६४ ॥
शब्द् । चु० सेट् उ० (१.३.७४) । शब्द [भाषणे]
(शब्दक्रियायाम् ।) उपसर्गादाविष्कारे च १०.२३९ ॥
शम् । चु० सेट् आ० । शम- [आलोचने] १०.२१८ ॥
शम् । दि० सेट् प० । शमु उपशमे ४.९८ ॥
शम् । शमो दर्शने [मित्] १.९५२ ॥
शम्ब् । चु० सेट् उ० (१.३.७४) । शम्ब [सम्बन्धने] च १०.३१ ॥
शर्ब् । भ्वा० सेट् प० । शर्ब- [गतौ] १.४८९ ॥
शर्व् । भ्वा० सेट् प० । शर्व- [हिंसायाम्] १.६६८ ॥
शल् । भ्वा० सेट् आ० । शल चलनसंवरणयोः १.५६३ ॥
शल् । भ्वा० सेट् प० । शल- [गतौ] १.९७७ ॥
शल्भ् । भ्वा० सेट् आ० । शल्भ कत्थने १.४५५ ॥
शव् । भ्वा० सेट् प० । शव गतौ १.८२६ ॥
शश् । भ्वा० सेट् प० । शश प्लुतगतौ १.८२७ ॥
शष् । भ्वा० सेट् प० । शष- [हिंसार्थः] १.७८६ ॥
शस् । भ्वा० सेट् प० । शसु हिंसायाम् १.८२८ ॥
शाख् । भ्वा० सेट् प० । शाखृ- [व्याप्तौ] १.१३४ ॥
शाड् । भ्वा० सेट् आ० । शाडृ श्लाघायाम् १.३२४ ॥
शान् । भ्वा० सेट् उ० । शान तेजने (अवतेजने) १.११५० ॥
शान्त्व् । चु० सेट् उ० (१.३.७४) । शान्त्व [सामप्रयोगे] इत्येके १०.५२ ॥
शास् । अ० सेट् प० । शासु अनुशिष्टौ २.७० ॥
शि । स्वा० अनिट् उ० । शिञ् निशाने ५.३ ॥
शिक्ष् । भ्वा० सेट् आ० । शिक्ष विद्योपादाने १.६८९ ॥
शिङ्ख् । भ्वा० सेट् प० । शिखि [गत्यर्थः] इत्यपि केचित् १.१७४ ॥
शिङ्घ् । भ्वा० सेट् प० । शिघि आघ्राणे १.१८४ ॥
शिञ्ज् । अ० सेट् आ० । शिजि अव्यक्ते शब्दे २.१९ ॥
शिट् । भ्वा० सेट् प० । शिट- [अनादरे] १.३४० ॥
शिल् । तु० सेट् प० । शिल- [उञ्छे] ६.८९ ॥
शिष् । भ्वा० सेट् प० । शिष- [हिंसार्थः] १.७८३ ॥
शिष् । चु० सेट् उ० (१.३.७४) । शिष असर्वोपयोगे १०.३४९ ॥
शिष् । रु० अनिट् प० । शिषॢ विशेषणे ७.१४ ॥
शी । अ० सेट् आ० । शीङ् स्वप्ने २.२६ ॥
शीक् । भ्वा० सेट् आ० । शीकृ सेचने १.७८ ॥
शीक् । चु० सेट् उ० (१.३.७४) । शीक आमर्षणे १०.३६३ ॥
शीक् । चु० सेट् उ० (१.३.७४) । शीक- [[भाषार्थः] च] १०.३२० ॥
शीभ् । भ्वा० सेट् आ० । शीभृ [[कत्थने] च] १.४४४ ॥
शील (शील्) । चु० सेट् उ० (१.३.७४) । शील उपधारणे १०.४१९ ॥
शील् । भ्वा० सेट् प० । शील समाधौ १.६०१ ॥
शुक् । भ्वा० सेट् प० । शुक गतौ १.१२७ ॥
शुच् । भ्वा० सेट् प० । शुच शोके १.२१० ॥
शुच् । दि० सेट् उ० । ईशुचिर् पूतीभावे ४.६१ ॥
शुच्य् । भ्वा० सेट् प० । शुच्य अभिषवे १.५९० ॥
शुठ् । भ्वा० सेट् प० । शुठ गतिप्रतिघाते (प्रतिघाते) १.३९५ ॥
शुठ् । चु० सेट् उ० (१.३.७४) । शुठ आलस्ये १०.१४६ ॥
शुण्ठ् । भ्वा० सेट् प० । शुठि [गतिप्रतिघाते (प्रतिघाते)] इत्येके १.३९६ ॥
शुण्ठ् । भ्वा० सेट् प० । शुठि शोषणे १.३९९ ॥
शुण्ठ् । चु० सेट् उ० (१.३.७४) । शुठि शोषणे १०.१४७ ॥
शुध् । दि० अनिट् प० । शुध शौचे ४.८८ ॥
शुन् । तु० सेट् प० । शुन गतौ ६.६२ ॥
शुन्ध् । भ्वा० सेट् प० । शुन्ध शुद्धौ १.७७ ॥
शुन्ध् । चु० सेट् उ० (१.३.७४) । शुन्ध शौचकर्मणि १०.३६९ ॥
शुभ् । भ्वा० सेट् आ० । शुभ दीप्तौ १.८५३ ॥
शुभ् । भ्वा० सेट् प० । शुभ- [भाषने । भासन इत्येके । हिंसायामित्यन्ये] १.५०० ॥
शुभ् । तु० सेट् प० । शुभ- [शोभार्थे] ६.४६ ॥
शुम्भ् । भ्वा० सेट् प० । शुम्भ भाषने । भासन इत्येके । हिंसायामित्यन्ये १.५०१ ॥
शुम्भ् । तु० सेट् प० । शुम्भ शोभार्थे ६.४७ ॥
शुल्क् । चु० सेट् उ० (१.३.७४) । शुल्क अतिसर्जने (अतिस्पर्शने) १०.११० ॥
शुल्ब् । चु० सेट् उ० (१.३.७४) । शुल्ब माने १०.१०१ ॥
शुष् । दि० अनिट् प० । शुष शोषणे ४.८० ॥
शूर (शूर्) । चु० सेट् आ० । शूर- [विक्रान्तौ] १०.४४४ ॥
शूर् । दि० सेट् आ० । शूरी हिंसास्तम्भनयोः (हिंसस्तम्भयोः) ४.५२ ॥
शूर्प् । चु० सेट् उ० (१.३.७४) । शूर्प च [माने] १०.१०२ ॥
शूल् । भ्वा० सेट् प० । शूल रुजायां सङ्घाते च १.६०४ ॥
शूष् । भ्वा० सेट् प० । शूष प्रसवे १.७७३ ॥
शृध् । भ्वा० सेट् आ० । शृधु शब्दकुत्सायाम् १.८६४ ॥
शृध् । भ्वा० सेट् उ० । शृधु- [उन्दने] १.१०१४ ॥
शृध् । चु० सेट् उ० (१.३.७४) । शृधु प्रसहने १०.२६० ॥
शॄ । क्र्या० सेट् प० । शॄ हिंसायाम् ९.२१ ॥
शेल् । भ्वा० सेट् प० । शेलृ गतौ १.६२३ ॥
शेव् । भ्वा० सेट् आ० । शेवृ- [[सेवने] इत्यप्येके] १.५८० ॥
शै । भ्वा० अनिट् प० । शै- [पाके] १.१०६६ ॥
शो । दि० अनिट् प० । शो तनूकरणे ४.४० ॥
शोण् । भ्वा० सेट् प० । शोणृ वर्णगत्योः १.५२४ ॥
शौट् । भ्वा० सेट् प० । शौटृ गर्वे १.३२५ ॥
श्चुत् । भ्वा० सेट् प० । श्चुतिर् [आसेचने] इत्येके १.४१ ॥
श्च्युत् । भ्वा० सेट् प० । श्च्युतिर् क्षरणे १.४२ ॥
श्नथ् । भ्वा० सेट् प० । श्नथ(म्)- [हिंसार्थः] १.९०९ ॥
श्मील् । भ्वा० सेट् प० । श्मील- [निमेषणे] १.५९६ ॥
श्यन्द् । भ्वा० सेट् आ० । स्यन्दू प्रस्रवणे १.८६५ ॥
श्यु । भ्वा० अनिट् आ० । च्युङ्- [गतौ] १.११०८ ॥
श्यै । भ्वा० अनिट् आ० । श्यैङ् गतौ १.१११८ ॥
श्रंश् । भ्वा० सेट् आ० । स्रंसु- (श्रंसु- श्रंशु-) [अवस्रंसने] १.८५७ ॥
श्रंस् । भ्वा० सेट् आ० । स्रंसु- (श्रंसु- श्रंशु-) [अवस्रंसने] १.८५७ ॥
श्रङ्क् । भ्वा० सेट् आ० । श्रकि- [गतौ] १.८९ ॥
श्रङ्ग् । भ्वा० सेट् प० । श्रगि- (श्वगि- ष्वगि-) [गत्यर्थः] १.१६१ ॥
श्रण् । भ्वा० सेट् प० । श्रण(म्) [गतौ] दाने च १.९०७ ॥
श्रण् । चु० सेट् उ० (१.३.७४) । श्रण दाने १०.६३ ॥
श्रथ (श्रथ्) । चु० सेट् उ० (१.३.७४) । श्रथ दौर्बल्ये १०.४०९ ॥
श्रथ् । भ्वा० सेट् प० । श्रथ(म्)- [हिंसार्थः] १.९०८ ॥
श्रथ् । चु० सेट् उ० (१.३.७४) । श्रथ प्रयत्ने । प्रस्थान इत्येके १०.१९ ॥
श्रथ् । चु० सेट् उ० (१.३.७४) । श्रथ मोक्षणे । हिंसायामित्येके १०.३६० ॥
श्रन्थ् । भ्वा० सेट् आ० । श्रथि शैथिल्ये १.३५ ॥
श्रन्थ् । चु० सेट् उ० (१.३.७४) । श्रन्थ- [सन्दर्भे] १०.३७४ ॥
श्रन्थ् । क्र्या० सेट् प० । श्रन्थ विमोचनप्रतिहर्षयोः ९.४६ ॥
श्रन्थ् । क्र्या० सेट् प० । श्रन्थ- [सन्दर्भे] ९.४८ ॥
श्रम् । दि० सेट् प० । श्रमु तपसि खेदे च ४.१०१ ॥
श्रम्भ् । भ्वा० सेट् आ० । श्रम्भु प्रमादे १.४५८ ॥
श्रा । भ्वा० सेट् प० । श्रा(म्) पाके १.९२२ ॥
श्रा । अ० अनिट् प० । श्रा पाके २.४८ ॥
श्रि । भ्वा० सेट् उ० । श्रिञ् सेवायाम् १.१०४४ ॥
श्रिष् । भ्वा० सेट् प० । श्रिषु- [दाःए] १.७९८ ॥
श्री । क्र्या० अनिट् उ० । श्रीञ् पाके ९.३ ॥
श्रु । भ्वा० अनिट् प० । श्रु श्रवणे १.१०९२ ॥
श्रै । भ्वा० अनिट् प० । श्रै पाके १.१०६७ ॥
श्रोण् । भ्वा० सेट् प० । श्रोणृ सङ्घाते १.५२५ ॥
श्लङ्क् । भ्वा० सेट् आ० । श्लकि गतौ (गत्यर्थः) १.९० ॥
श्लङ्ग् । भ्वा० सेट् प० । श्लगि- [गत्यर्थः] १.१६२ ॥
श्लथ् । भ्वा० सेट् प० । श्लथ(म्)- [हिंसार्थः] १.९१० ॥
श्लाख् । भ्वा० सेट् प० । श्लाखृ व्याप्तौ १.१३५ ॥
श्लाघ् । भ्वा० सेट् आ० । श्लाघृ कत्थने १.१२२ ॥
श्लिष् । भ्वा० सेट् प० । श्लिषु- [दाःए] १.७९९ ॥
श्लिष् । चु० सेट् उ० (१.३.७४) । श्लिष श्लेषणे १०.५९ ॥
श्लिष् । दि० अनिट् प० । श्लिष आलिङ्गने ४.८३ ॥
श्लोक् । भ्वा० सेट् आ० । श्लोकृ सङ्घाते १.८१ ॥
श्लोण् । भ्वा० सेट् प० । श्लोणृ च [सङ्घाते] १.५२६ ॥
श्वङ्क् । भ्वा० सेट् आ० । श्वकि- [गत्यर्थः] १.१०१ ॥
श्वङ्ग् । भ्वा० सेट् प० । श्रगि- (श्वगि- ष्वगि-) [गत्यर्थः] १.१६१ ॥
श्वच् । भ्वा० सेट् आ० । श्वच- [गतौ] १.१९० ॥
श्वञ्च् । भ्वा० सेट् आ० । श्वचि गतौ १.१९१ ॥
श्वठ (श्वठ्) । चु० सेट् उ० (१.३.७४) । श्वठ सम्यगवभाषणे १०.३९३ ॥
श्वठ् । चु० सेट् उ० (१.३.७४) । श्वठ असंस्कारगत्योः १०.४२ ॥
श्वण्ठ् । चु० सेट् उ० (१.३.७४) । श्वठि [असंस्कारगत्योः] इत्येके १०.४३ ॥
श्वभ्र् । चु० सेट् उ० (१.३.७४) । श्वभ्र [गत्याम्] च १०.११७ ॥
श्वर्त् । चु० सेट् उ० (१.३.७४) । श्वर्त गत्याम् १०.११५ ॥
श्वल् । भ्वा० सेट् प० । श्वल- [आशुगमने] १.६३० ॥
श्वल्क् । चु० सेट् उ० (१.३.७४) । श्वल्क- [परिभाषणे] १०.५३ ॥
श्वल्ल् । भ्वा० सेट् प० । श्वल्ल आशुगमने १.६३१ ॥
श्वस् । अ० सेट् प० । श्वस प्राणने २.६४ ॥
श्वि । भ्वा० सेट् प० । ट्वोश्वि गतिवृद्ध्योः १.११६५ ॥
श्वित् । भ्वा० सेट् आ० । श्विता वर्णे १.८४३ ॥
श्विन्द् । भ्वा० सेट् आ० । श्विदि श्वैत्ये १.१० ॥
ष्ट्यै । भ्वा० अनिट् प० । ष्ट्यै शब्दसङ्घातयोः १.१०५९ ॥
ष्ठिव् । भ्वा० सेट् प० । ष्ठिवु निरसने १.६४१ ॥
ष्ठिव् । दि० सेट् प० । ष्ठिवु निरसने । केचिदिःएमं न पठन्ति ४.४ ॥
ष्वष्क् । भ्वा० सेट् आ० । ष्वस्क- (ष्वष्क-) [गत्यर्थः] १.१०५ ॥
ष्वस्क् । भ्वा० सेट् आ० । ष्वस्क- (ष्वष्क-) [गत्यर्थः] १.१०५ ॥
संस्त् । अ० सेट् प० । षस्ति (सस्ति) स्वप्ने २.७४ ॥
सग् । भ्वा० सेट् प० । षगे(म्)- [संवरणे] १.८९८ ॥
सङ्केत (सङ्केत्) । चु० सेट् उ० (१.३.७४) । सङ्केत- [आमन्त्रणे] १०.४३३ ॥
सङ्ग्राम (सङ्ग्राम्) । चु० सेट् आ० (उ०) । सङ्ग्राम युद्धे । अयमनुदात्तेत् १०.४६७ ॥
सच् । भ्वा० सेट् आ० । षच सेचने सेवने च १.१८७ ॥
सच् । भ्वा० सेट् उ० । षच समवाये १.११५२ ॥
सज्ज् । भ्वा० सेट् प० आ० । षस्ज (षस्ज) गतौ १.२२९ ॥
सञ्ज् । भ्वा० अनिट् प० । षञ्ज सङ्गे १.११४२ ॥
सट् । भ्वा० सेट् प० । षट अवयवे १.३५० ॥
सट्ट् । चु० सेट् उ० (१.३.७४) । षट्ट- [हिंसायाम्] १०.१२८ ॥
सत्त्र (सत्त्र्) । चु० सेट् आ० । सत्र (सत्त्र) सन्तानक्रियायाम् १०.४४८ ॥
सत्र (सत्र्) । चु० सेट् आ० । सत्र (सत्त्र) सन्तानक्रियायाम् १०.४४८ ॥
सद् । भ्वा० अनिट् प० । षदॢ विशरणगत्यवसादनेषु १.९९० ॥
सद् । तु० अनिट् प० । षदॢ विशरणगत्यवसादनेषु ६.१६३ ॥
सध् । स्वा० सेट् प० । षघ हिंसायाम् ५.२४ ॥
सन् । भ्वा० सेट् प० । षन सम्भक्तौ १.५३५ ॥
सन् । त० सेट् उ० । षनु दाने ८.२ ॥
सप् । भ्वा० सेट् प० । षप समवाये १.४६६ ॥
समाज (समाज्) । चु० सेट् उ० (१.३.७४) । सभाज
प्रीतिदर्शनयोः । प्रीतिसेवनयोरित्येके १०.४२९ ॥
सम् । भ्वा० सेट् प० । षम- [अवैकल्ये (वैकल्ये) १.९६३ ॥
सम् । दि० सेट् प० । समी [परिमाने] इत्येके ४.१३२ ॥
सम्ब् । चु० सेट् उ० (१.३.७४) । षम्ब सम्बन्धने १०.३० ॥
सर (सर्) । चु० सेट् उ० (१.३.७४) ।
सार- (सर-) [दौर्बल्ये] १०.४०७ ॥
सर्क्ष् । भ्वा० सेट् प० । षर्क्ष [आदरे] इति केचित् १.७५९ ॥
सर्ज् । भ्वा० सेट् प० । षर्ज अर्जने १.२५७ ॥
सर्ब् । भ्वा० सेट् प० । षर्ब- [गतौ] १.४९० ॥
सर्व् । भ्वा० सेट् प० । षर्व हिंसायाम् १.६६९ ॥
सल् । भ्वा० सेट् प० । षल गतौ १.६२८ ॥
सस् । अ० सेट् प० । षस- [स्वप्ने] २.७३ ॥
सस्ज् । भ्वा० सेट् प० आ० । षस्ज (षस्ज) गतौ १.२२९ ॥
सह् । भ्वा० सेट् आ० । षह मर्षणे १.९८८ ॥
सह् । चु० सेट् उ० (१.३.७४) । षह मर्षणे १०.३४१ ॥
सह् । दि० सेट् प० । षह- [चक्यर्थे] ४.२३ ॥
साध् । स्वा० अनिट् प० । साध संसिद्धौ ५.१९ ॥
सान्त्व् । चु० सेट् उ० (१.३.७४) । षान्त्व सामप्रयोगे १०.५१ ॥
साम (साम्) । चु० सेट् उ० (१.३.७४) । साम सान्त्वप्रयोगे १०.४२० ॥
साम्ब् । चु० सेट् उ० (१.३.७४) । साम्ब [सम्बन्धने] इत्येके १०.३२ ॥
सार (सार्) । चु० सेट् उ० (१.३.७४) । सार- (सर-)
[दौर्बल्ये] १०.४०७ ॥
सि । स्वा० अनिट् उ० । षिञ् बन्धने ५.२ ॥
सि । क्र्या० अनिट् उ० । षिञ् बन्धने ९.५ ॥
सिच् । तु० अनिट् उ० । षिच क्षरणे ६.१७० ॥
सिट् । भ्वा० सेट् प० । षिट अनादरे १.३४१ ॥
सिध् । भ्वा० सेट् प० । षिध गत्याम् १.४९ ॥
सिध् । भ्वा० सेट् प० । षिधू शास्त्रे माङ्गल्ये च १.५० ॥
सिध् । दि० अनिट् प० । षिधु संराद्धौ ४.८९ ॥
सिन्व् । भ्वा० सेट् प० । षिवि [सेचने] इत्येके । सेवन इति तरङ्गिण्याम् १.६७४ ॥
सिभ् । भ्वा० सेट् प० । षिभु- [[हिंसार्थः] इत्येके] १.४९८ ॥
सिम्भ् । भ्वा० सेट् प० । षिम्भु [हिंसार्थः] इत्येके १.४९९ ॥
सिल् । तु० सेट् प० । षिल उञ्छे ६.९० ॥
सिव् । दि० सेट् प० । षिवु तन्तुसन्ताने ४.२ ॥
सीक् । भ्वा० सेट् आ० । सीकृ [सेचने] इत्येके १.७९ ॥
सु । भ्वा० अनिट् प० । षु प्रसवसैश्वर्ययोः १.१०९१ ॥
सु । अ० अनिट् प० । षु प्रसवैश्वर्ययोः २.३६ ॥
सु । स्वा० अनिट् उ० । षुञ् अभिषवे ५.१ ॥
सुख (सुख्) । चु० सेट् उ० (१.३.७४) । सुख- [तत्क्रियायाम्] १०.४७५ ॥
सुट्ट् । चु० सेट् उ० (१.३.७४) । षुट्ट अनादरे १०.३८ ॥
सुर् । तु० सेट् प० । षुर ऐश्वर्यदीप्त्योः ६.६६ ॥
सुह् । दि० सेट् प० । षुह चक्यर्थे ४.२४ ॥
सू । अ० सेट् आ० । षूङ् प्राणिगर्भविमोचने २.२५ ॥
सू । दि० सेट् आ० । (ओ)षूङ् प्राणिप्रसवे ४.२७ ॥
सू । तु० सेट् प० । षू प्रेरणे ६.१४४ ॥
सूच (सूच्) । चु० सेट् उ० (१.३.७४) । सूच पैशुन्ये १०.४१२ ॥
सूत्र (सूत्र्) । चु० सेट् उ० (१.३.७४) । सूत्र वेष्टने । विमोचन इत्यन्ये १०.४५० ॥
सूद् । भ्वा० सेट् आ० । षूद क्षरणे १.२५ ॥
सूद् । चु० सेट् उ० (१.३.७४) । षूद क्षरणे १०.२४२ ॥
सूर्क्ष् । भ्वा० सेट् प० । सूर्क्ष आदरे १.७५८ ॥
सूर्क्ष्य् । भ्वा० सेट् प० । षूर्क्ष्य- (सूर्क्ष्य-) [ईर्ष्यार्थः] १.५८६ ॥
सूष् । भ्वा० सेट् प० । सूष [प्रसवे] इत्येके १.७७४ ॥
सृ । भ्वा० अनिट् प० । सृ गतौ १.१०८५ ॥
सृ । जु० अनिट् प० । सृ गतौ ३.१८ ॥
सृज् । दि० अनिट् आ० । सृज विसर्गे ४.७५ ॥
सृज् । तु० अनिट् प० । सृज विसर्गे ६.१५० ॥
सृप् । भ्वा० अनिट् प० । सृपॢ गतौ १.११३८ ॥
सृभ् । भ्वा० सेट् प० । षृभु- [हिंसार्थः] १.४९६ ॥
सृम्भ् । भ्वा० सेट् प० । षृम्भु हिंसार्थौ १.४९७ ॥
सेक् । भ्वा० सेट् आ० । सेकृ- [गतौ] १.८६ ॥
सेल् । भ्वा० सेट् प० । षेलृ [गतौ] इत्येके १.६२४ ॥
सेव् । भ्वा० सेट् आ० । षेवृ- [सेवने] १.५७४ ॥
सै । भ्वा० अनिट् प० । षै क्षये १.१०६३ ॥
सो । दि० अनिट् प० । षो अन्तकर्मणि ४.४२ ॥
स्कन्द् । भ्वा० अनिट् प० । स्कन्दिर् गतिशोषणयोः १.११३४ ॥
स्कम्भ् । भ्वा० सेट् आ० । स्कभि प्रतिबन्धे १.४५२ ॥
स्कम्भ् । क्र्या० अनिट् प० । स्कम्भु- [रोधन इत्येके । स्तम्भ इति माधवः] ९.९ ॥
स्कु । क्र्या० अनिट् उ० । स्कुञ् आप्रवने ९.६ ॥
स्कुन्द् । भ्वा० सेट् आ० । स्कुदि आप्रवणे १.९ ॥
स्कुम्भ् । क्र्या० अनिट् प० । स्कुम्भु रोधन इत्येके । धारण इत्यन्ये ९.१० ॥
स्खद् । भ्वा० सेट् आ० । स्खद(म्) स्खदने १.८७२ ॥
स्खद् । स्खदिर् अवपरिभ्यां च [मित्] १.९५४ ॥
स्खल् । भ्वा० सेट् प० । स्खल सञ्चलने १.६२५ ॥
स्खल् । भ्वा० सेट् प० । स्खलि- [मित्] [इति भोजः] १.९३१ ॥
स्तक् । भ्वा० सेट् प० । ष्टक(म्) प्रतिघाते (प्रतीघाते) १.८९१ ॥
स्तन (स्तन्) । चु० सेट् उ० (१.३.७४) । स्तन- [देवशब्दे] १०.३९८ ॥
स्तन् । भ्वा० सेट् प० । ष्टन- [शब्दे] १.५३२ ॥
स्तम् । भ्वा० सेट् प० । ष्टम अवैकल्ये (वैकल्ये) १.९६४ ॥
स्तम्भ् । भ्वा० सेट् आ० । ष्टभि- [प्रतिबन्धे] १.४५१ ॥
स्तम्भ् । क्र्या० अनिट् प० । स्तम्भु- [रोधन इत्येके । स्तम्भ इति माधवः] ९.७ ॥
स्तल् । भ्वा० सेट् प० । ष्ठल स्थाने १.९७० ॥
स्तिघ् । स्वा० सेट् आ० । ष्टिघ आस्कन्दने ५.२१ ॥
स्तिप् । भ्वा० सेट् आ० । ष्टिपृ- [क्षरणार्थः] १.४२२ ॥
स्तिम् । दि० सेट् प० । ष्टिम- [आर्द्रीभावे] ४.१९ ॥
स्तीन् । दि० सेट् प० । ष्टीम आर्द्रीभावे ४.२० ॥
स्तु । अ० अनिट् उ० । ष्टुञ् स्तुतौ २.३८ ॥
स्तुच् । भ्वा० सेट् आ० । ष्टुच प्रसादे १.१९९ ॥
स्तुप् । चु० सेट् उ० (१.३.७४) । ष्टुप [ष्टूप] समुच्छ्राये १०.१९० ॥
स्तुप् । दि० सेट् प० । ष्टुप समुच्छ्राये ४.१५१ ॥
स्तुभ् । भ्वा० सेट् आ० । ष्टुभु स्तम्भे १.४६० ॥
स्तुम्भ् । क्र्या० अनिट् प० । स्तुम्भु- [रोधन इत्येके । निष्कोषणे इत्यन्ये] ९.८ ॥
स्तूप् । चु० सेट् उ० (१.३.७४) । ष्टूप [समुच्छ्राये] इत्येके १०.१९१ ॥
स्तूप् । दि० सेट् प० । ष्टूप [समुच्छ्राये] इत्येके ४.१५२ ॥
स्तृ । स्वा० अनिट् उ० । स्तृञ् आच्छादने ५.६ ॥
स्तृक्ष् । भ्वा० सेट् प० । ष्टृक्ष- [गतौ] १.७५१ ॥
स्तृह् । तु० सेट् प० । स्तृहू- [हिंसार्थः] ६.७६ ॥
स्तॄ । क्र्या० सेट् उ० । स्तॄञ् आच्छादने ९.१७ ॥
स्तेन (स्तेन्) । चु० सेट् उ० (१.३.७४) । स्तेन चौर्ये १०.४३९ ॥
स्तेप् । भ्वा० सेट् आ० । ष्टेपृ क्षरणार्थः १.४२३ ॥
स्तै । भ्वा० अनिट् प० । ष्टै- [वेष्टने । शोभायां चेत्येके] १.१०७१ ॥
स्तोम (स्तोम्) । चु० सेट् उ० (१.३.७४) । स्तोम श्लाघायाम् १०.४६८ ॥
स्त्यै । भ्वा० अनिट् प० । स्त्यै- [शब्दसङ्घातयोः] १.१०५८ ॥
स्त्रक्ष् । भ्वा० सेट् प० । ष्ट्रक्ष- [गतौ] १.७४९ ॥
स्थग् । भ्वा० सेट् प० । ष्ठगे(म्) संवरणे १.८९९ ॥
स्था । भ्वा० अनिट् प० । ष्ठा गतिनिवृत्तौ १.१०७७ ॥
स्थुड् । तु० सेट् प० । स्थुड संवरणे ६.११८ ॥
स्थूल (स्थूल्) । चु० सेट् आ० । स्थूल परिबृंहणे १०.४४६ ॥
स्नस् । दि० सेट् प० । ष्णसु निरसने ४.६ ॥
स्ना । अ० अनिट् प० । ष्णा शौचे २.४७ ॥
स्ना । स्ना- [[अनुपसर्गाद्वा] च] [मित्] १.९४६ ॥
स्निह् । चु० सेट् उ० (१.३.७४) । ष्णिह स्नेहने १०.५५ ॥
स्निह् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । ष्णिःअ प्रीतौ ४.९७ ॥
स्नु । अ० सेट् प० । ष्णु प्रस्रवणे २.३३ ॥
स्नुस् । दि० सेट् प० । ष्णुसु अदने । आदान इत्येके । अदर्शन इत्यपरे ४.५ ॥
स्नुह् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । ष्णुःअ उद्गिरणे ४.९६ ॥
स्नै । भ्वा० अनिट् प० । ष्णै वेष्टने । शोभायां चेत्येके १.१०७२ ॥
स्पन्द् । भ्वा० सेट् आ० । स्पदि किञ्चिच्चलने १.१४ ॥
स्पर्ध् । भ्वा० सेट् आ० । स्पर्ध सङ्घर्षे १.३ ॥
स्पश् । भ्वा० सेट् उ० । स्पश बाधनस्पर्शनयोः १.१०३२ ॥
स्पश् । चु० सेट् आ० । स्पश ग्रहणसंश्लेषणयोः १०.२०० ॥
स्पृ । स्वा० अनिट् प० । स्पृ प्रीतिपालनयोः । प्रीतिचलनयोरित्यन्ये ५.१४ ॥
स्पृश् । तु० अनिट् प० । स्पृश संस्पर्शने ६.१५८ ॥
स्पृह (स्पृह्) । चु० सेट् उ० (१.३.७४) । स्पृह ईप्सायाम् १०.४१० ॥
स्फर् । तु० सेट् प० । स्फर- [[सञ्चलने] इत्यन्ये] ६.१२३ ॥
स्फल् । तु० सेट् प० । स्फल [सञ्चलने] इत्यन्ये ६.१२४ ॥
स्फाय् । भ्वा० सेट् आ० । स्फायी- [वृद्धौ] १.५६० ॥
स्फिट् । चु० सेट् उ० (१.३.७४) । स्फिट [स्नेहने] इत्येके १०.५६ ॥
स्फिट् । चु० सेट् उ० (१.३.७४) । स्फिट्ट- [हिंसायाम्] १०.१२९ ॥
स्फुट् । भ्वा० सेट् आ० । स्फुट विकसने १.२९३ ॥
स्फुट् । भ्वा० सेट् प० । स्फुटिर् विशरणे १.३७९ ॥
स्फुट् । चु० सेट् उ० (१.३.७४) । स्फुट भेदने १०.२४७ ॥
स्फुट् । तु० सेट् प० । स्फुट विकसने ६.१०० ॥
स्फुड् । तु० सेट् प० । स्फुड- [संवरणे] ६.१२५ ॥
स्फुण्ट् । भ्वा० सेट् प० । स्फुटि [विशरणे] इत्यपि केचित् १.३८० ॥
स्फुण्ट् । चु० सेट् उ० (१.३.७४) । स्फुटि इत्यपि [परिहासे] १०.५ ॥
स्फुण्ड् । भ्वा० सेट् आ० । (स्फुडि विकसने) १.३११ ॥
स्फुण्ड् । चु० सेट् उ० (१.३.७४) । स्फुडि परिहासे १०.४ ॥
स्फुर् । तु० सेट् प० । स्फुर- [सञ्चलने] । स्फुर स्फुरण इत्येके ६.१२१ ॥
स्फुर्छ् । भ्वा० सेट् प० । स्फुर्छा विस्तृतौ १.२४१ ॥
स्फुल् । तु० सेट् प० । स्फुल सञ्चलने ६.१२२ ॥
स्फूर्ज् । भ्वा० सेट् प० । ट्वोस्फूर्जा वज्रनिर्घोषे १.२६८ ॥
स्मि । भ्वा० अनिट् आ० । ष्मिङ् ईषद्धसने १.१०९९ ॥
स्मि । चु० सेट् उ० (१.३.७४) । ष्मिङ् [अनादरे] इत्येके १०.५८ ॥
स्मिट् । चु० सेट् उ० (१.३.७४) । स्मिट अनादरे १०.५७ ॥
स्मील् । भ्वा० सेट् प० । स्मील- [निमेषणे] १.५९७ ॥
स्मृ । भ्वा० अनिट् प० । स्मृ चिन्तायाम् १.१०८२ ॥
स्मृ । भ्वा० सेट् प० । स्मृ(म्) आध्याने १.९१९ ॥
स्मृ । स्वा० अनिट् प० । स्मृ [प्रीतिपालनयोः । प्रीतिचलनयोरित्यन्ये] इत्येके ५.१५ ॥
स्यम् । भ्वा० सेट् प० । स्यमु- [शब्दे] १.९६० ॥
स्यम् । चु० सेट् आ० । स्यम वितर्के १०.२१६ ॥
स्रंस् । भ्वा० सेट् आ० । स्रंसु- (श्रंसु- श्रंशु-) [अवस्रंसने] १.८५७ ॥
स्रङ्क् । भ्वा० सेट् आ० । स्रकि- [गतौ] १.८८ ॥
स्रम्भ् । भ्वा० सेट् आ० । स्रम्भु [प्रमादे] इत्येके १.४५९ ॥
स्रम्भ् । भ्वा० सेट् आ० । स्रम्भु विश्वासे १.८६१ ॥
स्रिव् । दि० सेट् प० । स्रिवु गतिशोषणयोः ४.३ ॥
स्रु । भ्वा० अनिट् प० । स्रु गतौ १.१०९० ॥
स्रेक् । भ्वा० सेट् आ० । स्रेकृ- [गतौ] १.८७ ॥
स्रै । भ्वा० अनिट् प० । स्रै [पाके] इति केषुचित्पाठः १.१०६८ ॥
स्रोक् । भ्वा० सेट् आ० । स्रोकृ [सङ्घाते] इति पाठान्तरम् १.८२ ॥
स्वङ्क् । भ्वा० सेट् आ० । [ष्वकि [गत्यर्थः] इत्येके] १.११४ ॥
स्वङ्ग् । भ्वा० सेट् प० । श्रगि- (श्वगि- ष्वगि-) [गत्यर्थः] १.१६१ ॥
स्वञ्ज् । भ्वा० अनिट् आ० । ष्वञ्ज परिष्वङ्गे १.११३१ ॥
स्वद् । भ्वा० सेट् आ० । ष्वद- [आस्वादने] १.१८ ॥
स्वद् । चु० सेट् उ० (१.३.७४) । ष्वद आस्वादने १०.३३६ ॥
स्वन् । भ्वा० सेट् प० । स्वन अवतंसने [मित्] १.९३६ ॥
स्वन् । भ्वा० सेट् प० । स्वन- [शब्दे] १.९६१ ॥
स्वप् । अ० अनिट् प० । ञिष्वप शये २.६३ ॥
स्वर (स्वर्) । चु० सेट् उ० (१.३.७४) । स्वर आक्षेपे १०.४०२ ॥
स्वर्त् । चु० सेट् उ० (१.३.७४) । स्वर्त [गत्याम्] इत्येके १०.११६ ॥
स्वर्द् । भ्वा० सेट् आ० । स्वर्द आस्वादने १.१९ ॥
स्वष्क् । भ्वा० सेट् आ० । ष्वस्क- (ष्वष्क-) [गत्यर्थः] १.१०५ ॥
स्वस्क् । भ्वा० सेट् आ० । ष्वस्क- (ष्वष्क-) [गत्यर्थः] १.१०५ ॥
स्वाद् । भ्वा० सेट् आ० । स्वाद आस्वादने १.२८ ॥
स्वाद् । चु० सेट् उ० (१.३.७४) । स्वाद [आस्वादने] इत्येके १०.३३७ ॥
स्विद् । भ्वा० सेट् आ० । ञिष्विदा स्नेहनमोचनयोः (गात्रप्रस्रवणे) ।
स्नेहनमोहनयोरित्येके १.८४५ ॥
स्विद् । दि० अनिट् प० । ष्विदा गात्रप्रक्षरणे । ञिष्विदा इत्येके ४.८५ ॥
स्वृ । भ्वा० अनिट् प० । स्वृ शब्दोपतापयोः १.१०८१ ॥
हट् । भ्वा० सेट् प० । हट [शब्दसङ्घातयोः] दीप्तौ (च) १.३४९ ॥
हठ् । भ्वा० सेट् प० । हठ प्लुतिशठत्वयोः । बलात्कार इत्यन्ये १.३८८ ॥
हद् । भ्वा० अनिट् आ० (प०) । हद (हद) पुरीषोत्सर्गे १.११३२ ॥
हन् । अ० अनिट् प० । हन हिंसागत्योः २.२ ॥
हम्म् । भ्वा० सेट् प० । हम्म- [गतौ] १.५३८ ॥
हय् । भ्वा० सेट् प० । हय गतौ १.५८९ ॥
हय् । भ्वा० सेट् प० । हर्य गतिकान्त्योः १.५९२ ॥
हल् । भ्वा० सेट् प० । हल विलेखने १.९७१ ॥
हस् । भ्वा० सेट् प० । हसे हसने १.८२२ ॥
हस्त् । चु० सेट् आ० । हस्त [अर्दने] इत्यन्ये १०.२०६ ॥
हा । जु० अनिट् आ० । ओहाङ् गतौ ३.८ ॥
हा । जु० अनिट् प० । ओहाक् त्यागे ३.९ ॥
हिंस् । चु० सेट् उ० (१.३.७४) । हिसि हिंसायाम् १०.३६६ ॥
हिंस् । रु० सेट् प० । हिसि हिंसायाम् ७.१९ ॥
हि । स्वा० अनिट् प० । हि गतौ वृद्धौ च ५.१२ ॥
हिक्क् । भ्वा० सेट् उ० । हिक्क अव्यक्ते शब्दे १.९९७ ॥
हिट् । भ्वा० सेट् प० । हिट [आक्रोशे] इत्येके १.३५६ ॥
हिण्ड् । भ्वा० सेट् आ० । हिडि गत्यनादरयोः १.३०१ ॥
हिन्व् । भ्वा० सेट् प० । हिवि- [प्रीणनार्थः] १.६७५ ॥
हिल् । तु० सेट् प० । हिल भावकरणे ६.८८ ॥
हिष्क् । चु० सेट् आ० । हिष्क [हिंसायाम्] इत्येके १०.२०८ ॥
हु । जु० अनिट् प० । हु दानादनयोः । आदाने चेत्येके । प्रीणने-पीति भाष्यम् ३.१ ॥
हुड् । भ्वा० सेट् प० । हुडृ- [गतौ] १.४०८ ॥
हुड् । तु० सेट् प० । (हुड सङ्घाते) ६.१३० ॥
हुण्ड् । भ्वा० सेट् आ० । हुडि वरणे । हरण इत्येके १.३१० ॥
हुण्ड् । भ्वा० सेट् आ० । हुडि सङ्घाते १.३०२ ॥
हुर्छ् । भ्वा० सेट् प० । हुर्छा कौटिल्ये १.२३९ ॥
हुल् । भ्वा० सेट् प० । हुल हिंसासंवरणयोश्च (हिंसायां संवरणे च) १.९८० ॥
हुल् । भ्वा० सेट् प० । हुल- [गतौ] १.९७८ ॥
हूड् । भ्वा० सेट् प० । हूडृ- [गतौ] १.४०९ ॥
हृ । भ्वा० अनिट् उ० । हृञ् हरणे १.१०४६ ॥
हृ । जु० अनिट् प० । हृ प्रसह्यकरणे ३.१६ ॥
हृष् । भ्वा० सेट् प० । हृषु अलीके १.८०६ ॥
हृष् । दि० सेट् प० । हृष तुष्टौ ४.१४२ ॥
हृस् । भ्वा० सेट् प० । ह्रस- (हृस-) [शब्दे] १.८०८ ॥
हेठ् । भ्वा० सेट् आ० । हेठ विबाधायाम् १.२९९ ॥
हेठ् । भ्वा० सेट् प० । (हेठ विबाधायाम्) १.३६० ॥
हेठ् । क्र्या० सेट् प० । हेठ [हेढ] च [भूतप्रादुर्भावे] ९.६९ ॥
हेड् । भ्वा० सेट् आ० । हेडृ- [अनादरे] १.३१८ ॥
हेड् । भ्वा० सेट् प० । हेड(म्) वेष्टने १.८८७ ॥
हेढ् । क्र्या० सेट् प० । हेढ [च] [भूतप्रादुर्भावे] इत्येके ९.७० ॥
हेप् । भ्वा० सेट् आ० । हेपृ- च [गतौ] १.४३२ ॥
हेष् । भ्वा० सेट् आ० । हेषृ- [अव्यक्ते शब्दे] १.७०८ ॥
होड् । भ्वा० सेट् आ० । होडृ अनादरे १.३१९ ॥
होड् । भ्वा० सेट् प० । होडृ गतौ १.४१० ॥
ह्नु । अ० अनिट् आ० । ह्नुङ् अपनयने २.७६ ॥
ह्मल् । भ्वा० सेट् प० । ह्मल(म्) सञ्चलने (चलने) १.९१८ ॥
ह्मल् । ह्मल- [अनुपसर्गाद्वा] [मित्] १.९४३ ॥
ह्रग् । भ्वा० सेट् प० । ह्रगे(म्)- [संवरणे] १.८९६ ॥
ह्रप् । चु० सेट् उ० (१.३.७४) । ह्रप [व्यक्तायां वाचि] इत्यन्ये १०.१६३ ॥
ह्रस् । भ्वा० सेट् प० । ह्रस- (हृस-) [शब्दे] १.८०८ ॥
ह्राद् । भ्वा० सेट् आ० । ह्राद अव्यक्ते शब्दे १.२६ ॥
ह्री । जु० अनिट् प० । ह्री लज्जायाम् ३.३ ॥
ह्रीछ् । भ्वा० सेट् प० । ह्रीछ लज्जायाम् १.२३८ ॥
ह्रेष् । भ्वा० सेट् आ० । ह्रेषृ अव्यक्ते शब्दे १.७०९ ॥
ह्लग् । भ्वा० सेट् प० । ह्लगे(म्)- [संवरणे] १.८९७ ॥
ह्लप् । चु० सेट् उ० (१.३.७४) । ह्लप व्यक्तायां वाचि १०.१६१ ॥
ह्लस् । भ्वा० सेट् प० । ह्लस- [शब्दे] १.८०९ ॥
ह्लाद् । भ्वा० सेट् आ० । ह्लादी [अव्यक्ते शब्दे] सुखे च १.२७ ॥
ह्वल् । भ्वा० सेट् प० । ह्वल(म्)- [सञ्चलने (चलने)] १.९१७ ॥
ह्वल् । ह्वल- [अनुपसर्गाद्वा] [मित्] १.९४२ ॥
ह्वृ । भ्वा० अनिट् प० । ह्वृ [संवरणे (वरणे)] इत्येके १.१०८४ ॥
ह्वृ । भ्वा० अनिट् प० । ह्वृ कौटिल्ये १.१०८० ॥
ह्वे । भ्वा० अनिट् उ० । ह्वेञ् स्पर्धायां शब्दे च १.११६३ ॥