Rig Veda [Sanskrit]

Print Friendly, PDF & Email

ऋग्वेद १

१,००१.०१ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।
१,००१.०१ होतारं रत्नधातमम् ॥
१,००१.०२ अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।
१,००१.०२ स देवां एह वक्षति ॥
१,००१.०३ अग्निना रयिमश्नवत्पोषमेव दिवेदिवे ।
१,००१.०३ यशसं वीरवत्तमम् ॥
१,००१.०४ अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
१,००१.०४ स इद्देवेषु गच्छति ॥
१,००१.०५ अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।
१,००१.०५ देवो देवेभिरा गमत् ॥
१,००१.०६ यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ।
१,००१.०६ तवेत्तत्सत्यमङ्गिरः ॥
१,००१.०७ उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
१,००१.०७ नमो भरन्त एमसि ॥
१,००१.०८ राजन्तमध्वराणां गोपामृतस्य दीदिविम् ।
१,००१.०८ वर्धमानं स्वे दमे ॥
१,००१.०९ स नः पितेव सूनवेऽग्ने सूपायनो भव ।
१,००१.०९ सचस्वा नः स्वस्तये ॥

१,००२.०१ वायवा याहि दर्शतेमे सोमा अरङ्कृताः ।
१,००२.०१ तेषां पाहि श्रुधी हवम् ॥
१,००२.०२ वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
१,००२.०२ सुतसोमा अहर्विदः ॥
१,००२.०३ वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
१,००२.०३ उरूची सोमपीतये ॥
१,००२.०४ इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
१,००२.०४ इन्दवो वामुशन्ति हि ॥
१,००२.०५ वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
१,००२.०५ तावा यातमुप द्रवत् ॥
१,००२.०६ वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
१,००२.०६ मक्ष्वित्था धिया नरा ॥
१,००२.०७ मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
१,००२.०७ धियं घृताचीं साधन्ता ॥
१,००२.०८ ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
१,००२.०८ क्रतुं बृहन्तमाशाथे ॥
१,००२.०९ कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
१,००२.०९ दक्षं दधाते अपसम् ॥

१,००३.०१ अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती ।
१,००३.०१ पुरुभुजा चनस्यतम् ॥
१,००३.०२ अश्विना पुरुदंससा नरा शवीरया धिया ।
१,००३.०२ धिष्ण्या वनतं गिरः ॥
१,००३.०३ दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः ।
१,००३.०३ आ यातं रुद्रवर्तनी ॥
१,००३.०४ इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
१,००३.०४ अण्वीभिस्तना पूतासः ॥
१,००३.०५ इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
१,००३.०५ उप ब्रह्माणि वाघतः ॥
१,००३.०६ इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
१,००३.०६ सुते दधिष्व नश्चनः ॥
१,००३.०७ ओमासश्चर्षणीधृतो विश्वे देवास आ गत ।
१,००३.०७ दाश्वांसो दाशुषः सुतम् ॥
१,००३.०८ विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः ।
१,००३.०८ उस्रा इव स्वसराणि ॥
१,००३.०९ विश्वे देवासो अस्रिध एहिमायासो अद्रुहः ।
१,००३.०९ मेधं जुषन्त वह्नयः ॥
१,००३.१० पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
१,००३.१० यज्ञं वष्टु धियावसुः ॥
१,००३.११ चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
१,००३.११ यज्ञं दधे सरस्वती ॥
१,००३.१२ महो अर्णः सरस्वती प्र चेतयति केतुना ।
१,००३.१२ धियो विश्वा वि राजति ॥

१,००४.०१ सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
१,००४.०१ जुहूमसि द्यविद्यवि ॥
१,००४.०२ उप नः सवना गहि सोमस्य सोमपाः पिब ।
१,००४.०२ गोदा इद्रेवतो मदः ॥
१,००४.०३ अथा ते अन्तमानां विद्याम सुमतीनाम् ।
१,००४.०३ मा नो अति ख्य आ गहि ॥
१,००४.०४ परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम् ।
१,००४.०४ यस्ते सखिभ्य आ वरम् ॥
१,००४.०५ उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत ।
१,००४.०५ दधाना इन्द्र इद्दुवः ॥
१,००४.०६ उत नः सुभगां अरिर्वोचेयुर्दस्म कृष्टयः ।
१,००४.०६ स्यामेदिन्द्रस्य शर्मणि ॥
१,००४.०७ एमाशुमाशवे भर यज्ञश्रियं नृमादनम् ।
१,००४.०७ पतयन्मन्दयत्सखम् ॥
१,००४.०८ अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ।
१,००४.०८ प्रावो वाजेषु वाजिनम् ॥
१,००४.०९ तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
१,००४.०९ धनानामिन्द्र सातये ॥
१,००४.१० यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
१,००४.१० तस्मा इन्द्राय गायत ॥

१,००५.०१ आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
१,००५.०१ सखाय स्तोमवाहसः ॥
१,००५.०२ पुरूतमं पुरूणामीशानं वार्याणाम् ।
१,००५.०२ इन्द्रं सोमे सचा सुते ॥
१,००५.०३ स घा नो योग आ भुवत्स राये स पुरन्ध्याम् ।
१,००५.०३ गमद्वाजेभिरा स नः ॥
१,००५.०४ यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
१,००५.०४ तस्मा इन्द्राय गायत ॥
१,००५.०५ सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
१,००५.०५ सोमासो दध्याशिरः ॥
१,००५.०६ त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
१,००५.०६ इन्द्र ज्यैष्ठ्याय सुक्रतो ॥
१,००५.०७ आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
१,००५.०७ शं ते सन्तु प्रचेतसे ॥
१,००५.०८ त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो ।
१,००५.०८ त्वां वर्धन्तु नो गिरः ॥
१,००५.०९ अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ।
१,००५.०९ यस्मिन्विश्वानि पौंस्या ॥
१,००५.१० मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः ।
१,००५.१० ईशानो यवया वधम् ॥

१,००६.०१ युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
१,००६.०१ रोचन्ते रोचना दिवि ॥
१,००६.०२ युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
१,००६.०२ शोणा धृष्णू नृवाहसा ॥
१,००६.०३ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।
१,००६.०३ समुषद्भिरजायथाः ॥
१,००६.०४ आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।
१,००६.०४ दधाना नाम यज्ञियम् ॥
१,००६.०५ वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
१,००६.०५ अविन्द उस्रिया अनु ॥
१,००६.०६ देवयन्तो यथा मतिमच्छा विदद्वसुं गिरः ।
१,००६.०६ महामनूषत श्रुतम् ॥
१,००६.०७ इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
१,००६.०७ मन्दू समानवर्चसा ॥
१,००६.०८ अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
१,००६.०८ गणैरिन्द्रस्य काम्यैः ॥
१,००६.०९ अतः परिज्मन्ना गहि दिवो वा रोचनादधि ।
१,००६.०९ समस्मिन्नृञ्जते गिरः ॥
१,००६.१० इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
१,००६.१० इन्द्रं महो वा रजसः ॥

१,००७.०१ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
१,००७.०१ इन्द्रं वाणीरनूषत ॥
१,००७.०२ इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
१,००७.०२ इन्द्रो वज्री हिरण्ययः ॥
१,००७.०३ इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
१,००७.०३ वि गोभिरद्रिमैरयत् ॥
१,००७.०४ इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
१,००७.०४ उग्र उग्राभिरूतिभिः ॥
१,००७.०५ इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
१,००७.०५ युजं वृत्रेषु वज्रिणम् ॥
१,००७.०६ स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि ।
१,००७.०६ अस्मभ्यमप्रतिष्कुतः ॥
१,००७.०७ तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
१,००७.०७ न विन्धे अस्य सुष्टुतिम् ॥
१,००७.०८ वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
१,००७.०८ ईशानो अप्रतिष्कुतः ॥
१,००७.०९ य एकश्चर्षणीनां वसूनामिरज्यति ।
१,००७.०९ इन्द्रः पञ्च क्षितीनाम् ॥
१,००७.१० इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
१,००७.१० अस्माकमस्तु केवलः ॥

१,००८.०१ एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
१,००८.०१ वर्षिष्ठमूतये भर ॥
१,००८.०२ नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
१,००८.०२ त्वोतासो न्यर्वता ॥
१,००८.०३ इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि ।
१,००८.०३ जयेम सं युधि स्पृधः ॥
१,००८.०४ वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।
१,००८.०४ सासह्याम पृतन्यतः ॥
१,००८.०५ महां इन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।
१,००८.०५ द्यौर्न प्रथिना शवः ॥
१,००८.०६ समोहे वा य आशत नरस्तोकस्य सनितौ ।
१,००८.०६ विप्रासो वा धियायवः ॥
१,००८.०७ यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।
१,००८.०७ उर्वीरापो न काकुदः ॥
१,००८.०८ एवा ह्यस्य सूनृता विरप्शी गोमती मही ।
१,००८.०८ पक्वा शाखा न दाशुषे ॥
१,००८.०९ एवा हि ते विभूतय ऊतय इन्द्र मावते ।
१,००८.०९ सद्यश्चित्सन्ति दाशुषे ॥
१,००८.१० एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।
१,००८.१० इन्द्राय सोमपीतये ॥

१,००९.०१ इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
१,००९.०१ महां अभिष्टिरोजसा ॥
१,००९.०२ एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
१,००९.०२ चक्रिं विश्वानि चक्रये ॥
१,००९.०३ मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
१,००९.०३ सचैषु सवनेष्वा ॥
१,००९.०४ असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
१,००९.०४ अजोषा वृषभं पतिम् ॥
१,००९.०५ सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
१,००९.०५ असदित्ते विभु प्रभु ॥
१,००९.०६ अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः ।
१,००९.०६ तुविद्युम्न यशस्वतः ॥
१,००९.०७ सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ।
१,००९.०७ विश्वायुर्धेह्यक्षितम् ॥
१,००९.०८ अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
१,००९.०८ इन्द्र ता रथिनीरिषः ॥
१,००९.०९ वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।
१,००९.०९ होम गन्तारमूतये ॥
१,००९.१० सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
१,००९.१० इन्द्राय शूषमर्चति ॥

१,०१०.०१ गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
१,०१०.०१ ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥
१,०१०.०२ यत्सानोः सानुमारुहद्भूर्यस्पष्ट कर्त्वम् ।
१,०१०.०२ तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥
१,०१०.०३ युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
१,०१०.०३ अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥
१,०१०.०४ एहि स्तोमां अभि स्वराभि गृणीह्या रुव ।
१,०१०.०४ ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥
१,०१०.०५ उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे ।
१,०१०.०५ शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥
१,०१०.०६ तमित्सखित्व ईमहे तं राये तं सुवीर्ये ।
१,०१०.०६ स शक्र उत नः शकदिन्द्रो वसु दयमानः ॥
१,०१०.०७ सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः ।
१,०१०.०७ गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥
१,०१०.०८ नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः ।
१,०१०.०८ जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥
१,०१०.०९ आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः ।
१,०१०.०९ इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम् ॥
१,०१०.१० विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ।
१,०१०.१० वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥
१,०१०.११ आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब ।
१,०१०.११ नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम् ॥
१,०१०.१२ परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
१,०१०.१२ वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥

१,०११.०१ इन्द्रं विश्वा अवीवृधन्समुद्रव्यचसं गिरः ।
१,०११.०१ रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥
१,०११.०२ सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते ।
१,०११.०२ त्वामभि प्र णोनुमो जेतारमपराजितम् ॥
१,०११.०३ पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः ।
१,०११.०३ यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥
१,०११.०४ पुरां भिन्दुर्युवा कविरमितौजा अजायत ।
१,०११.०४ इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥
१,०११.०५ त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् ।
१,०११.०५ त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥
१,०११.०६ तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् ।
१,०११.०६ उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥
१,०११.०७ मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः ।
१,०११.०७ विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥
१,०११.०८ इन्द्रमीशानमोजसाभि स्तोमा अनूषत ।
१,०११.०८ सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥

१,०१२.०१ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
१,०१२.०१ अस्य यज्ञस्य सुक्रतुम् ॥
१,०१२.०२ अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
१,०१२.०२ हव्यवाहं पुरुप्रियम् ॥
१,०१२.०३ अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे ।
१,०१२.०३ असि होता न ईड्यः ॥
१,०१२.०४ तां उशतो वि बोधय यदग्ने यासि दूत्यम् ।
१,०१२.०४ देवैरा सत्सि बर्हिषि ॥
१,०१२.०५ घृताहवन दीदिवः प्रति ष्म रिषतो दह ।
१,०१२.०५ अग्ने त्वं रक्षस्विनः ॥
१,०१२.०६ अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा ।
१,०१२.०६ हव्यवाड्जुह्वास्यः ॥
१,०१२.०७ कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे ।
१,०१२.०७ देवममीवचातनम् ॥
१,०१२.०८ यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति ।
१,०१२.०८ तस्य स्म प्राविता भव ॥
१,०१२.०९ यो अग्निं देववीतये हविष्मां आविवासति ।
१,०१२.०९ तस्मै पावक मृळय ॥
१,०१२.१० स नः पावक दीदिवोऽग्ने देवां इहा वह ।
१,०१२.१० उप यज्ञं हविश्च नः ॥
१,०१२.११ स न स्तवान आ भर गायत्रेण नवीयसा ।
१,०१२.११ रयिं वीरवतीमिषम् ॥
१,०१२.१२ अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ।
१,०१२.१२ इमं स्तोमं जुषस्व नः ॥

१,०१३.०१ सुसमिद्धो न आ वह देवां अग्ने हविष्मते ।
१,०१३.०१ होतः पावक यक्षि च ॥
१,०१३.०२ मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे ।
१,०१३.०२ अद्या कृणुहि वीतये ॥
१,०१३.०३ नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये ।
१,०१३.०३ मधुजिह्वं हविष्कृतम् ॥
१,०१३.०४ अग्ने सुखतमे रथे देवां ईळित आ वह ।
१,०१३.०४ असि होता मनुर्हितः ॥
१,०१३.०५ स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः ।
१,०१३.०५ यत्रामृतस्य चक्षणम् ॥
१,०१३.०६ वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः ।
१,०१३.०६ अद्या नूनं च यष्टवे ॥
१,०१३.०७ नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये ।
१,०१३.०७ इदं नो बर्हिरासदे ॥
१,०१३.०८ ता सुजिह्वा उप ह्वये होतारा दैव्या कवी ।
१,०१३.०८ यज्ञं नो यक्षतामिमम् ॥
१,०१३.०९ इळा सरस्वती मही तिस्रो देवीर्मयोभुवः ।
१,०१३.०९ बर्हिः सीदन्त्वस्रिधः ॥
१,०१३.१० इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये ।
१,०१३.१० अस्माकमस्तु केवलः ॥
१,०१३.११ अव सृजा वनस्पते देव देवेभ्यो हविः ।
१,०१३.११ प्र दातुरस्तु चेतनम् ॥
१,०१३.१२ स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे ।
१,०१३.१२ तत्र देवां उप ह्वये ॥

१,०१४.०१ ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये ।
१,०१४.०१ देवेभिर्याहि यक्षि च ॥
१,०१४.०२ आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ।
१,०१४.०२ देवेभिरग्न आ गहि ॥
१,०१४.०३ इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।
१,०१४.०३ आदित्यान्मारुतं गणम् ॥
१,०१४.०४ प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ।
१,०१४.०४ द्रप्सा मध्वश्चमूषदः ॥
१,०१४.०५ ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः ।
१,०१४.०५ हविष्मन्तो अरङ्कृतः ॥
१,०१४.०६ घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ।
१,०१४.०६ आ देवान्सोमपीतये ॥
१,०१४.०७ तान्यजत्रां ऋतावृधोऽग्ने पत्नीवतस्कृधि ।
१,०१४.०७ मध्वः सुजिह्व पायय ॥
१,०१४.०८ ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया ।
१,०१४.०८ मधोरग्ने वषट्कृति ॥
१,०१४.०९ आकीं सूर्यस्य रोचनाद्विश्वान्देवां उषर्बुधः ।
१,०१४.०९ विप्रो होतेह वक्षति ॥
१,०१४.१० विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना ।
१,०१४.१० पिबा मित्रस्य धामभिः ॥
१,०१४.११ त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि ।
१,०१४.११ सेमं नो अध्वरं यज ॥
१,०१४.१२ युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ।
१,०१४.१२ ताभिर्देवां इहा वह ॥

१,०१५.०१ इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः ।
१,०१५.०१ मत्सरासस्तदोकसः ॥
१,०१५.०२ मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन ।
१,०१५.०२ यूयं हि ष्ठा सुदानवः ॥
१,०१५.०३ अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना ।
१,०१५.०३ त्वं हि रत्नधा असि ॥
१,०१५.०४ अग्ने देवां इहा वह सादया योनिषु त्रिषु ।
१,०१५.०४ परि भूष पिब ऋतुना ॥
१,०१५.०५ ब्राह्मणादिन्द्र राधसः पिबा सोममृतूंरनु ।
१,०१५.०५ तवेद्धि सख्यमस्तृतम् ॥
१,०१५.०६ युवं दक्षं धृतव्रत मित्रावरुण दूळभम् ।
१,०१५.०६ ऋतुना यज्ञमाशाथे ॥
१,०१५.०७ द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ।
१,०१५.०७ यज्ञेषु देवमीळते ॥
१,०१५.०८ द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ।
१,०१५.०८ देवेषु ता वनामहे ॥
१,०१५.०९ द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
१,०१५.०९ नेष्ट्रादृतुभिरिष्यत ॥
१,०१५.१० यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे ।
१,०१५.१० अध स्मा नो ददिर्भव ॥
१,०१५.११ अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता ।
१,०१५.११ ऋतुना यज्ञवाहसा ॥
१,०१५.१२ गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि ।
१,०१५.१२ देवान्देवयते यज ॥

१,०१६.०१ आ त्वा वहन्तु हरयो वृषणं सोमपीतये ।
१,०१६.०१ इन्द्र त्वा सूरचक्षसः ॥
१,०१६.०२ इमा धाना घृतस्नुवो हरी इहोप वक्षतः ।
१,०१६.०२ इन्द्रं सुखतमे रथे ॥
१,०१६.०३ इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे ।
१,०१६.०३ इन्द्रं सोमस्य पीतये ॥
१,०१६.०४ उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः ।
१,०१६.०४ सुते हि त्वा हवामहे ॥
१,०१६.०५ सेमं न स्तोममा गह्युपेदं सवनं सुतम् ।
१,०१६.०५ गौरो न तृषितः पिब ॥
१,०१६.०६ इमे सोमास इन्दवः सुतासो अधि बर्हिषि ।
१,०१६.०६ तां इन्द्र सहसे पिब ॥
१,०१६.०७ अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः ।
१,०१६.०७ अथा सोमं सुतं पिब ॥
१,०१६.०८ विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति ।
१,०१६.०८ वृत्रहा सोमपीतये ॥
१,०१६.०९ सेमं नः काममा पृण गोभिरश्वैः शतक्रतो ।
१,०१६.०९ स्तवाम त्वा स्वाध्यः ॥

१,०१७.०१ इन्द्रावरुणयोरहं सम्राजोरव आ वृणे ।
१,०१७.०१ ता नो मृळात ईदृशे ॥
१,०१७.०२ गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः ।
१,०१७.०२ धर्तारा चर्षणीनाम् ॥
१,०१७.०३ अनुकामं तर्पयेथामिन्द्रावरुण राय आ ।
१,०१७.०३ ता वां नेदिष्ठमीमहे ॥
१,०१७.०४ युवाकु हि शचीनां युवाकु सुमतीनाम् ।
१,०१७.०४ भूयाम वाजदाव्नाम् ॥
१,०१७.०५ इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् ।
१,०१७.०५ क्रतुर्भवत्युक्थ्यः ॥
१,०१७.०६ तयोरिदवसा वयं सनेम नि च धीमहि ।
१,०१७.०६ स्यादुत प्ररेचनम् ॥
१,०१७.०७ इन्द्रावरुण वामहं हुवे चित्राय राधसे ।
१,०१७.०७ अस्मान्सु जिग्युषस्कृतम् ॥
१,०१७.०८ इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा ।
१,०१७.०८ अस्मभ्यं शर्म यच्छतम् ॥
१,०१७.०९ प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे ।
१,०१७.०९ यामृधाथे सधस्तुतिम् ॥

१,०१८.०१ सोमानं स्वरणं कृणुहि ब्रह्मणस्पते ।
१,०१८.०१ कक्षीवन्तं य औशिजः ॥
१,०१८.०२ यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः ।
१,०१८.०२ स नः सिषक्तु यस्तुरः ॥
१,०१८.०३ मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ।
१,०१८.०३ रक्षा णो ब्रह्मणस्पते ॥
१,०१८.०४ स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः ।
१,०१८.०४ सोमो हिनोति मर्त्यम् ॥
१,०१८.०५ त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् ।
१,०१८.०५ दक्षिणा पात्वंहसः ॥
१,०१८.०६ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् ।
१,०१८.०६ सनिं मेधामयासिषम् ॥
१,०१८.०७ यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन ।
१,०१८.०७ स धीनां योगमिन्वति ॥
१,०१८.०८ आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् ।
१,०१८.०८ होत्रा देवेषु गच्छति ॥
१,०१८.०९ नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् ।
१,०१८.०९ दिवो न सद्ममखसम् ॥

१,०१९.०१ प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे ।
१,०१९.०१ मरुद्भिरग्न आ गहि ॥
१,०१९.०२ नहि देवो न मर्त्यो महस्तव क्रतुं परः ।
१,०१९.०२ मरुद्भिरग्न आ गहि ॥
१,०१९.०३ ये महो रजसो विदुर्विश्वे देवासो अद्रुहः ।
१,०१९.०३ मरुद्भिरग्न आ गहि ॥
१,०१९.०४ य उग्रा अर्कमानृचुरनाधृष्टास ओजसा ।
१,०१९.०४ मरुद्भिरग्न आ गहि ॥
१,०१९.०५ ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः ।
१,०१९.०५ मरुद्भिरग्न आ गहि ॥
१,०१९.०६ ये नाकस्याधि रोचने दिवि देवास आसते ।
१,०१९.०६ मरुद्भिरग्न आ गहि ॥
१,०१९.०७ य ईङ्खयन्ति पर्वतान्तिरः समुद्रमर्णवम् ।
१,०१९.०७ मरुद्भिरग्न आ गहि ॥
१,०१९.०८ आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा ।
१,०१९.०८ मरुद्भिरग्न आ गहि ॥
१,०१९.०९ अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु ।
१,०१९.०९ मरुद्भिरग्न आ गहि ॥

१,०२०.०१ अयं देवाय जन्मने स्तोमो विप्रेभिरासया ।
१,०२०.०१ अकारि रत्नधातमः ॥
१,०२०.०२ य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ।
१,०२०.०२ शमीभिर्यज्ञमाशत ॥
१,०२०.०३ तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम् ।
१,०२०.०३ तक्षन्धेनुं सबर्दुघाम् ॥
१,०२०.०४ युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः ।
१,०२०.०४ ऋभवो विष्ट्यक्रत ॥
१,०२०.०५ सं वो मदासो अग्मतेन्द्रेण च मरुत्वता ।
१,०२०.०५ आदित्येभिश्च राजभिः ॥
१,०२०.०६ उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् ।
१,०२०.०६ अकर्त चतुरः पुनः ॥
१,०२०.०७ ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते ।
१,०२०.०७ एकमेकं सुशस्तिभिः ॥
१,०२०.०८ अधारयन्त वह्नयोऽभजन्त सुकृत्यया ।
१,०२०.०८ भागं देवेषु यज्ञियम् ॥

१,०२१.०१ इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि ।
१,०२१.०१ ता सोमं सोमपातमा ॥
१,०२१.०२ ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः ।
१,०२१.०२ ता गायत्रेषु गायत ॥
१,०२१.०३ ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे ।
१,०२१.०३ सोमपा सोमपीतये ॥
१,०२१.०४ उग्रा सन्ता हवामह उपेदं सवनं सुतम् ।
१,०२१.०४ इन्द्राग्नी एह गच्छताम् ॥
१,०२१.०५ ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् ।
१,०२१.०५ अप्रजाः सन्त्वत्रिणः ॥
१,०२१.०६ तेन सत्येन जागृतमधि प्रचेतुने पदे ।
१,०२१.०६ इन्द्राग्नी शर्म यच्छतम् ॥

१,०२२.०१ प्रातर्युजा वि बोधयाश्विनावेह गच्छताम् ।
१,०२२.०१ अस्य सोमस्य पीतये ॥
१,०२२.०२ या सुरथा रथीतमोभा देवा दिविस्पृशा ।
१,०२२.०२ अश्विना ता हवामहे ॥
१,०२२.०३ या वां कशा मधुमत्यश्विना सूनृतावती ।
१,०२२.०३ तया यज्ञं मिमिक्षतम् ॥
१,०२२.०४ नहि वामस्ति दूरके यत्रा रथेन गच्छथः ।
१,०२२.०४ अश्विना सोमिनो गृहम् ॥
१,०२२.०५ हिरण्यपाणिमूतये सवितारमुप ह्वये ।
१,०२२.०५ स चेत्ता देवता पदम् ॥
१,०२२.०६ अपां नपातमवसे सवितारमुप स्तुहि ।
१,०२२.०६ तस्य व्रतान्युश्मसि ॥
१,०२२.०७ विभक्तारं हवामहे वसोश्चित्रस्य राधसः ।
१,०२२.०७ सवितारं नृचक्षसम् ॥
१,०२२.०८ सखाय आ नि षीदत सविता स्तोम्यो नु नः ।
१,०२२.०८ दाता राधांसि शुम्भति ॥
१,०२२.०९ अग्ने पत्नीरिहा वह देवानामुशतीरुप ।
१,०२२.०९ त्वष्टारं सोमपीतये ॥
१,०२२.१० आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् ।
१,०२२.१० वरूत्रीं धिषणां वह ॥
१,०२२.११ अभि नो देवीरवसा महः शर्मणा नृपत्नीः ।
१,०२२.११ अच्छिन्नपत्राः सचन्ताम् ॥
१,०२२.१२ इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये ।
१,०२२.१२ अग्नायीं सोमपीतये ॥
१,०२२.१३ मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् ।
१,०२२.१३ पिपृतां नो भरीमभिः ॥
१,०२२.१४ तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः ।
१,०२२.१४ गन्धर्वस्य ध्रुवे पदे ॥
१,०२२.१५ स्योना पृथिवि भवानृक्षरा निवेशनी ।
१,०२२.१५ यच्छा नः शर्म सप्रथः ॥
१,०२२.१६ अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
१,०२२.१६ पृथिव्याः सप्त धामभिः ॥
१,०२२.१७ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् ।
१,०२२.१७ समूळ्हमस्य पांसुरे ॥
१,०२२.१८ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
१,०२२.१८ अतो धर्माणि धारयन् ॥
१,०२२.१९ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
१,०२२.१९ इन्द्रस्य युज्यः सखा ॥
१,०२२.२० तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
१,०२२.२० दिवीव चक्षुराततम् ॥
१,०२२.२१ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
१,०२२.२१ विष्णोर्यत्परमं पदम् ॥

१,०२३.०१ तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे ।
१,०२३.०१ वायो तान्प्रस्थितान्पिब ॥
१,०२३.०२ उभा देवा दिविस्पृशेन्द्रवायू हवामहे ।
१,०२३.०२ अस्य सोमस्य पीतये ॥
१,०२३.०३ इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये ।
१,०२३.०३ सहस्राक्षा धियस्पती ॥
१,०२३.०४ मित्रं वयं हवामहे वरुणं सोमपीतये ।
१,०२३.०४ जज्ञाना पूतदक्षसा ॥
१,०२३.०५ ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती ।
१,०२३.०५ ता मित्रावरुणा हुवे ॥
१,०२३.०६ वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः ।
१,०२३.०६ करतां नः सुराधसः ॥
१,०२३.०७ मरुत्वन्तं हवामह इन्द्रमा सोमपीतये ।
१,०२३.०७ सजूर्गणेन तृम्पतु ॥
१,०२३.०८ इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
१,०२३.०८ विश्वे मम श्रुता हवम् ॥
१,०२३.०९ हत वृत्रं सुदानव इन्द्रेण सहसा युजा ।
१,०२३.०९ मा नो दुःशंस ईशत ॥
१,०२३.१० विश्वान्देवान्हवामहे मरुतः सोमपीतये ।
१,०२३.१० उग्रा हि पृश्निमातरः ॥
१,०२३.११ जयतामिव तन्यतुर्मरुतामेति धृष्णुया ।
१,०२३.११ यच्छुभं याथना नरः ॥
१,०२३.१२ हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः ।
१,०२३.१२ मरुतो मृळयन्तु नः ॥
१,०२३.१३ आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः ।
१,०२३.१३ आजा नष्टं यथा पशुम् ॥
१,०२३.१४ पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् ।
१,०२३.१४ अविन्दच्चित्रबर्हिषम् ॥
१,०२३.१५ उतो स मह्यमिन्दुभिः षड्युक्तां अनुसेषिधत् ।
१,०२३.१५ गोभिर्यवं न चर्कृषत् ॥
१,०२३.१६ अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
१,०२३.१६ पृञ्चतीर्मधुना पयः ॥
१,०२३.१७ अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
१,०२३.१७ ता नो हिन्वन्त्वध्वरम् ॥
१,०२३.१८ अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।
१,०२३.१८ सिन्धुभ्यः कर्त्वं हविः ॥
१,०२३.१९ अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये ।
१,०२३.१९ देवा भवत वाजिनः ॥
१,०२३.२० अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
१,०२३.२० अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥
१,०२३.२१ आपः पृणीत भेषजं वरूथं तन्वे मम ।
१,०२३.२१ ज्योक्च सूर्यं दृशे ॥
१,०२३.२२ इदमापः प्र वहत यत्किं च दुरितं मयि ।
१,०२३.२२ यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥
१,०२३.२३ आपो अद्यान्वचारिषं रसेन समगस्महि ।
१,०२३.२३ पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥
१,०२३.२४ सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
१,०२३.२४ विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥

१,०२४.०१ कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम ।
१,०२४.०१ को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥
१,०२४.०२ अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम ।
१,०२४.०२ स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥
१,०२४.०३ अभि त्वा देव सवितरीशानं वार्याणाम् ।
१,०२४.०३ सदावन्भागमीमहे ॥
१,०२४.०४ यश्चिद्धि त इत्था भगः शशमानः पुरा निदः ।
१,०२४.०४ अद्वेषो हस्तयोर्दधे ॥
१,०२४.०५ भगभक्तस्य ते वयमुदशेम तवावसा ।
१,०२४.०५ मूर्धानं राय आरभे ॥
१,०२४.०६ नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः ।
१,०२४.०६ नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम् ॥
१,०२४.०७ अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः ।
१,०२४.०७ नीचीना स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताः केतवः स्युः ॥
१,०२४.०८ उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ ।
१,०२४.०८ अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित् ॥
१,०२४.०९ शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु ।
१,०२४.०९ बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् ॥
१,०२४.१० अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः ।
१,०२४.१० अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति ॥
१,०२४.११ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ।
१,०२४.११ अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः ॥
१,०२४.१२ तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे ।
१,०२४.१२ शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु ॥
१,०२४.१३ शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः ।
१,०२४.१३ अवैनं राजा वरुणः ससृज्याद्विद्वां अदब्धो वि मुमोक्तु पाशान् ॥
१,०२४.१४ अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः ।
१,०२४.१४ क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि ॥
१,०२४.१५ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
१,०२४.१५ अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥

१,०२५.०१ यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् ।
१,०२५.०१ मिनीमसि द्यविद्यवि ॥
१,०२५.०२ मा नो वधाय हत्नवे जिहीळानस्य रीरधः ।
१,०२५.०२ मा हृणानस्य मन्यवे ॥
१,०२५.०३ वि मृळीकाय ते मनो रथीरश्वं न संदितम् ।
१,०२५.०३ गीर्भिर्वरुण सीमहि ॥
१,०२५.०४ परा हि मे विमन्यवः पतन्ति वस्यैष्टये ।
१,०२५.०४ वयो न वसतीरुप ॥
१,०२५.०५ कदा क्षत्रश्रियं नरमा वरुणं करामहे ।
१,०२५.०५ मृळीकायोरुचक्षसम् ॥
१,०२५.०६ तदित्समानमाशाते वेनन्ता न प्र युच्छतः ।
१,०२५.०६ धृतव्रताय दाशुषे ॥
१,०२५.०७ वेदा यो वीनां पदमन्तरिक्षेण पतताम् ।
१,०२५.०७ वेद नावः समुद्रियः ॥
१,०२५.०८ वेद मासो धृतव्रतो द्वादश प्रजावतः ।
१,०२५.०८ वेदा य उपजायते ॥
१,०२५.०९ वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः ।
१,०२५.०९ वेदा ये अध्यासते ॥
१,०२५.१० नि षसाद धृतव्रतो वरुणः पस्त्यास्वा ।
१,०२५.१० साम्राज्याय सुक्रतुः ॥
१,०२५.११ अतो विश्वान्यद्भुता चिकित्वां अभि पश्यति ।
१,०२५.११ कृतानि या च कर्त्वा ॥
१,०२५.१२ स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् ।
१,०२५.१२ प्र ण आयूंषि तारिषत् ॥
१,०२५.१३ बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् ।
१,०२५.१३ परि स्पशो नि षेदिरे ॥
१,०२५.१४ न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् ।
१,०२५.१४ न देवमभिमातयः ॥
१,०२५.१५ उत यो मानुषेष्वा यशश्चक्रे असाम्या ।
१,०२५.१५ अस्माकमुदरेष्वा ॥
१,०२५.१६ परा मे यन्ति धीतयो गावो न गव्यूतीरनु ।
१,०२५.१६ इच्छन्तीरुरुचक्षसम् ॥
१,०२५.१७ सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् ।
१,०२५.१७ होतेव क्षदसे प्रियम् ॥
१,०२५.१८ दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि ।
१,०२५.१८ एता जुषत मे गिरः ॥
१,०२५.१९ इमं मे वरुण श्रुधी हवमद्या च मृळय ।
१,०२५.१९ त्वामवस्युरा चके ॥
१,०२५.२० त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि ।
१,०२५.२० स यामनि प्रति श्रुधि ॥
१,०२५.२१ उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत ।
१,०२५.२१ अवाधमानि जीवसे ॥

१,०२६.०१ वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते ।
१,०२६.०१ सेमं नो अध्वरं यज ॥
१,०२६.०२ नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः ।
१,०२६.०२ अग्ने दिवित्मता वचः ॥
१,०२६.०३ आ हि ष्मा सूनवे पितापिर्यजत्यापये ।
१,०२६.०३ सखा सख्ये वरेण्यः ॥
१,०२६.०४ आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा ।
१,०२६.०४ सीदन्तु मनुषो यथा ॥
१,०२६.०५ पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च ।
१,०२६.०५ इमा उ षु श्रुधी गिरः ॥
१,०२६.०६ यच्चिद्धि शश्वता तना देवंदेवं यजामहे ।
१,०२६.०६ त्वे इद्धूयते हविः ॥
१,०२६.०७ प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः ।
१,०२६.०७ प्रियाः स्वग्नयो वयम् ॥
१,०२६.०८ स्वग्नयो हि वार्यं देवासो दधिरे च नः ।
१,०२६.०८ स्वग्नयो मनामहे ॥
१,०२६.०९ अथा न उभयेषाममृत मर्त्यानाम् ।
१,०२६.०९ मिथः सन्तु प्रशस्तयः ॥
१,०२६.१० विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः ।
१,०२६.१० चनो धाः सहसो यहो ॥

१,०२७.०१ अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
१,०२७.०१ सम्राजन्तमध्वराणाम् ॥
१,०२७.०२ स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः ।
१,०२७.०२ मीढ्वां अस्माकं बभूयात् ॥
१,०२७.०३ स नो दूराच्चासाच्च नि मर्त्यादघायोः ।
१,०२७.०३ पाहि सदमिद्विश्वायुः ॥
१,०२७.०४ इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् ।
१,०२७.०४ अग्ने देवेषु प्र वोचः ॥
१,०२७.०५ आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
१,०२७.०५ शिक्षा वस्वो अन्तमस्य ॥
१,०२७.०६ विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
१,०२७.०६ सद्यो दाशुषे क्षरसि ॥
१,०२७.०७ यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः ।
१,०२७.०७ स यन्ता शश्वतीरिषः ॥
१,०२७.०८ नकिरस्य सहन्त्य पर्येता कयस्य चित् ।
१,०२७.०८ वाजो अस्ति श्रवाय्यः ॥
१,०२७.०९ स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।
१,०२७.०९ विप्रेभिरस्तु सनिता ॥
१,०२७.१० जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
१,०२७.१० स्तोमं रुद्राय दृशीकम् ॥
१,०२७.११ स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
१,०२७.११ धिये वाजाय हिन्वतु ॥
१,०२७.१२ स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः ।
१,०२७.१२ उक्थैरग्निर्बृहद्भानुः ॥
१,०२७.१३ नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः ।
१,०२७.१३ यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः ॥

१,०२८.०१ यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे ।
१,०२८.०१ उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
१,०२८.०२ यत्र द्वाविव जघनाधिषवण्या कृता ।
१,०२८.०२ उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
१,०२८.०३ यत्र नार्यपच्यवमुपच्यवं च शिक्षते ।
१,०२८.०३ उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
१,०२८.०४ यत्र मन्थां विबध्नते रश्मीन्यमितवा इव ।
१,०२८.०४ उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
१,०२८.०५ यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे ।
१,०२८.०५ इह द्युमत्तमं वद जयतामिव दुन्दुभिः ॥
१,०२८.०६ उत स्म ते वनस्पते वातो वि वात्यग्रमित् ।
१,०२८.०६ अथो इन्द्राय पातवे सुनु सोममुलूखल ॥
१,०२८.०७ आयजी वाजसातमा ता ह्युच्चा विजर्भृतः ।
१,०२८.०७ हरी इवान्धांसि बप्सता ॥
१,०२८.०८ ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः ।
१,०२८.०८ इन्द्राय मधुमत्सुतम् ॥
१,०२८.०९ उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज ।
१,०२८.०९ नि धेहि गोरधि त्वचि ॥

१,०२९.०१ यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि ।
१,०२९.०१ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०२९.०२ शिप्रिन्वाजानां पते शचीवस्तव दंसना ।
१,०२९.०२ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०२९.०३ नि ष्वापया मिथूदृशा सस्तामबुध्यमाने ।
१,०२९.०३ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०२९.०४ ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।
१,०२९.०४ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०२९.०५ समिन्द्र गर्दभं मृण नुवन्तं पापयामुया ।
१,०२९.०५ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०२९.०६ पताति कुण्डृणाच्या दूरं वातो वनादधि ।
१,०२९.०६ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०२९.०७ सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् ।
१,०२९.०७ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

१,०३०.०१ आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् ।
१,०३०.०१ मंहिष्ठं सिञ्च इन्दुभिः ॥
१,०३०.०२ शतं वा यः शुचीनां सहस्रं वा समाशिराम् ।
१,०३०.०२ एदु निम्नं न रीयते ॥
१,०३०.०३ सं यन्मदाय शुष्मिण एना ह्यस्योदरे ।
१,०३०.०३ समुद्रो न व्यचो दधे ॥
१,०३०.०४ अयमु ते समतसि कपोत इव गर्भधिम् ।
१,०३०.०४ वचस्तच्चिन्न ओहसे ॥
१,०३०.०५ स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
१,०३०.०५ विभूतिरस्तु सूनृता ॥
१,०३०.०६ ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।
१,०३०.०६ समन्येषु ब्रवावहै ॥
१,०३०.०७ योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
१,०३०.०७ सखाय इन्द्रमूतये ॥
१,०३०.०८ आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
१,०३०.०८ वाजेभिरुप नो हवम् ॥
१,०३०.०९ अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
१,०३०.०९ यं ते पूर्वं पिता हुवे ॥
१,०३०.१० तं त्वा वयं विश्ववारा शास्महे पुरुहूत ।
१,०३०.१० सखे वसो जरितृभ्यः ॥
१,०३०.११ अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् ।
१,०३०.११ सखे वज्रिन्सखीनाम् ॥
१,०३०.१२ तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु ।
१,०३०.१२ यथा त उश्मसीष्टये ॥
१,०३०.१३ रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
१,०३०.१३ क्षुमन्तो याभिर्मदेम ॥
१,०३०.१४ आ घ त्वावान्त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।
१,०३०.१४ ऋणोरक्षं न चक्र्योः ॥
१,०३०.१५ आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।
१,०३०.१५ ऋणोरक्षं न शचीभिः ॥
१,०३०.१६ शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि ।
१,०३०.१६ स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात् ॥
१,०३०.१७ आश्विनावश्वावत्येषा यातं शवीरया ।
१,०३०.१७ गोमद्दस्रा हिरण्यवत् ॥
१,०३०.१८ समानयोजनो हि वां रथो दस्रावमर्त्यः ।
१,०३०.१८ समुद्रे अश्विनेयते ॥
१,०३०.१९ न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः ।
१,०३०.१९ परि द्यामन्यदीयते ॥
१,०३०.२० कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये ।
१,०३०.२० कं नक्षसे विभावरि ॥
१,०३०.२१ वयं हि ते अमन्मह्यान्तादा पराकात् ।
१,०३०.२१ अश्वे न चित्रे अरुषि ॥
१,०३०.२२ त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः ।
१,०३०.२२ अस्मे रयिं नि धारय ॥

१,०३१.०१ त्वमग्ने प्रथमो अङ्गिरा ऋषिर्देवो देवानामभवः शिवः सखा ।
१,०३१.०१ तव व्रते कवयो विद्मनापसोऽजायन्त मरुतो भ्राजदृष्टयः ॥
१,०३१.०२ त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानां परि भूषसि व्रतम् ।
१,०३१.०२ विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे ॥
१,०३१.०३ त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते ।
१,०३१.०३ अरेजेतां रोदसी होतृवूर्येऽसघ्नोर्भारमयजो महो वसो ॥
१,०३१.०४ त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः ।
१,०३१.०४ श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः ॥
१,०३१.०५ त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः ।
१,०३१.०५ य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि ॥
१,०३१.०६ त्वमग्ने वृजिनवर्तनिं नरं सक्मन्पिपर्षि विदथे विचर्षणे ।
१,०३१.०६ यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित्समृता हंसि भूयसः ॥
१,०३१.०७ त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवेदिवे ।
१,०३१.०७ यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥
१,०३१.०८ त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः ।
१,०३१.०८ ऋध्याम कर्मापसा नवेन देवैर्द्यावापृथिवी प्रावतं नः ॥
१,०३१.०९ त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः ।
१,०३१.०९ तनूकृद्बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे ॥
१,०३१.१० त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामयो वयम् ।
१,०३१.१० सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य ॥
१,०३१.११ त्वामग्ने प्रथममायुमायवे देवा अकृण्वन्नहुषस्य विश्पतिम् ।
१,०३१.११ इळामकृण्वन्मनुषस्य शासनीं पितुर्यत्पुत्रो ममकस्य जायते ॥
१,०३१.१२ त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य ।
१,०३१.१२ त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते ॥
१,०३१.१३ त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय चतुरक्ष इध्यसे ।
१,०३१.१३ यो रातहव्योऽवृकाय धायसे कीरेश्चिन्मन्त्रं मनसा वनोषि तम् ॥
१,०३१.१४ त्वमग्न उरुशंसाय वाघते स्पार्हं यद्रेक्णः परमं वनोषि तत् ।
१,०३१.१४ आध्रस्य चित्प्रमतिरुच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥
१,०३१.१५ त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः ।
१,०३१.१५ स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः ॥
१,०३१.१६ इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात् ।
१,०३१.१६ आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम् ॥
१,०३१.१७ मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे ।
१,०३१.१७ अच्छ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम् ॥
१,०३१.१८ एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा ।
१,०३१.१८ उत प्र णेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या ॥

१,०३२.०१ इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री ।
१,०३२.०१ अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥
१,०३२.०२ अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
१,०३२.०२ वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥
१,०३२.०३ वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य ।
१,०३२.०३ आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ॥
१,०३२.०४ यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः ।
१,०३२.०४ आत्सूर्यं जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥
१,०३२.०५ अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन ।
१,०३२.०५ स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ॥
१,०३२.०६ अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् ।
१,०३२.०६ नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥
१,०३२.०७ अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान ।
१,०३२.०७ वृष्णो वध्रिः प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः ॥
१,०३२.०८ नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः ।
१,०३२.०८ याश्चिद्वृत्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव ॥
१,०३२.०९ नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार ।
१,०३२.०९ उत्तरा सूरधरः पुत्र आसीद्दानुः शये सहवत्सा न धेनुः ॥
१,०३२.१० अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् ।
१,०३२.१० वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥
१,०३२.११ दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः ।
१,०३२.११ अपां बिलमपिहितं यदासीद्वृत्रं जघन्वां अप तद्ववार ॥
१,०३२.१२ अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन्देव एकः ।
१,०३२.१२ अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् ॥
१,०३२.१३ नास्मै विद्युन्न तन्यतुः सिषेध न यां मिहमकिरद्ध्रादुनिं च ।
१,०३२.१३ इन्द्रश्च यद्युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥
१,०३२.१४ अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् ।
१,०३२.१४ नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥
१,०३२.१५ इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
१,०३२.१५ सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥

१,०३३.०१ एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रमतिं वावृधाति ।
१,०३३.०१ अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः ॥
१,०३३.०२ उपेदहं धनदामप्रतीतं जुष्टां न श्येनो वसतिं पतामि ।
१,०३३.०२ इन्द्रं नमस्यन्नुपमेभिरर्कैर्य स्तोतृभ्यो हव्यो अस्ति यामन् ॥
१,०३३.०३ नि सर्वसेन इषुधींरसक्त समर्यो गा अजति यस्य वष्टि ।
१,०३३.०३ चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि प्रवृद्ध ॥
१,०३३.०४ वधीर्हि दस्युं धनिनं घनेनं एकश्चरन्नुपशाकेभिरिन्द्र ।
१,०३३.०४ धनोरधि विषुणक्ते व्यायन्नयज्वानः सनकाः प्रेतिमीयुः ॥
१,०३३.०५ परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभि स्पर्धमानाः ।
१,०३३.०५ प्र यद्दिवो हरिव स्थातरुग्र निरव्रतां अधमो रोदस्योः ॥
१,०३३.०६ अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः ।
१,०३३.०६ वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् ॥
१,०३३.०७ त्वमेतान्रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे ।
१,०३३.०७ अवादहो दिव आ दस्युमुच्चा प्र सुन्वत स्तुवतः शंसमावः ॥
१,०३३.०८ चक्राणासः परीणहं पृथिव्या हिरण्येन मणिना शुम्भमानाः ।
१,०३३.०८ न हिन्वानासस्तितिरुस्त इन्द्रं परि स्पशो अदधात्सूर्येण ॥
१,०३३.०९ परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम् ।
१,०३३.०९ अमन्यमानां अभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र ॥
१,०३३.१० न ये दिवः पृथिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन् ।
१,०३३.१० युजं वज्रं वृषभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत् ॥
१,०३३.११ अनु स्वधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम् ।
१,०३३.११ सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून् ॥
१,०३३.१२ न्याविध्यदिलीबिशस्य दृळ्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः ।
१,०३३.१२ यावत्तरो मघवन्यावदोजो वज्रेण शत्रुमवधीः पृतन्युम् ॥
१,०३३.१३ अभि सिध्मो अजिगादस्य शत्रून्वि तिग्मेन वृषभेणा पुरोऽभेत् ।
१,०३३.१३ सं वज्रेणासृजद्वृत्रमिन्द्रः प्र स्वां मतिमतिरच्छाशदानः ॥
१,०३३.१४ आवः कुत्समिन्द्र यस्मिञ्चाकन्प्रावो युध्यन्तं वृषभं दशद्युम् ।
१,०३३.१४ शफच्युतो रेणुर्नक्षत द्यामुच्छ्वैत्रेयो नृषाह्याय तस्थौ ॥
१,०३३.१५ आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् ।
१,०३३.१५ ज्योक्चिदत्र तस्थिवांसो अक्रञ्छत्रूयतामधरा वेदनाकः ॥

१,०३४.०१ त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना ।
१,०३४.०१ युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः ॥
१,०३४.०२ त्रयः पवयो मधुवाहने रथे सोमस्य वेनामनु विश्व इद्विदुः ।
१,०३४.०२ त्रय स्कम्भास स्कभितास आरभे त्रिर्नक्तं याथस्त्रिर्वश्विना दिवा ॥
१,०३४.०३ समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम् ।
१,०३४.०३ त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम् ॥
१,०३४.०४ त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् ।
१,०३४.०४ त्रिर्नान्द्यं वहतमश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥
१,०३४.०५ त्रिर्नो रयिं वहतमश्विना युवं त्रिर्देवताता त्रिरुतावतं धियः ।
१,०३४.०५ त्रिः सौभगत्वं त्रिरुत श्रवांसि नस्त्रिष्ठं वां सूरे दुहिता रुहद्रथम् ॥
१,०३४.०६ त्रिर्नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिरु दत्तमद्भ्यः ।
१,०३४.०६ ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती ॥
१,०३४.०७ त्रिर्नो अश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतम् ।
१,०३४.०७ तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥
१,०३४.०८ त्रिरश्विना सिन्धुभिः सप्तमातृभिस्त्रय आहावास्त्रेधा हविष्कृतम् ।
१,०३४.०८ तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरक्तुभिर्हितम् ॥
१,०३४.०९ क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः ।
१,०३४.०९ कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥
१,०३४.१० आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः ।
१,०३४.१० युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति ॥
१,०३४.११ आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना ।
१,०३४.११ प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥
१,०३४.१२ आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् ।
१,०३४.१२ शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥

१,०३५.०१ ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे ।
१,०३५.०१ ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये ॥
१,०३५.०२ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
१,०३५.०२ हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
१,०३५.०३ याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् ।
१,०३५.०३ आ देवो याति सविता परावतोऽप विश्वा दुरिता बाधमानः ॥
१,०३५.०४ अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् ।
१,०३५.०४ आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥
१,०३५.०५ वि जनाञ्छ्यावाः शितिपादो अख्यन्रथं हिरण्यप्रौगं वहन्तः ।
१,०३५.०५ शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥
१,०३५.०६ तिस्रो द्यावः सवितुर्द्वा उपस्थां एका यमस्य भुवने विराषाट् ।
१,०३५.०६ आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत् ॥
१,०३५.०७ वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः ।
१,०३५.०७ क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान ॥
१,०३५.०८ अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून् ।
१,०३५.०८ हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि ॥
१,०३५.०९ हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते ।
१,०३५.०९ अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥
१,०३५.१० हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववां यात्वर्वाङ् ।
१,०३५.१० अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥
१,०३५.११ ये ते पन्थाः सवितः पूर्व्यासोऽरेणवः सुकृता अन्तरिक्षे ।
१,०३५.११ तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥

१,०३६.०१ प्र वो यह्वं पुरूणां विशां देवयतीनाम् ।
१,०३६.०१ अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते ॥
१,०३६.०२ जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते ।
१,०३६.०२ स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥
१,०३६.०३ प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् ।
१,०३६.०३ महस्ते सतो वि चरन्त्यर्चयो दिवि स्पृशन्ति भानवः ॥
१,०३६.०४ देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं प्रत्नमिन्धते ।
१,०३६.०४ विश्वं सो अग्ने जयति त्वया धनं यस्ते ददाश मर्त्यः ॥
१,०३६.०५ मन्द्रो होता गृहपतिरग्ने दूतो विशामसि ।
१,०३६.०५ त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत ॥
१,०३६.०६ त्वे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः ।
१,०३६.०६ स त्वं नो अद्य सुमना उतापरं यक्षि देवान्सुवीर्या ॥
१,०३६.०७ तं घेमित्था नमस्विन उप स्वराजमासते ।
१,०३६.०७ होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति स्रिधः ॥
१,०३६.०८ घ्नन्तो वृत्रमतरन्रोदसी अप उरु क्षयाय चक्रिरे ।
१,०३६.०८ भुवत्कण्वे वृषा द्युम्न्याहुतः क्रन्ददश्वो गविष्टिषु ॥
१,०३६.०९ सं सीदस्व महां असि शोचस्व देववीतमः ।
१,०३६.०९ वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥
१,०३६.१० यं त्वा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन ।
१,०३६.१० यं कण्वो मेध्यातिथिर्धनस्पृतं यं वृषा यमुपस्तुतः ॥
१,०३६.११ यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि ।
१,०३६.११ तस्य प्रेषो दीदियुस्तमिमा ऋचस्तमग्निं वर्धयामसि ॥
१,०३६.१२ रायस्पूर्धि स्वधावोऽस्ति हि तेऽग्ने देवेष्वाप्यम् ।
१,०३६.१२ त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महां असि ॥
१,०३६.१३ ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।
१,०३६.१३ ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥
१,०३६.१४ ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह ।
१,०३६.१४ कृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ॥
१,०३६.१५ पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः ।
१,०३६.१५ पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥
१,०३६.१६ घनेव विष्वग्वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक् ।
१,०३६.१६ यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत ॥
१,०३६.१७ अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम् ।
१,०३६.१७ अग्निः प्रावन्मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम् ॥
१,०३६.१८ अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे ।
१,०३६.१८ अग्निर्नयन्नववास्त्वं बृहद्रथं तुर्वीतिं दस्यवे सहः ॥
१,०३६.१९ नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते ।
१,०३६.१९ दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥
१,०३६.२० त्वेषासो अग्नेरमवन्तो अर्चयो भीमासो न प्रतीतये ।
१,०३६.२० रक्षस्विनः सदमिद्यातुमावतो विश्वं समत्रिणं दह ॥

१,०३७.०१ क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् ।
१,०३७.०१ कण्वा अभि प्र गायत ॥
१,०३७.०२ ये पृषतीभिरृष्टिभिः साकं वाशीभिरञ्जिभिः ।
१,०३७.०२ अजायन्त स्वभानवः ॥
१,०३७.०३ इहेव शृण्व एषां कशा हस्तेषु यद्वदान् ।
१,०३७.०३ नि यामञ्चित्रमृञ्जते ॥
१,०३७.०४ प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे ।
१,०३७.०४ देवत्तं ब्रह्म गायत ॥
१,०३७.०५ प्र शंसा गोष्वघ्न्यं क्रीळं यच्छर्धो मारुतम् ।
१,०३७.०५ जम्भे रसस्य वावृधे ॥
१,०३७.०६ को वो वर्षिष्ठ आ नरो दिवश्च ग्मश्च धूतयः ।
१,०३७.०६ यत्सीमन्तं न धूनुथ ॥
१,०३७.०७ नि वो यामाय मानुषो दध्र उग्राय मन्यवे ।
१,०३७.०७ जिहीत पर्वतो गिरिः ॥
१,०३७.०८ येषामज्मेषु पृथिवी जुजुर्वां इव विश्पतिः ।
१,०३७.०८ भिया यामेषु रेजते ॥
१,०३७.०९ स्थिरं हि जानमेषां वयो मातुर्निरेतवे ।
१,०३७.०९ यत्सीमनु द्विता शवः ॥
१,०३७.१० उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत ।
१,०३७.१० वाश्रा अभिज्ञु यातवे ॥
१,०३७.११ त्यं चिद्घा दीर्घं पृथुं मिहो नपातममृध्रम् ।
१,०३७.११ प्र च्यावयन्ति यामभिः ॥
१,०३७.१२ मरुतो यद्ध वो बलं जनां अचुच्यवीतन ।
१,०३७.१२ गिरींरचुच्यवीतन ॥
१,०३७.१३ यद्ध यान्ति मरुतः सं ह ब्रुवतेऽध्वन्ना ।
१,०३७.१३ शृणोति कश्चिदेषाम् ॥
१,०३७.१४ प्र यात शीभमाशुभिः सन्ति कण्वेषु वो दुवः ।
१,०३७.१४ तत्रो षु मादयाध्वै ॥
१,०३७.१५ अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् ।
१,०३७.१५ विश्वं चिदायुर्जीवसे ॥

१,०३८.०१ कद्ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः ।
१,०३८.०१ दधिध्वे वृक्तबर्हिषः ॥
१,०३८.०२ क्व नूनं कद्वो अर्थं गन्ता दिवो न पृथिव्याः ।
१,०३८.०२ क्व वो गावो न रण्यन्ति ॥
१,०३८.०३ क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता ।
१,०३८.०३ क्वो विश्वानि सौभगा ॥
१,०३८.०४ यद्यूयं पृश्निमातरो मर्तासः स्यातन ।
१,०३८.०४ स्तोता वो अमृतः स्यात् ॥
१,०३८.०५ मा वो मृगो न यवसे जरिता भूदजोष्यः ।
१,०३८.०५ पथा यमस्य गादुप ॥
१,०३८.०६ मो षु णः परापरा निरृतिर्दुर्हणा वधीत् ।
१,०३८.०६ पदीष्ट तृष्णया सह ॥
१,०३८.०७ सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः ।
१,०३८.०७ मिहं कृण्वन्त्यवाताम् ॥
१,०३८.०८ वाश्रेव विद्युन्मिमाति वत्सं न माता सिषक्ति ।
१,०३८.०८ यदेषां वृष्टिरसर्जि ॥
१,०३८.०९ दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन ।
१,०३८.०९ यत्पृथिवीं व्युन्दन्ति ॥
१,०३८.१० अध स्वनान्मरुतां विश्वमा सद्म पार्थिवम् ।
१,०३८.१० अरेजन्त प्र मानुषाः ॥
१,०३८.११ मरुतो वीळुपाणिभिश्चित्रा रोधस्वतीरनु ।
१,०३८.११ यातेमखिद्रयामभिः ॥
१,०३८.१२ स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् ।
१,०३८.१२ सुसंस्कृता अभीशवः ॥
१,०३८.१३ अच्छा वदा तना गिरा जरायै ब्रह्मणस्पतिम् ।
१,०३८.१३ अग्निं मित्रं न दर्शतम् ॥
१,०३८.१४ मिमीहि श्लोकमास्ये पर्जन्य इव ततनः ।
१,०३८.१४ गाय गायत्रमुक्थ्यम् ॥
१,०३८.१५ वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम् ।
१,०३८.१५ अस्मे वृद्धा असन्निह ॥

१,०३९.०१ प्र यदित्था परावतः शोचिर्न मानमस्यथ ।
१,०३९.०१ कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥
१,०३९.०२ स्थिरा वः सन्त्वायुधा पराणुदे वीळू उत प्रतिष्कभे ।
१,०३९.०२ युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥
१,०३९.०३ परा ह यत्स्थिरं हथ नरो वर्तयथा गुरु ।
१,०३९.०३ वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम् ॥
१,०३९.०४ नहि वः शत्रुर्विविदे अधि द्यवि न भूम्यां रिशादसः ।
१,०३९.०४ युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृषे ॥
१,०३९.०५ प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन् ।
१,०३९.०५ प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥
१,०३९.०६ उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः ।
१,०३९.०६ आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः ॥
१,०३९.०७ आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे ।
१,०३९.०७ गन्ता नूनं नोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥
१,०३९.०८ युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते ।
१,०३९.०८ वि तं युयोत शवसा व्योजसा वि युष्माकाभिरूतिभिः ॥
१,०३९.०९ असामि हि प्रयज्यवः कण्वं दद प्रचेतसः ।
१,०३९.०९ असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः ॥
१,०३९.१० असाम्योजो बिभृथा सुदानवोऽसामि धूतयः शवः ।
१,०३९.१० ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥

१,०४०.०१ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ।
१,०४०.०१ उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा ॥
१,०४०.०२ त्वामिद्धि सहसस्पुत्र मर्त्य उपब्रूते धने हिते ।
१,०४०.०२ सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके ॥
१,०४०.०३ प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता ।
१,०४०.०३ अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥
१,०४०.०४ यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः ।
१,०४०.०४ तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम् ॥
१,०४०.०५ प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ।
१,०४०.०५ यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥
१,०४०.०६ तमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम् ।
१,०४०.०६ इमां च वाचं प्रतिहर्यथा नरो विश्वेद्वामा वो अश्नवत् ॥
१,०४०.०७ को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् ।
१,०४०.०७ प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे ॥
१,०४०.०८ उप क्षत्रं पृञ्चीत हन्ति राजभिर्भये चित्सुक्षितिं दधे ।
१,०४०.०८ नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥

१,०४१.०१ यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
१,०४१.०१ नू चित्स दभ्यते जनः ॥
१,०४१.०२ यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः ।
१,०४१.०२ अरिष्टः सर्व एधते ॥
१,०४१.०३ वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् ।
१,०४१.०३ नयन्ति दुरिता तिरः ॥
१,०४१.०४ सुगः पन्था अनृक्षर आदित्यास ऋतं यते ।
१,०४१.०४ नात्रावखादो अस्ति वः ॥
१,०४१.०५ यं यज्ञं नयथा नर आदित्या ऋजुना पथा ।
१,०४१.०५ प्र वः स धीतये नशत् ॥
१,०४१.०६ स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना ।
१,०४१.०६ अच्छा गच्छत्यस्तृतः ॥
१,०४१.०७ कथा राधाम सखाय स्तोमं मित्रस्यार्यम्णः ।
१,०४१.०७ महि प्सरो वरुणस्य ॥
१,०४१.०८ मा वो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम् ।
१,०४१.०८ सुम्नैरिद्व आ विवासे ॥
१,०४१.०९ चतुरश्चिद्ददमानाद्बिभीयादा निधातोः ।
१,०४१.०९ न दुरुक्ताय स्पृहयेत् ॥

१,०४२.०१ सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात् ।
१,०४२.०१ सक्ष्वा देव प्र णस्पुरः ॥
१,०४२.०२ यो नः पूषन्नघो वृको दुःशेव आदिदेशति ।
१,०४२.०२ अप स्म तं पथो जहि ॥
१,०४२.०३ अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम् ।
१,०४२.०३ दूरमधि स्रुतेरज ॥
१,०४२.०४ त्वं तस्य द्वयाविनोऽघशंसस्य कस्य चित् ।
१,०४२.०४ पदाभि तिष्ठ तपुषिम् ॥
१,०४२.०५ आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे ।
१,०४२.०५ येन पितॄनचोदयः ॥
१,०४२.०६ अधा नो विश्वसौभग हिरण्यवाशीमत्तम ।
१,०४२.०६ धनानि सुषणा कृधि ॥
१,०४२.०७ अति नः सश्चतो नय सुगा नः सुपथा कृणु ।
१,०४२.०७ पूषन्निह क्रतुं विदः ॥
१,०४२.०८ अभि सूयवसं नय न नवज्वारो अध्वने ।
१,०४२.०८ पूषन्निह क्रतुं विदः ॥
१,०४२.०९ शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम् ।
१,०४२.०९ पूषन्निह क्रतुं विदः ॥
१,०४२.१० न पूषणं मेथामसि सूक्तैरभि गृणीमसि ।
१,०४२.१० वसूनि दस्ममीमहे ॥

१,०४३.०१ कद्रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे ।
१,०४३.०१ वोचेम शन्तमं हृदे ॥
१,०४३.०२ यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे ।
१,०४३.०२ यथा तोकाय रुद्रियम् ॥
१,०४३.०३ यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति ।
१,०४३.०३ यथा विश्वे सजोषसः ॥
१,०४३.०४ गाथपतिं मेधपतिं रुद्रं जलाषभेषजम् ।
१,०४३.०४ तच्छंयोः सुम्नमीमहे ॥
१,०४३.०५ यः शुक्र इव सूर्यो हिरण्यमिव रोचते ।
१,०४३.०५ श्रेष्ठो देवानां वसुः ॥
१,०४३.०६ शं नः करत्यर्वते सुगं मेषाय मेष्ये ।
१,०४३.०६ नृभ्यो नारिभ्यो गवे ॥
१,०४३.०७ अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम् ।
१,०४३.०७ महि श्रवस्तुविनृम्णम् ॥
१,०४३.०८ मा नः सोमपरिबाधो मारातयो जुहुरन्त ।
१,०४३.०८ आ न इन्दो वाजे भज ॥
१,०४३.०९ यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य ।
१,०४३.०९ मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥

१,०४४.०१ अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य ।
१,०४४.०१ आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः ॥
१,०४४.०२ जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् ।
१,०४४.०२ सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥
१,०४४.०३ अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम् ।
१,०४४.०३ धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम् ॥
१,०४४.०४ श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे ।
१,०४४.०४ देवां अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु ॥
१,०४४.०५ स्तविष्यामि त्वामहं विश्वस्यामृत भोजन ।
१,०४४.०५ अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन ॥
१,०४४.०६ सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः ।
१,०४४.०६ प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् ॥
१,०४४.०७ होतारं विश्ववेदसं सं हि त्वा विश इन्धते ।
१,०४४.०७ स आ वह पुरुहूत प्रचेतसोऽग्ने देवां इह द्रवत् ॥
१,०४४.०८ सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः ।
१,०४४.०८ कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥
१,०४४.०९ पतिर्ह्यध्वराणामग्ने दूतो विशामसि ।
१,०४४.०९ उषर्बुध आ वह सोमपीतये देवां अद्य स्वर्दृशः ॥
१,०४४.१० अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः ।
१,०४४.१० असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः ॥
१,०४४.११ नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम् ।
१,०४४.११ मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्यम् ॥
१,०४४.१२ यद्देवानां मित्रमहः पुरोहितोऽन्तरो यासि दूत्यम् ।
१,०४४.१२ सिन्धोरिव प्रस्वनितास ऊर्मयोऽग्नेर्भ्राजन्ते अर्चयः ॥
१,०४४.१३ श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः ।
१,०४४.१३ आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥
१,०४४.१४ शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः ।
१,०४४.१४ पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः ॥

१,०४५.०१ त्वमग्ने वसूंरिह रुद्रां आदित्यां उत ।
१,०४५.०१ यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥
१,०४५.०२ श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः ।
१,०४५.०२ तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ॥
१,०४५.०३ प्रियमेधवदत्रिवज्जातवेदो विरूपवत् ।
१,०४५.०३ अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥
१,०४५.०४ महिकेरव ऊतये प्रियमेधा अहूषत ।
१,०४५.०४ राजन्तमध्वराणामग्निं शुक्रेण शोचिषा ॥
१,०४५.०५ घृताहवन सन्त्येमा उ षु श्रुधी गिरः ।
१,०४५.०५ याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वा ॥
१,०४५.०६ त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
१,०४५.०६ शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे ॥
१,०४५.०७ नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम् ।
१,०४५.०७ श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥
१,०४५.०८ आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः ।
१,०४५.०८ बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे ॥
१,०४५.०९ प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य ।
१,०४५.०९ इहाद्य दैव्यं जनं बर्हिरा सादया वसो ॥
१,०४५.१० अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः ।
१,०४५.१० अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् ॥

१,०४६.०१ एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः ।
१,०४६.०१ स्तुषे वामश्विना बृहत् ॥
१,०४६.०२ या दस्रा सिन्धुमातरा मनोतरा रयीणाम् ।
१,०४६.०२ धिया देवा वसुविदा ॥
१,०४६.०३ वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि ।
१,०४६.०३ यद्वां रथो विभिष्पतात् ॥
१,०४६.०४ हविषा जारो अपां पिपर्ति पपुरिर्नरा ।
१,०४६.०४ पिता कुटस्य चर्षणिः ॥
१,०४६.०५ आदारो वां मतीनां नासत्या मतवचसा ।
१,०४६.०५ पातं सोमस्य धृष्णुया ॥
१,०४६.०६ या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः ।
१,०४६.०६ तामस्मे रासाथामिषम् ॥
१,०४६.०७ आ नो नावा मतीनां यातं पाराय गन्तवे ।
१,०४६.०७ युञ्जाथामश्विना रथम् ॥
१,०४६.०८ अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः ।
१,०४६.०८ धिया युयुज्र इन्दवः ॥
१,०४६.०९ दिवस्कण्वास इन्दवो वसु सिन्धूनां पदे ।
१,०४६.०९ स्वं वव्रिं कुह धित्सथः ॥
१,०४६.१० अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः ।
१,०४६.१० व्यख्यज्जिह्वयासितः ॥
१,०४६.११ अभूदु पारमेतवे पन्था ऋतस्य साधुया ।
१,०४६.११ अदर्शि वि स्रुतिर्दिवः ॥
१,०४६.१२ तत्तदिदश्विनोरवो जरिता प्रति भूषति ।
१,०४६.१२ मदे सोमस्य पिप्रतोः ॥
१,०४६.१३ वावसाना विवस्वति सोमस्य पीत्या गिरा ।
१,०४६.१३ मनुष्वच्छम्भू आ गतम् ॥
१,०४६.१४ युवोरुषा अनु श्रियं परिज्मनोरुपाचरत् ।
१,०४६.१४ ऋता वनथो अक्तुभिः ॥
१,०४६.१५ उभा पिबतमश्विनोभा नः शर्म यच्छतम् ।
१,०४६.१५ अविद्रियाभिरूतिभिः ॥

१,०४७.०१ अयं वां मधुमत्तमः सुतः सोम ऋतावृधा ।
१,०४७.०१ तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥
१,०४७.०२ त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना ।
१,०४७.०२ कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम् ॥
१,०४७.०३ अश्विना मधुमत्तमं पातं सोममृतावृधा ।
१,०४७.०३ अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम् ॥
१,०४७.०४ त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम् ।
१,०४७.०४ कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥
१,०४७.०५ याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना ।
१,०४७.०५ ताभिः ष्वस्मां अवतं शुभस्पती पातं सोममृतावृधा ॥
१,०४७.०६ सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना ।
१,०४७.०६ रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम् ॥
१,०४७.०७ यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे ।
१,०४७.०७ अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥
१,०४७.०८ अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ।
१,०४७.०८ इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥
१,०४७.०९ तेन नासत्या गतं रथेन सूर्यत्वचा ।
१,०४७.०९ येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये ॥
१,०४७.१० उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे ।
१,०४७.१० शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना ॥

१,०४८.०१ सह वामेन न उषो व्युच्छा दुहितर्दिवः ।
१,०४८.०१ सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥
१,०४८.०२ अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे ।
१,०४८.०२ उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् ॥
१,०४८.०३ उवासोषा उच्छाच्च नु देवी जीरा रथानाम् ।
१,०४८.०३ ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥
१,०४८.०४ उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः ।
१,०४८.०४ अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥
१,०४८.०५ आ घा योषेव सूनर्युषा याति प्रभुञ्जती ।
१,०४८.०५ जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः ॥
१,०४८.०६ वि या सृजति समनं व्यर्थिनः पदं न वेत्योदती ।
१,०४८.०६ वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥
१,०४८.०७ एषायुक्त परावतः सूर्यस्योदयनादधि ।
१,०४८.०७ शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥
१,०४८.०८ विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी ।
१,०४८.०८ अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः ॥
१,०४८.०९ उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः ।
१,०४८.०९ आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥
१,०४८.१० विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि ।
१,०४८.१० सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥
१,०४८.११ उषो वाजं हि वंस्व यश्चित्रो मानुषे जने ।
१,०४८.११ तेना वह सुकृतो अध्वरां उप ये त्वा गृणन्ति वह्नयः ॥
१,०४८.१२ विश्वान्देवां आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् ।
१,०४८.१२ सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् ॥
१,०४८.१३ यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत ।
१,०४८.१३ सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् ॥
१,०४८.१४ ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि ।
१,०४८.१४ सा न स्तोमां अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥
१,०४८.१५ उषो यदद्य भानुना वि द्वारावृणवो दिवः ।
१,०४८.१५ प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥
१,०४८.१६ सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा ।
१,०४८.१६ सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥

१,०४९.०१ उषो भद्रेभिरा गहि दिवश्चिद्रोचनादधि ।
१,०४९.०१ वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम् ॥
१,०४९.०२ सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् ।
१,०४९.०२ तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः ॥
१,०४९.०३ वयश्चित्ते पतत्रिणो द्विपच्चतुष्पदर्जुनि ।
१,०४९.०३ उषः प्रारन्नृतूंरनु दिवो अन्तेभ्यस्परि ॥
१,०४९.०४ व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् ।
१,०४९.०४ तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत ॥

१,०५०.०१ उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
१,०५०.०१ दृशे विश्वाय सूर्यम् ॥
१,०५०.०२ अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
१,०५०.०२ सूराय विश्वचक्षसे ॥
१,०५०.०३ अदृश्रमस्य केतवो वि रश्मयो जनां अनु ।
१,०५०.०३ भ्राजन्तो अग्नयो यथा ॥
१,०५०.०४ तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
१,०५०.०४ विश्वमा भासि रोचनम् ॥
१,०५०.०५ प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् ।
१,०५०.०५ प्रत्यङ्विश्वं स्वर्दृशे ॥
१,०५०.०६ येना पावक चक्षसा भुरण्यन्तं जनां अनु ।
१,०५०.०६ त्वं वरुण पश्यसि ॥
१,०५०.०७ वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः ।
१,०५०.०७ पश्यञ्जन्मानि सूर्य ॥
१,०५०.०८ सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
१,०५०.०८ शोचिष्केशं विचक्षण ॥
१,०५०.०९ अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
१,०५०.०९ ताभिर्याति स्वयुक्तिभिः ॥
१,०५०.१० उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
१,०५०.१० देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
१,०५०.११ उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् ।
१,०५०.११ हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥
१,०५०.१२ शुकेषु मे हरिमाणं रोपणाकासु दध्मसि ।
१,०५०.१२ अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥
१,०५०.१३ उदगादयमादित्यो विश्वेन सहसा सह ।
१,०५०.१३ द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रधम् ॥

१,०५१.०१ अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् ।
१,०५१.०१ यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत ॥
१,०५१.०२ अभीमवन्वन्स्वभिष्टिमूतयोऽन्तरिक्षप्रां तविषीभिरावृतम् ।
१,०५१.०२ इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥
१,०५१.०३ त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शतदुरेषु गातुवित् ।
१,०५१.०३ ससेन चिद्विमदायावहो वस्वाजावद्रिं वावसानस्य नर्तयन् ॥
१,०५१.०४ त्वमपामपिधानावृणोरपाधारयः पर्वते दानुमद्वसु ।
१,०५१.०४ वृत्रं यदिन्द्र शवसावधीरहिमादित्सूर्यं दिव्यारोहयो दृशे ॥
१,०५१.०५ त्वं मायाभिरप मायिनोऽधमः स्वधाभिर्ये अधि शुप्तावजुह्वत ।
१,०५१.०५ त्वं पिप्रोर्नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्वाविथ ॥
१,०५१.०६ त्वं कुत्सं शुष्णहत्येष्वाविथारन्धयोऽतिथिग्वाय शम्बरम् ।
१,०५१.०६ महान्तं चिदर्बुदं नि क्रमीः पदा सनादेव दस्युहत्याय जज्ञिषे ॥
१,०५१.०७ त्वे विश्वा तविषी सध्र्यग्घिता तव राधः सोमपीथाय हर्षते ।
१,०५१.०७ तव वज्रश्चिकिते बाह्वोर्हितो वृश्चा शत्रोरव विश्वानि वृष्ण्या ॥
१,०५१.०८ वि जानीह्यार्यान्ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान् ।
१,०५१.०८ शाकी भव यजमानस्य चोदिता विश्वेत्ता ते सधमादेषु चाकन ॥
१,०५१.०९ अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः श्नथयन्ननाभुवः ।
१,०५१.०९ वृद्धस्य चिद्वर्धतो द्यामिनक्षत स्तवानो वम्रो वि जघान संदिहः ॥
१,०५१.१० तक्षद्यत्त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः ।
१,०५१.१० आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणमवहन्नभि श्रवः ॥
१,०५१.११ मन्दिष्ट यदुशने काव्ये सचां इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति ।
१,०५१.११ उग्रो ययिं निरपः स्रोतसासृजद्वि शुष्णस्य दृंहिता ऐरयत्पुरः ॥
१,०५१.१२ आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे ।
१,०५१.१२ इन्द्र यथा सुतसोमेषु चाकनोऽनर्वाणं श्लोकमा रोहसे दिवि ॥
१,०५१.१३ अददा अर्भां महते वचस्यवे कक्षीवते वृचयामिन्द्र सुन्वते ।
१,०५१.१३ मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत्ता ते सवनेषु प्रवाच्या ॥
१,०५१.१४ इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः ।
१,०५१.१४ अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद्रायः क्षयति प्रयन्ता ॥
१,०५१.१५ इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसेऽवाचि ।
१,०५१.१५ अस्मिन्निन्द्र वृजने सर्ववीराः स्मत्सूरिभिस्तव शर्मन्स्याम ॥

१,०५२.०१ त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते ।
१,०५२.०१ अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥
१,०५२.०२ स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे ।
१,०५२.०२ इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा ॥
१,०५२.०३ स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः ।
१,०५२.०३ इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ॥
१,०५२.०४ आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः ।
१,०५२.०४ तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः ॥
१,०५२.०५ अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः ।
१,०५२.०५ इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधींरिव त्रितः ॥
१,०५२.०६ परीं घृणा चरति तित्विषे शवोऽपो वृत्वी रजसो बुध्नमाशयत् ।
१,०५२.०६ वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम् ॥
१,०५२.०७ ह्रदं न हि त्वा न्यृषन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धना ।
१,०५२.०७ त्वष्टा चित्ते युज्यं वावृधे शवस्ततक्ष वज्रमभिभूत्योजसम् ॥
१,०५२.०८ जघन्वां उ हरिभिः सम्भृतक्रतविन्द्र वृत्रं मनुषे गातुयन्नपः ।
१,०५२.०८ अयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे ॥
१,०५२.०९ बृहत्स्वश्चन्द्रममवद्यदुक्थ्यमकृण्वत भियसा रोहणं दिवः ।
१,०५२.०९ यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु ॥
१,०५२.१० द्यौश्चिदस्यामवां अहेः स्वनादयोयवीद्भियसा वज्र इन्द्र ते ।
१,०५२.१० वृत्रस्य यद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः ॥
१,०५२.११ यदिन्न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्त कृष्टयः ।
१,०५२.११ अत्राह ते मघवन्विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् ॥
१,०५२.१२ त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः ।
१,०५२.१२ चकृषे भूमिं प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम् ॥
१,०५२.१३ त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः ।
१,०५२.१३ विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान् ॥
१,०५२.१४ न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः ।
१,०५२.१४ नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक् ॥
१,०५२.१५ आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननु त्वा ।
१,०५२.१५ वृत्रस्य यद्भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ ॥

१,०५३.०१ न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः ।
१,०५३.०१ नू चिद्धि रत्नं ससतामिवाविदन्न दुष्टुतिर्द्रविणोदेषु शस्यते ॥
१,०५३.०२ दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः ।
१,०५३.०२ शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥
१,०५३.०३ शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु ।
१,०५३.०३ अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥
१,०५३.०४ एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना ।
१,०५३.०४ इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥
१,०५३.०५ समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः ।
१,०५३.०५ सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥
१,०५३.०६ ते त्वा मदा अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते ।
१,०५३.०६ यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥
१,०५३.०७ युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा ।
१,०५३.०७ नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥
१,०५३.०८ त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी ।
१,०५३.०८ त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥
१,०५३.०९ त्वमेताञ्जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः ।
१,०५३.०९ षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥
१,०५३.१० त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् ।
१,०५३.१० त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥
१,०५३.११ य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम ।
१,०५३.११ त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥

१,०५४.०१ मा नो अस्मिन्मघवन्पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे ।
१,०५४.०१ अक्रन्दयो नद्यो रोरुवद्वना कथा न क्षोणीर्भियसा समारत ॥
१,०५४.०२ अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि ।
१,०५४.०२ यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥
१,०५४.०३ अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन्मनः ।
१,०५४.०३ बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥
१,०५४.०४ त्वं दिवो बृहतः सानु कोपयोऽव त्मना धृषता शम्बरं भिनत् ।
१,०५४.०४ यन्मायिनो व्रन्दिनो मन्दिना धृषच्छितां गभस्तिमशनिं पृतन्यसि ॥
१,०५४.०५ नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्व्रन्दिनो रोरुवद्वना ।
१,०५४.०५ प्राचीनेन मनसा बर्हणावता यदद्या चित्कृणवः कस्त्वा परि ॥
१,०५४.०६ त्वमाविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो ।
१,०५४.०६ त्वं रथमेतशं कृत्व्ये धने त्वं पुरो नवतिं दम्भयो नव ॥
१,०५४.०७ स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः प्रति यः शासमिन्वति ।
१,०५४.०७ उक्था वा यो अभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः ॥
१,०५४.०८ असमं क्षत्रमसमा मनीषा प्र सोमपा अपसा सन्तु नेमे ।
१,०५४.०८ ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ॥
१,०५४.०९ तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः ।
१,०५४.०९ व्यश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कृष्व ॥
१,०५४.१० अपामतिष्ठद्धरुणह्वरं तमोऽन्तर्वृत्रस्य जठरेषु पर्वतः ।
१,०५४.१० अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ॥
१,०५४.११ स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळ् इन्द्र तव्यम् ।
१,०५४.११ रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः ॥

१,०५५.०१ दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति ।
१,०५५.०१ भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥
१,०५५.०२ सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः ।
१,०५५.०२ इन्द्रः सोमस्य पीतये वृषायते सनात्स युध्म ओजसा पनस्यते ॥
१,०५५.०३ त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणामिरज्यसि ।
१,०५५.०३ प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥
१,०५५.०४ स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् ।
१,०५५.०४ वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति ॥
१,०५५.०५ स इन्महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः ।
१,०५५.०५ अधा चन श्रद्दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥
१,०५५.०६ स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् ।
१,०५५.०६ ज्योतींषि कृण्वन्नवृकाणि यज्यवेऽव सुक्रतुः सर्तवा अपः सृजत् ॥
१,०५५.०७ दानाय मनः सोमपावन्नस्तु तेऽर्वाञ्चा हरी वन्दनश्रुदा कृधि ।
१,०५५.०७ यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥
१,०५५.०८ अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि श्रुतो दधे ।
१,०५५.०८ आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः ॥

१,०५६.०१ एष प्र पूर्वीरव तस्य चम्रिषोऽत्यो न योषामुदयंस्त भुर्वणिः ।
१,०५६.०१ दक्षं महे पाययते हिरण्ययं रथमावृत्या हरियोगमृभ्वसम् ॥
१,०५६.०२ तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः ।
१,०५६.०२ पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥
१,०५६.०३ स तुर्वणिर्महां अरेणु पौंस्ये गिरेर्भृष्टिर्न भ्राजते तुजा शवः ।
१,०५६.०३ येन शुष्णं मायिनमायसो मदे दुध्र आभूषु रामयन्नि दामनि ॥
१,०५६.०४ देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्युषसं न सूर्यः ।
१,०५६.०४ यो धृष्णुना शवसा बाधते तम इयर्ति रेणुं बृहदर्हरिष्वणिः ॥
१,०५६.०५ वि यत्तिरो धरुणमच्युतं रजोऽतिष्ठिपो दिव आतासु बर्हणा ।
१,०५६.०५ स्वर्मीळ्हे यन्मद इन्द्र हर्ष्याहन्वृत्रं निरपामौब्जो अर्णवम् ॥
१,०५६.०६ त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः ।
१,०५६.०६ त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः ॥

१,०५७.०१ प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे ।
१,०५७.०१ अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥
१,०५७.०२ अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः ।
१,०५७.०२ यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥
१,०५७.०३ अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे ।
१,०५७.०३ यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे ॥
१,०५७.०४ इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो ।
१,०५७.०४ नहि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति नो हर्य तद्वचः ॥
१,०५७.०५ भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण ।
१,०५७.०५ अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥
१,०५७.०६ त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन्पर्वशश्चकर्तिथ ।
१,०५७.०६ अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥

१,०५८.०१ नू चित्सहोजा अमृतो नि तुन्दते होता यद्दूतो अभवद्विवस्वतः ।
१,०५८.०१ वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥
१,०५८.०२ आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति ।
१,०५८.०२ अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्नचिक्रदत् ॥
१,०५८.०३ क्राणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळ् अमर्त्यः ।
१,०५८.०३ रथो न विक्ष्वृञ्जसान आयुषु व्यानुषग्वार्या देव ऋण्वति ॥
१,०५८.०४ वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः ।
१,०५८.०४ तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥
१,०५८.०५ तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वां अव वाति वंसगः ।
१,०५८.०५ अभिव्रजन्नक्षितं पाजसा रज स्थातुश्चरथं भयते पतत्रिणः ॥
१,०५८.०६ दधुष्ट्वा भृगवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः ।
१,०५८.०६ होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने ॥
१,०५८.०७ होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु ।
१,०५८.०७ अग्निं विश्वेषामरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥
१,०५८.०८ अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ ।
१,०५८.०८ अग्ने गृणन्तमंहस उरुष्योर्जो नपात्पूर्भिरायसीभिः ॥
१,०५८.०९ भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म ।
१,०५८.०९ उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥

१,०५९.०१ वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते ।
१,०५९.०१ वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनां उपमिद्ययन्थ ॥
१,०५९.०२ मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः ।
१,०५९.०२ तं त्वा देवासोऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय ॥
१,०५९.०३ आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरेऽग्ना वसूनि ।
१,०५९.०३ या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा ॥
१,०५९.०४ बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः ।
१,०५९.०४ स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः ॥
१,०५९.०५ दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् ।
१,०५९.०५ राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ ॥
१,०५९.०६ प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते ।
१,०५९.०६ वैश्वानरो दस्युमग्निर्जघन्वां अधूनोत्काष्ठा अव शम्बरं भेत् ॥
१,०५९.०७ वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा ।
१,०५९.०७ शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान् ॥

१,०६०.०१ वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् ।
१,०६०.०१ द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा ॥
१,०६०.०२ अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः ।
१,०६०.०२ दिवश्चित्पूर्वो न्यसादि होतापृच्छ्यो विश्पतिर्विक्षु वेधाः ॥
१,०६०.०३ तं नव्यसी हृद आ जायमानमस्मत्सुकीर्तिर्मधुजिह्वमश्याः ।
१,०६०.०३ यमृत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ॥
१,०६०.०४ उशिक्पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु ।
१,०६०.०४ दमूना गृहपतिर्दम आं अग्निर्भुवद्रयिपती रयीणाम् ॥
१,०६०.०५ तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः ।
१,०६०.०५ आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात् ॥

१,०६१.०१ अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय ।
१,०६१.०१ ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥
१,०६१.०२ अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति ।
१,०६१.०२ इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥
१,०६१.०३ अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन ।
१,०६१.०३ मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥
१,०६१.०४ अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।
१,०६१.०४ गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥
१,०६१.०५ अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे ।
१,०६१.०५ वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥
१,०६१.०६ अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय ।
१,०६१.०६ वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥
१,०६१.०७ अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना ।
१,०६१.०७ मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥
१,०६१.०८ अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः ।
१,०६१.०८ परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥
१,०६१.०९ अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात् ।
१,०६१.०९ स्वराळ् इन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥
१,०६१.१० अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः ।
१,०६१.१० गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥
१,०६१.११ अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत् ।
१,०६१.११ ईशानकृद्दाशुषे दशस्यन्तुर्वीतये गाधं तुर्वणिः कः ॥
१,०६१.१२ अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः ।
१,०६१.१२ गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै ॥
१,०६१.१३ अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः ।
१,०६१.१३ युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥
१,०६१.१४ अस्येदु भिया गिरयश्च दृळ्हा द्यावा च भूमा जनुषस्तुजेते ।
१,०६१.१४ उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥
१,०६१.१५ अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः ।
१,०६१.१५ प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥
१,०६१.१६ एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।
१,०६१.१६ ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥

१,०६२.०१ प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसे अङ्गिरस्वत् ।
१,०६२.०१ सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥
१,०६२.०२ प्र वो महे महि नमो भरध्वमाङ्गूष्यं शवसानाय साम ।
१,०६२.०२ येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ॥
१,०६२.०३ इन्द्रस्याङ्गिरसां चेष्टौ विदत्सरमा तनयाय धासिम् ।
१,०६२.०३ बृहस्पतिर्भिनदद्रिं विदद्गाः समुस्रियाभिर्वावशन्त नरः ॥
१,०६२.०४ स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः ।
१,०६२.०४ सरण्युभिः फलिगमिन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥
१,०६२.०५ गृणानो अङ्गिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः ।
१,०६२.०५ वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः ॥
१,०६२.०६ तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः ।
१,०६२.०६ उपह्वरे यदुपरा अपिन्वन्मध्वर्णसो नद्यश्चतस्रः ॥
१,०६२.०७ द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिरर्कैः ।
१,०६२.०७ भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदंसाः ॥
१,०६२.०८ सनाद्दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः ।
१,०६२.०८ कृष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या ॥
१,०६२.०९ सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः ।
१,०६२.०९ आमासु चिद्दधिषे पक्वमन्तः पयः कृष्णासु रुशद्रोहिणीषु ॥
१,०६२.१० सनात्सनीळा अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः ।
१,०६२.१० पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम् ॥
१,०६२.११ सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः ।
१,०६२.११ पतिं न पत्नीरुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः ॥
१,०६२.१२ सनादेव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म ।
१,०६२.१२ द्युमां असि क्रतुमां इन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः ॥
१,०६२.१३ सनायते गोतम इन्द्र नव्यमतक्षद्ब्रह्म हरियोजनाय ।
१,०६२.१३ सुनीथाय नः शवसान नोधाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥

१,०६३.०१ त्वं महां इन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पृथिवी अमे धाः ।
१,०६३.०१ यद्ध ते विश्वा गिरयश्चिदभ्वा भिया दृळ्हासः किरणा नैजन् ॥
१,०६३.०२ आ यद्धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात् ।
१,०६३.०२ येनाविहर्यतक्रतो अमित्रान्पुर इष्णासि पुरुहूत पूर्वीः ॥
१,०६३.०३ त्वं सत्य इन्द्र धृष्णुरेतान्त्वमृभुक्षा नर्यस्त्वं षाट् ।
१,०६३.०३ त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥
१,०६३.०४ त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्वज्रिन्वृषकर्मन्नुभ्नाः ।
१,०६३.०४ यद्ध शूर वृषमणः पराचैर्वि दस्यूंर्योनावकृतो वृथाषाट् ॥
१,०६३.०५ त्वं ह त्यदिन्द्रारिषण्यन्दृळ्हस्य चिन्मर्तानामजुष्टौ ।
१,०६३.०५ व्यस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान् ॥
१,०६३.०६ त्वां ह त्यदिन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते ।
१,०६३.०६ तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत् ॥
१,०६३.०७ त्वं ह त्यदिन्द्र सप्त युध्यन्पुरो वज्रिन्पुरुकुत्साय दर्दः ।
१,०६३.०७ बर्हिर्न यत्सुदासे वृथा वर्गंहो राजन्वरिवः पूरवे कः ॥
१,०६३.०८ त्वं त्यां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन् ।
१,०६३.०८ यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै ॥
१,०६३.०९ अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् ।
१,०६३.०९ सुपेशसं वाजमा भरा नः प्रातर्मक्षू धियावसुर्जगम्यात् ॥

१,०६४.०१ वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः ।
१,०६४.०१ अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः ॥
१,०६४.०२ ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः ।
१,०६४.०२ पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः ॥
१,०६४.०३ युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव ।
१,०६४.०३ दृळ्हा चिद्विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥
१,०६४.०४ चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षस्सु रुक्मां अधि येतिरे शुभे ।
१,०६४.०४ अंसेष्वेषां नि मिमृक्षुरृष्टयः साकं जज्ञिरे स्वधया दिवो नरः ॥
१,०६४.०५ ईशानकृतो धुनयो रिशादसो वातान्विद्युतस्तविषीभिरक्रत ।
१,०६४.०५ दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसा परिज्रयः ॥
१,०६४.०६ पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद्विदथेष्वाभुवः ।
१,०६४.०६ अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम् ॥
१,०६४.०७ महिषासो मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः ।
१,०६४.०७ मृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम् ॥
१,०६४.०८ सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः ।
१,०६४.०८ क्षपो जिन्वन्तः पृषतीभिरृष्टिभिः समित्सबाधः शवसाहिमन्यवः ॥
१,०६४.०९ रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः ।
१,०६४.०९ आ वन्धुरेष्वमतिर्न दर्शता विद्युन्न तस्थौ मरुतो रथेषु वः ॥
१,०६४.१० विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः ।
१,०६४.१० अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वृषखादयो नरः ॥
१,०६४.११ हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् ।
१,०६४.११ मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः ॥
१,०६४.१२ घृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि ।
१,०६४.१२ रजस्तुरं तवसं मारुतं गणमृजीषिणं वृषणं सश्चत श्रिये ॥
१,०६४.१३ प्र नू स मर्तः शवसा जनां अति तस्थौ व ऊती मरुतो यमावत ।
१,०६४.१३ अर्वद्भिर्वाजं भरते धना नृभिरापृच्छ्यं क्रतुमा क्षेति पुष्यति ॥
१,०६४.१४ चर्कृत्यं मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मं मघवत्सु धत्तन ।
१,०६४.१४ धनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमाः ॥
१,०६४.१५ नू ष्ठिरं मरुतो वीरवन्तमृतीषाहं रयिमस्मासु धत्त ।
१,०६४.१५ सहस्रिणं शतिनं शूशुवांसं प्रातर्मक्षू धियावसुर्जगम्यात् ॥

१,०६५.०१ पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् ॥
१,०६५.०२ सजोषा धीराः पदैरनु ग्मन्नुप त्वा सीदन्विश्वे यजत्राः ॥
१,०६५.०३ ऋतस्य देवा अनु व्रता गुर्भुवत्परिष्टिर्द्यौर्न भूम ॥
१,०६५.०४ वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम् ॥
१,०६५.०५ पुष्टिर्न रण्वा क्षितिर्न पृथ्वी गिरिर्न भुज्म क्षोदो न शम्भु ॥
१,०६५.०६ अत्यो नाज्मन्सर्गप्रतक्तः सिन्धुर्न क्षोदः क ईं वराते ॥
१,०६५.०७ जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान्न राजा वनान्यत्ति ॥
१,०६५.०८ यद्वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः ॥
१,०६५.०९ श्वसित्यप्सु हंसो न सीदन्क्रत्वा चेतिष्ठो विशामुषर्भुत् ॥
१,०६५.१० सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ॥

१,०६६.०१ रयिर्न चित्रा सूरो न संदृगायुर्न प्राणो नित्यो न सूनुः ॥
१,०६६.०२ तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा ॥
१,०६६.०३ दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम् ॥
१,०६६.०४ ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥
१,०६६.०५ दुरोकशोचिः क्रतुर्न नित्यो जायेव योनावरं विश्वस्मै ॥
१,०६६.०६ चित्रो यदभ्राट्छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु ॥
१,०६६.०७ सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका ॥
१,०६६.०८ यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् ॥
१,०६६.०९ तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥
१,०६६.१० सिन्धुर्न क्षोदः प्र नीचीरैनोन्नवन्त गावः स्वर्दृशीके ॥

१,०६७.०१ वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥
१,०६७.०२ क्षेमो न साधुः क्रतुर्न भद्रो भुवत्स्वाधीर्होता हव्यवाट् ॥
१,०६७.०३ हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद्गुहा निषीदन् ॥
१,०६७.०४ विदन्तीमत्र नरो धियन्धा हृदा यत्तष्टान्मन्त्रां अशंसन् ॥
१,०६७.०५ अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः ॥
१,०६७.०६ प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ॥
१,०६७.०७ य ईं चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य ॥
१,०६७.०८ वि ये चृतन्त्यृता सपन्त आदिद्वसूनि प्र ववाचास्मै ॥
१,०६७.०९ वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः ॥
१,०६७.१० चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥

१,०६८.०१ श्रीणन्नुप स्थाद्दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत् ॥
१,०६८.०२ परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा ॥
१,०६८.०३ आदित्ते विश्वे क्रतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः ॥
१,०६८.०४ भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः ॥
१,०६८.०५ ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः ॥
१,०६८.०६ यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चिकित्वान्रयिं दयस्व ॥
१,०६८.०७ होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम् ॥
१,०६८.०८ इच्छन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षैरमूराः ॥
१,०६८.०९ पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः ॥
१,०६८.१० वि राय और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः ॥

१,०६९.०१ शुक्रः शुशुक्वां उषो न जारः पप्रा समीची दिवो न ज्योतिः ॥
१,०६९.०२ परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन् ॥
१,०६९.०३ वेधा अदृप्तो अग्निर्विजानन्नूधर्न गोनां स्वाद्मा पितूनाम् ॥
१,०६९.०४ जने न शेव आहूर्यः सन्मध्ये निषत्तो रण्वो दुरोणे ॥
१,०६९.०५ पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ॥
१,०६९.०६ विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः ॥
१,०६९.०७ नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ ॥
१,०६९.०८ तत्तु ते दंसो यदहन्समानैर्नृभिर्यद्युक्तो विवे रपांसि ॥
१,०६९.०९ उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै ॥
१,०६९.१० त्मना वहन्तो दुरो व्यृण्वन्नवन्त विश्वे स्वर्दृशीके ॥

१,०७०.०१ वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः ॥
१,०७०.०२ आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म ॥
१,०७०.०३ गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् ॥
१,०७०.०४ अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥
१,०७०.०५ स हि क्षपावां अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः ॥
१,०७०.०६ एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान् ॥
१,०७०.०७ वर्धान्यं पूर्वीः क्षपो विरूपा स्थातुश्च रथमृतप्रवीतम् ॥
१,०७०.०८ अराधि होता स्वर्निषत्तः कृण्वन्विश्वान्यपांसि सत्या ॥
१,०७०.०९ गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः ॥
१,०७०.१० वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिव्रेर्वि वेदो भरन्त ॥
१,०७०.११ साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ॥

१,०७१.०१ उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः ।
१,०७१.०१ स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुच्छन्तीमुषसं न गावः ॥
१,०७१.०२ वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण ।
१,०७१.०२ चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः ॥
१,०७१.०३ दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः ।
१,०७१.०३ अतृष्यन्तीरपसो यन्त्यच्छा देवाञ्जन्म प्रयसा वर्धयन्तीः ॥
१,०७१.०४ मथीद्यदीं विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत् ।
१,०७१.०४ आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय ॥
१,०७१.०५ महे यत्पित्र ईं रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान् ।
१,०७१.०५ सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥
१,०७१.०६ स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् ।
१,०७१.०६ वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि ॥
१,०७१.०७ अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः ।
१,०७१.०७ न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥
१,०७१.०८ आ यदिषे नृपतिं तेज आनट्छुचि रेतो निषिक्तं द्यौरभीके ।
१,०७१.०८ अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च ॥
१,०७१.०९ मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे ।
१,०७१.०९ राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा ॥
१,०७१.१० मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन् ।
१,०७१.१० नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥

१,०७२.०१ नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि ।
१,०७२.०१ अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥
१,०७२.०२ अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः ।
१,०७२.०२ श्रमयुवः पदव्यो धियन्धास्तस्थुः पदे परमे चार्वग्नेः ॥
१,०७२.०३ तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान् ।
१,०७२.०३ नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः ॥
१,०७२.०४ आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः ।
१,०७२.०४ विदन्मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम् ॥
१,०७२.०५ संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् ।
१,०७२.०५ रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः ॥
१,०७२.०६ त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः ।
१,०७२.०६ तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातॄञ्चरथं च पाहि ॥
१,०७२.०७ विद्वां अग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः ।
१,०७२.०७ अन्तर्विद्वां अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् ॥
१,०७२.०८ स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्यृतज्ञा अजानन् ।
१,०७२.०८ विदद्गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट् ॥
१,०७२.०९ आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् ।
१,०७२.०९ मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः ॥
१,०७२.१० अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन् ।
१,०७२.१० अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीरग्ने अरुषीरजानन् ॥

१,०७३.०१ रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः ।
१,०७३.०१ स्योनशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥
१,०७३.०२ देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा ।
१,०७३.०२ पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥
१,०७३.०३ देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा ।
१,०७३.०३ पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥
१,०७३.०४ तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु ।
१,०७३.०४ अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम् ॥
१,०७३.०५ वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः ।
१,०७३.०५ सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः ॥
१,०७३.०६ ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः ।
१,०७३.०६ परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम् ॥
१,०७३.०७ त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः ।
१,०७३.०७ नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः ॥
१,०७३.०८ यान्राये मर्तान्सुषूदो अग्ने ते स्याम मघवानो वयं च ।
१,०७३.०८ छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान्रोदसी अन्तरिक्षम् ॥
१,०७३.०९ अर्वद्भिरग्ने अर्वतो नृभिर्नॄन्वीरैर्वीरान्वनुयामा त्वोताः ।
१,०७३.०९ ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥
१,०७३.१० एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।
१,०७३.१० शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः ॥

१,०७४.०१ उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।
१,०७४.०१ आरे अस्मे च शृण्वते ॥
१,०७४.०२ यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु ।
१,०७४.०२ अरक्षद्दाशुषे गयम् ॥
१,०७४.०३ उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि ।
१,०७४.०३ धनञ्जयो रणेरणे ॥
१,०७४.०४ यस्य दूतो असि क्षये वेषि हव्यानि वीतये ।
१,०७४.०४ दस्मत्कृणोष्यध्वरम् ॥
१,०७४.०५ तमित्सुहव्यमङ्गिरः सुदेवं सहसो यहो ।
१,०७४.०५ जना आहुः सुबर्हिषम् ॥
१,०७४.०६ आ च वहासि तां इह देवां उप प्रशस्तये ।
१,०७४.०६ हव्या सुश्चन्द्र वीतये ॥
१,०७४.०७ न योरुपब्दिरश्व्यः शृण्वे रथस्य कच्चन ।
१,०७४.०७ यदग्ने यासि दूत्यम् ॥
१,०७४.०८ त्वोतो वाज्यह्रयोऽभि पूर्वस्मादपरः ।
१,०७४.०८ प्र दाश्वां अग्ने अस्थात् ॥
१,०७४.०९ उत द्युमत्सुवीर्यं बृहदग्ने विवाससि ।
१,०७४.०९ देवेभ्यो देव दाशुषे ॥

१,०७५.०१ जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् ।
१,०७५.०१ हव्या जुह्वान आसनि ॥
१,०७५.०२ अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् ।
१,०७५.०२ वोचेम ब्रह्म सानसि ॥
१,०७५.०३ कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
१,०७५.०३ को ह कस्मिन्नसि श्रितः ॥
१,०७५.०४ त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
१,०७५.०४ सखा सखिभ्य ईड्यः ॥
१,०७५.०५ यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् ।
१,०७५.०५ अग्ने यक्षि स्वं दमम् ॥

१,०७६.०१ का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा ।
१,०७६.०१ को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥
१,०७६.०२ एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः ।
१,०७६.०२ अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥
१,०७६.०३ प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा ।
१,०७६.०३ अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने ॥
१,०७६.०४ प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः ।
१,०७६.०४ वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् ॥
१,०७६.०५ यथा विप्रस्य मनुषो हविर्भिर्देवां अयजः कविभिः कविः सन् ।
१,०७६.०५ एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥

१,०७७.०१ कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः ।
१,०७७.०१ यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान् ॥
१,०७७.०२ यो अध्वरेषु शन्तम ऋतावा होता तमू नमोभिरा कृणुध्वम् ।
१,०७७.०२ अग्निर्यद्वेर्मर्ताय देवान्स चा बोधाति मनसा यजाति ॥
१,०७७.०३ स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः ।
१,०७७.०३ तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः ॥
१,०७७.०४ स नो नृणां नृतमो रिशादा अग्निर्गिरोऽवसा वेतु धीतिम् ।
१,०७७.०४ तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥
१,०७७.०५ एवाग्निर्गोतमेभिरृतावा विप्रेभिरस्तोष्ट जातवेदाः ।
१,०७७.०५ स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान् ॥

१,०७८.०१ अभि त्वा गोतमा गिरा जातवेदो विचर्षणे ।
१,०७८.०१ द्युम्नैरभि प्र णोनुमः ॥
१,०७८.०२ तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति ।
१,०७८.०२ द्युम्नैरभि प्र णोनुमः ॥
१,०७८.०३ तमु त्वा वाजसातममङ्गिरस्वद्धवामहे ।
१,०७८.०३ द्युम्नैरभि प्र णोनुमः ॥
१,०७८.०४ तमु त्वा वृत्रहन्तमं यो दस्यूंरवधूनुषे ।
१,०७८.०४ द्युम्नैरभि प्र णोनुमः ॥
१,०७८.०५ अवोचाम रहूगणा अग्नये मधुमद्वचः ।
१,०७८.०५ द्युम्नैरभि प्र णोनुमः ॥

१,०७९.०१ हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वात इव ध्रजीमान् ।
१,०७९.०१ शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ॥
१,०७९.०२ आ ते सुपर्णा अमिनन्तं एवैः कृष्णो नोनाव वृषभो यदीदम् ।
१,०७९.०२ शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिह स्तनयन्त्यभ्रा ॥
१,०७९.०३ यदीमृतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः ।
१,०७९.०३ अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ ॥
१,०७९.०४ अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
१,०७९.०४ अस्मे धेहि जातवेदो महि श्रवः ॥
१,०७९.०५ स इधानो वसुष्कविरग्निरीळेन्यो गिरा ।
१,०७९.०५ रेवदस्मभ्यं पुर्वणीक दीदिहि ॥
१,०७९.०६ क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
१,०७९.०६ स तिग्मजम्भ रक्षसो दह प्रति ॥
१,०७९.०७ अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।
१,०७९.०७ विश्वासु धीषु वन्द्य ॥
१,०७९.०८ आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।
१,०७९.०८ विश्वासु पृत्सु दुष्टरम् ॥
१,०७९.०९ आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।
१,०७९.०९ मार्डीकं धेहि जीवसे ॥
१,०७९.१० प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये ।
१,०७९.१० भरस्व सुम्नयुर्गिरः ॥
१,०७९.११ यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट सः ।
१,०७९.११ अस्माकमिद्वृधे भव ॥
१,०७९.१२ सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति ।
१,०७९.१२ होता गृणीत उक्थ्यः ॥

१,०८०.०१ इत्था हि सोम इन्मदे ब्रह्मा चकार वर्धनम् ।
१,०८०.०१ शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥
१,०८०.०२ स त्वामदद्वृषा मदः सोमः श्येनाभृतः सुतः ।
१,०८०.०२ येना वृत्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्ननु स्वराज्यम् ॥
१,०८०.०३ प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते ।
१,०८०.०३ इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥
१,०८०.०४ निरिन्द्र भूम्या अधि वृत्रं जघन्थ निर्दिवः ।
१,०८०.०४ सृजा मरुत्वतीरव जीवधन्या इमा अपोऽर्चन्ननु स्वराज्यम् ॥
१,०८०.०५ इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः ।
१,०८०.०५ अभिक्रम्याव जिघ्नतेऽपः सर्माय चोदयन्नर्चन्ननु स्वराज्यम् ॥
१,०८०.०६ अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा ।
१,०८०.०६ मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यर्चन्ननु स्वराज्यम् ॥
१,०८०.०७ इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् ।
१,०८०.०७ यद्ध त्यं मायिनं मृगं तमु त्वं माययावधीरर्चन्ननु स्वराज्यम् ॥
१,०८०.०८ वि ते वज्रासो अस्थिरन्नवतिं नाव्या अनु ।
१,०८०.०८ महत्त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्ननु स्वराज्यम् ॥
१,०८०.०९ सहस्रं साकमर्चत परि ष्टोभत विंशतिः ।
१,०८०.०९ शतैनमन्वनोनवुरिन्द्राय ब्रह्मोद्यतमर्चन्ननु स्वराज्यम् ॥
१,०८०.१० इन्द्रो वृत्रस्य तविषीं निरहन्सहसा सहः ।
१,०८०.१० महत्तदस्य पौंस्यं वृत्रं जघन्वां असृजदर्चन्ननु स्वराज्यम् ॥
१,०८०.११ इमे चित्तव मन्यवे वेपेते भियसा मही ।
१,०८०.११ यदिन्द्र वज्रिन्नोजसा वृत्रं मरुत्वां अवधीरर्चन्ननु स्वराज्यम् ॥
१,०८०.१२ न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् ।
१,०८०.१२ अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्ननु स्वराज्यम् ॥
१,०८०.१३ यद्वृत्रं तव चाशनिं वज्रेण समयोधयः ।
१,०८०.१३ अहिमिन्द्र जिघांसतो दिवि ते बद्बधे शवोऽर्चन्ननु स्वराज्यम् ॥
१,०८०.१४ अभिष्टने ते अद्रिवो यत्स्था जगच्च रेजते ।
१,०८०.१४ त्वष्टा चित्तव मन्यव इन्द्र वेविज्यते भियार्चन्ननु स्वराज्यम् ॥
१,०८०.१५ नहि नु यादधीमसीन्द्रं को वीर्या परः ।
१,०८०.१५ तस्मिन्नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्ननु स्वराज्यम् ॥
१,०८०.१६ यामथर्वा मनुष्पिता दध्यङ्धियमत्नत ।
१,०८०.१६ तस्मिन्ब्रह्माणि पूर्वथेन्द्र उक्था समग्मतार्चन्ननु स्वराज्यम् ॥

१,०८१.०१ इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
१,०८१.०१ तमिन्महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥
१,०८१.०२ असि हि वीर सेन्योऽसि भूरि पराददिः ।
१,०८१.०२ असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥
१,०८१.०३ यदुदीरत आजयो धृष्णवे धीयते धना ।
१,०८१.०३ युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ॥
१,०८१.०४ क्रत्वा महां अनुष्वधं भीम आ वावृधे शवः ।
१,०८१.०४ श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान्दधे हस्तयोर्वज्रमायसम् ॥
१,०८१.०५ आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि ।
१,०८१.०५ न त्वावां इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ ॥
१,०८१.०६ यो अर्यो मर्तभोजनं पराददाति दाशुषे ।
१,०८१.०६ इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥
१,०८१.०७ मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः ।
१,०८१.०७ सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥
१,०८१.०८ मादयस्व सुते सचा शवसे शूर राधसे ।
१,०८१.०८ विद्मा हि त्वा पुरूवसुमुप कामान्ससृज्महेऽथा नोऽविता भव ॥
१,०८१.०९ एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् ।
१,०८१.०९ अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥

१,०८२.०१ उपो षु शृणुही गिरो मघवन्मातथा इव ।
१,०८२.०१ यदा नः सूनृतावतः कर आदर्थयास इद्योजा न्विन्द्र ते हरी ॥
१,०८२.०२ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
१,०८२.०२ अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥
१,०८२.०३ सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि ।
१,०८२.०३ प्र नूनं पूर्णवन्धुर स्तुतो याहि वशां अनु योजा न्विन्द्र ते हरी ॥
१,०८२.०४ स घा तं वृषणं रथमधि तिष्ठाति गोविदम् ।
१,०८२.०४ यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥
१,०८२.०५ युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो ।
१,०८२.०५ तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा न्विन्द्र ते हरी ॥
१,०८२.०६ युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः ।
१,०८२.०६ उत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान्वज्रिन्समु पत्न्यामदः ॥

१,०८३.०१ अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः ।
१,०८३.०१ तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥
१,०८३.०२ आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः ।
१,०८३.०२ प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥
१,०८३.०३ अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः ।
१,०८३.०३ असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥
१,०८३.०४ आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।
१,०८३.०४ सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥
१,०८३.०५ यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि ।
१,०८३.०५ आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥
१,०८३.०६ बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि ।
१,०८३.०६ ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥

१,०८४.०१ असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।
१,०८४.०१ आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥
१,०८४.०२ इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् ।
१,०८४.०२ ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् ॥
१,०८४.०३ आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।
१,०८४.०३ अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥
१,०८४.०४ इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् ।
१,०८४.०४ शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥
१,०८४.०५ इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन ।
१,०८४.०५ सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥
१,०८४.०६ नकिष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे ।
१,०८४.०६ नकिष्ट्वानु मज्मना नकिः स्वश्व आनशे ॥
१,०८४.०७ य एक इद्विदयते वसु मर्ताय दाशुषे ।
१,०८४.०७ ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥
१,०८४.०८ कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
१,०८४.०८ कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥
१,०८४.०९ यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति ।
१,०८४.०९ उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥
१,०८४.१० स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
१,०८४.१० या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥
१,०८४.११ ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
१,०८४.११ प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥
१,०८४.१२ ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
१,०८४.१२ व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥
१,०८४.१३ इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
१,०८४.१३ जघान नवतीर्नव ॥
१,०८४.१४ इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् ।
१,०८४.१४ तद्विदच्छर्यणावति ॥
१,०८४.१५ अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।
१,०८४.१५ इत्था चन्द्रमसो गृहे ॥
१,०८४.१६ को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
१,०८४.१६ आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥
१,०८४.१७ क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति ।
१,०८४.१७ कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे को जनाय ॥
१,०८४.१८ को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः ।
१,०८४.१८ कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥
१,०८४.१९ त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् ।
१,०८४.१९ न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥
१,०८४.२० मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् ।
१,०८४.२० विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥

१,०८५.०१ प्र ये शुम्भन्ते जनयो न सप्तयो यामन्रुद्रस्य सूनवः सुदंससः ।
१,०८५.०१ रोदसी हि मरुतश्चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ॥
१,०८५.०२ त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः ।
१,०८५.०२ अर्चन्तो अर्कं जनयन्त इन्द्रियमधि श्रियो दधिरे पृश्निमातरः ॥
१,०८५.०३ गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः ।
१,०८५.०३ बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घृतम् ॥
१,०८५.०४ वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिदोजसा ।
१,०८५.०४ मनोजुवो यन्मरुतो रथेष्वा वृषव्रातासः पृषतीरयुग्ध्वम् ॥
१,०८५.०५ प्र यद्रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः ।
१,०८५.०५ उतारुषस्य वि ष्यन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम ॥
१,०८५.०६ आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः ।
१,०८५.०६ सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥
१,०८५.०७ तेऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः ।
१,०८५.०७ विष्णुर्यद्धावद्वृषणं मदच्युतं वयो न सीदन्नधि बर्हिषि प्रिये ॥
१,०८५.०८ शूरा इवेद्युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे ।
१,०८५.०८ भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः ॥
१,०८५.०९ त्वष्टा यद्वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् ।
१,०८५.०९ धत्त इन्द्रो नर्यपांसि कर्तवेऽहन्वृत्रं निरपामौब्जदर्णवम् ॥
१,०८५.१० ऊर्ध्वं नुनुद्रेऽवतं त ओजसा दादृहाणं चिद्बिभिदुर्वि पर्वतम् ।
१,०८५.१० धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥
१,०८५.११ जिह्मं नुनुद्रेऽवतं तया दिशासिञ्चन्नुत्सं गोतमाय तृष्णजे ।
१,०८५.११ आ गच्छन्तीमवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥
१,०८५.१२ या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि ।
१,०८५.१२ अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ॥

१,०८६.०१ मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
१,०८६.०१ स सुगोपातमो जनः ॥
१,०८६.०२ यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम् ।
१,०८६.०२ मरुतः शृणुता हवम् ॥
१,०८६.०३ उत वा यस्य वाजिनोऽनु विप्रमतक्षत ।
१,०८६.०३ स गन्ता गोमति व्रजे ॥
१,०८६.०४ अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु ।
१,०८६.०४ उक्थं मदश्च शस्यते ॥
१,०८६.०५ अस्य श्रोषन्त्वा भुवो विश्वा यश्चर्षणीरभि ।
१,०८६.०५ सूरं चित्सस्रुषीरिषः ॥
१,०८६.०६ पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम् ।
१,०८६.०६ अवोभिश्चर्षणीनाम् ॥
१,०८६.०७ सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः ।
१,०८६.०७ यस्य प्रयांसि पर्षथ ॥
१,०८६.०८ शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
१,०८६.०८ विदा कामस्य वेनतः ॥
१,०८६.०९ यूयं तत्सत्यशवस आविष्कर्त महित्वना ।
१,०८६.०९ विध्यता विद्युता रक्षः ॥
१,०८६.१० गूहता गुह्यं तमो वि यात विश्वमत्रिणम् ।
१,०८६.१० ज्योतिष्कर्ता यदुश्मसि ॥

१,०८७.०१ प्रत्वक्षसः प्रतवसो विरप्शिनोऽनानता अविथुरा ऋजीषिणः ।
१,०८७.०१ जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः ॥
१,०८७.०२ उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित्पथा ।
१,०८७.०२ श्चोतन्ति कोशा उप वो रथेष्वा घृतमुक्षता मधुवर्णमर्चते ॥
१,०८७.०३ प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद्ध युञ्जते शुभे ।
१,०८७.०३ ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः ॥
१,०८७.०४ स हि स्वसृत्पृषदश्वो युवा गणोऽया ईशानस्तविषीभिरावृतः ।
१,०८७.०४ असि सत्य ऋणयावानेद्योऽस्या धियः प्राविताथा वृषा गणः ॥
१,०८७.०५ पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा ।
१,०८७.०५ यदीमिन्द्रं शम्यृक्वाण आशतादिन्नामानि यज्ञियानि दधिरे ॥
१,०८७.०६ श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः ।
१,०८७.०६ ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥

१,०८८.०१ आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः ।
१,०८८.०१ आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥
१,०८८.०२ तेऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथतूर्भिरश्वैः ।
१,०८८.०२ रुक्मो न चित्रः स्वधितीवान्पव्या रथस्य जङ्घनन्त भूम ॥
१,०८८.०३ श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा ।
१,०८८.०३ युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम् ॥
१,०८८.०४ अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यां च देवीम् ।
१,०८८.०४ ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्र उत्सधिं पिबध्यै ॥
१,०८८.०५ एतत्त्यन्न योजनमचेति सस्वर्ह यन्मरुतो गोतमो वः ।
१,०८८.०५ पश्यन्हिरण्यचक्रानयोदंष्ट्रान्विधावतो वराहून् ॥
१,०८८.०६ एषा स्या वो मरुतोऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी ।
१,०८८.०६ अस्तोभयद्वृथासामनु स्वधां गभस्त्योः ॥

१,०८९.०१ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
१,०८९.०१ देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥
१,०८९.०२ देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नो नि वर्तताम् ।
१,०८९.०२ देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥
१,०८९.०३ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।
१,०८९.०३ अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥
१,०८९.०४ तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।
१,०८९.०४ तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥
१,०८९.०५ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।
१,०८९.०५ पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥
१,०८९.०६ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
१,०८९.०६ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
१,०८९.०७ पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः ।
१,०८९.०७ अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥
१,०८९.०८ भद्रं कर्
णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
१,०८९.०८ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
१,०८९.०९ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
१,०८९.०९ पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
१,०८९.१० अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
१,०८९.१० विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥

१,०९०.०१ ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् ।
१,०९०.०१ अर्यमा देवैः सजोषाः ॥
१,०९०.०२ ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः ।
१,०९०.०२ व्रता रक्षन्ते विश्वाहा ॥
१,०९०.०३ ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः ।
१,०९०.०३ बाधमाना अप द्विषः ॥
१,०९०.०४ वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः ।
१,०९०.०४ पूषा भगो वन्द्यासः ॥
१,०९०.०५ उत नो धियो गोअग्राः पूषन्विष्णवेवयावः ।
१,०९०.०५ कर्ता नः स्वस्तिमतः ॥
१,०९०.०६ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
१,०९०.०६ माध्वीर्नः सन्त्वोषधीः ॥
१,०९०.०७ मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ।
१,०९०.०७ मधु द्यौरस्तु नः पिता ॥
१,०९०.०८ मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः ।
१,०९०.०८ माध्वीर्गावो भवन्तु नः ॥
१,०९०.०९ शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा ।
१,०९०.०९ शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥

१,०९१.०१ त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम् ।
१,०९१.०१ तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ॥
१,०९१.०२ त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं दक्षैः सुदक्षो विश्ववेदाः ।
१,०९१.०२ त्वं वृषा वृषत्वेभिर्महित्वा द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः ॥
१,०९१.०३ राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम ।
१,०९१.०३ शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥
१,०९१.०४ या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु ।
१,०९१.०४ तेभिर्नो विश्वैः सुमना अहेळन्राजन्सोम प्रति हव्या गृभाय ॥
१,०९१.०५ त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा ।
१,०९१.०५ त्वं भद्रो असि क्रतुः ॥
१,०९१.०६ त्वं च सोम नो वशो जीवातुं न मरामहे ।
१,०९१.०६ प्रियस्तोत्रो वनस्पतिः ॥
१,०९१.०७ त्वं सोम महे भगं त्वं यून ऋतायते ।
१,०९१.०७ दक्षं दधासि जीवसे ॥
१,०९१.०८ त्वं नः सोम विश्वतो रक्षा राजन्नघायतः ।
१,०९१.०८ न रिष्येत्त्वावतः सखा ॥
१,०९१.०९ सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे ।
१,०९१.०९ ताभिर्नोऽविता भव ॥
१,०९१.१० इमं यज्ञमिदं वचो जुजुषाण उपागहि ।
१,०९१.१० सोम त्वं नो वृधे भव ॥
१,०९१.११ सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः ।
१,०९१.११ सुमृळीको न आ विश ॥
१,०९१.१२ गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः ।
१,०९१.१२ सुमित्रः सोम नो भव ॥
१,०९१.१३ सोम रारन्धि नो हृदि गावो न यवसेष्वा ।
१,०९१.१३ मर्य इव स्व ओक्ये ॥
१,०९१.१४ यः सोम सख्ये तव रारणद्देव मर्त्यः ।
१,०९१.१४ तं दक्षः सचते कविः ॥
१,०९१.१५ उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः ।
१,०९१.१५ सखा सुशेव एधि नः ॥
१,०९१.१६ आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
१,०९१.१६ भवा वाजस्य संगथे ॥
१,०९१.१७ आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः ।
१,०९१.१७ भवा नः सुश्रवस्तमः सखा वृधे ॥
१,०९१.१८ सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः ।
१,०९१.१८ आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥
१,०९१.१९ या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् ।
१,०९१.१९ गयस्फानः प्रतरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यान् ॥
१,०९१.२० सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति ।
१,०९१.२० सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै ॥
१,०९१.२१ अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपाम् ।
१,०९१.२१ भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम ॥
१,०९१.२२ त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः ।
१,०९१.२२ त्वमा ततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥
१,०९१.२३ देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य ।
१,०९१.२३ मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥

१,०९२.०१ एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
१,०९२.०१ निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥
१,०९२.०२ उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत ।
१,०९२.०२ अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥
१,०९२.०३ अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
१,०९२.०३ इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥
१,०९२.०४ अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम् ।
१,०९२.०४ ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः ॥
१,०९२.०५ प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम् ।
१,०९२.०५ स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत् ॥
१,०९२.०६ अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति ।
१,०९२.०६ श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥
१,०९२.०७ भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः ।
१,०९२.०७ प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्रां उप मासि वाजान् ॥
१,०९२.०८ उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम् ।
१,०९२.०८ सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥
१,०९२.०९ विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति ।
१,०९२.०९ विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः ॥
१,०९२.१० पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना ।
१,०९२.१० श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥
१,०९२.११ व्यूर्ण्वती दिवो अन्तां अबोध्यप स्वसारं सनुतर्युयोति ।
१,०९२.११ प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥
१,०९२.१२ पशून्न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत् ।
१,०९२.१२ अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना ॥
१,०९२.१३ उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।
१,०९२.१३ येन तोकं च तनयं च धामहे ॥
१,०९२.१४ उषो अद्येह गोमत्यश्वावति विभावरि ।
१,०९२.१४ रेवदस्मे व्युच्छ सूनृतावति ॥
१,०९२.१५ युक्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः ।
१,०९२.१५ अथा नो विश्वा सौभगान्या वह ॥
१,०९२.१६ अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् ।
१,०९२.१६ अर्वाग्रथं समनसा नि यच्छतम् ॥
१,०९२.१७ यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः ।
१,०९२.१७ आ न ऊर्जं वहतमश्विना युवम् ॥
१,०९२.१८ एह देवा मयोभुवा दस्रा हिरण्यवर्तनी ।
१,०९२.१८ उषर्बुधो वहन्तु सोमपीतये ॥

१,०९३.०१ अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम् ।
१,०९३.०१ प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥
१,०९३.०२ अग्नीषोमा यो अद्य वामिदं वचः सपर्यति ।
१,०९३.०२ तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् ॥
१,०९३.०३ अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् ।
१,०९३.०३ स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥
१,०९३.०४ अग्नीषोमा चेति तद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः ।
१,०९३.०४ अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः ॥
१,०९३.०५ युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् ।
१,०९३.०५ युवं सिन्धूंरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥
१,०९३.०६ आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः ।
१,०९३.०६ अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् ॥
१,०९३.०७ अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् ।
१,०९३.०७ सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः ॥
१,०९३.०८ यो अग्नीषोमा हविषा सपर्याद्देवद्रीचा मनसा यो घृतेन ।
१,०९३.०८ तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम् ॥
१,०९३.०९ अग्नीषोमा सवेदसा सहूती वनतं गिरः ।
१,०९३.०९ सं देवत्रा बभूवथुः ॥
१,०९३.१० अग्नीषोमावनेन वां यो वां घृतेन दाशति ।
१,०९३.१० तस्मै दीदयतं बृहत् ॥
१,०९३.११ अग्नीषोमाविमानि नो युवं हव्या जुजोषतम् ।
१,०९३.११ आ यातमुप नः सचा ॥
१,०९३.१२ अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः ।
१,०९३.१२ अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ॥

१,०९४.०१ इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
१,०९४.०१ भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०२ यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् ।
१,०९४.०२ स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०३ शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् ।
१,०९४.०३ त्वमादित्यां आ वह तान्ह्युश्मस्यग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०४ भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् ।
१,०९४.०४ जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०५ विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः ।
१,०९४.०५ चित्रः प्रकेत उषसो महां अस्यग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०६ त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः ।
१,०९४.०६ विश्वा विद्वां आर्त्विज्या धीर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०७ यो विश्वतः सुप्रतीकः सदृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे ।
१,०९४.०७ रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०८ पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः ।
१,०९४.०८ तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०९ वधैर्दुःशंसां अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः ।
१,०९४.०९ अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.१० यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः ।
१,०९४.१० आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.११ अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन् ।
१,०९४.११ सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.१२ अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः ।
१,०९४.१२ मृळा सु नो भूत्वेषां मनः पुनरग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.१३ देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे ।
१,०९४.१३ शर्मन्स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.१४ तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः ।
१,०९४.१४ दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.१५ यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वमदिते सर्वताता ।
१,०९४.१५ यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥
१,०९४.१६ स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेह देव ।
१,०९४.१६ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,०९५.०१ द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते ।
१,०९५.०१ हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥
१,०९५.०२ दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् ।
१,०९५.०२ तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति ॥
१,०९५.०३ त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु ।
१,०९५.०३ पूर्वामनु प्र दिशं पार्थिवानामृतून्प्रशासद्वि दधावनुष्ठु ॥
१,०९५.०४ क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः ।
१,०९५.०४ बह्वीनां गर्भो अपसामुपस्थान्महान्कविर्निश्चरति स्वधावान् ॥
१,०९५.०५ आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे ।
१,०९५.०५ उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते ॥
१,०९५.०६ उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः ।
१,०९५.०६ स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ॥
१,०९५.०७ उद्यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् ।
१,०९५.०७ उच्छुक्रमत्कमजते सिमस्मान्नवा मातृभ्यो वसना जहाति ॥
१,०९५.०८ त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः ।
१,०९५.०८ कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव ॥
१,०९५.०९ उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम ।
१,०९५.०९ विश्वेभिरग्ने स्वयशोभिरिद्धोऽदब्धेभिः पायुभिः पाह्यस्मान् ॥
१,०९५.१० धन्वन्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम् ।
१,०९५.१० विश्वा सनानि जठरेषु धत्तेऽन्तर्नवासु चरति प्रसूषु ॥
१,०९५.११ एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
१,०९५.११ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,०९६.०१ स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळ् अधत्त विश्वा ।
१,०९६.०१ आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०२ स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम् ।
१,०९६.०२ विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०३ तमीळत प्रथमं यज्ञसाधं विश आरीराहुतमृञ्जसानम् ।
१,०९६.०३ ऊर्जः पुत्रं भरतं सृप्रदानुं देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०४ स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित् ।
१,०९६.०४ विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०५ नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची ।
१,०९६.०५ द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०६ रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः ।
१,०९६.०६ अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०७ नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् ।
१,०९६.०७ सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०८ द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् ।
१,०९६.०८ द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः ॥
१,०९६.०९ एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
१,०९६.०९ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,०९७.०१ अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् ।
१,०९७.०१ अप नः शोशुचदघम् ॥
१,०९७.०२ सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
१,०९७.०२ अप नः शोशुचदघम् ॥
१,०९७.०३ प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।
१,०९७.०३ अप नः शोशुचदघम् ॥
१,०९७.०४ प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ।
१,०९७.०४ अप नः शोशुचदघम् ॥
१,०९७.०५ प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
१,०९७.०५ अप नः शोशुचदघम् ॥
१,०९७.०६ त्वं हि विश्वतोमुख विश्वतः परिभूरसि ।
१,०९७.०६ अप नः शोशुचदघम् ॥
१,०९७.०७ द्विषो नो विश्वतोमुखाति नावेव पारय ।
१,०९७.०७ अप नः शोशुचदघम् ॥
१,०९७.०८ स नः सिन्धुमिव नावयाति पर्षा स्वस्तये ।
१,०९७.०८ अप नः शोशुचदघम् ॥

१,०९८.०१ वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः ।
१,०९८.०१ इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥
१,०९८.०२ पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश ।
१,०९८.०२ वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥
१,०९८.०३ वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम् ।
१,०९८.०३ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,०९९.०१ जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः ।
१,०९९.०१ स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥

१,१००.०१ स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश्च सम्राट् ।
१,१००.०१ सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०२ यस्यानाप्तः सूर्यस्येव यामो भरेभरे वृत्रहा शुष्मो अस्ति ।
१,१००.०२ वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०३ दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः ।
१,१००.०३ तरद्द्वेषाः सासहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०४ सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखिभिः सखा सन् ।
१,१००.०४ ऋग्मिभिरृग्मी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०५ स सूनुभिर्न रुद्रेभिरृभ्वा नृषाह्ये सासह्वां अमित्रान् ।
१,१००.०५ सनीळेभिः श्रवस्यानि तूर्वन्मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०६ स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभिः सूर्यं सनत् ।
१,१००.०६ अस्मिन्नहन्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०७ तमूतयो रणयञ्छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् ।
१,१००.०७ स विश्वस्य करुणस्येश एको मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०८ तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय ।
१,१००.०८ सो अन्धे चित्तमसि ज्योतिर्विदन्मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०९ स सव्येन यमति व्राधतश्चित्स दक्षिणे संगृभीता कृतानि ।
१,१००.०९ स कीरिणा चित्सनिता धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.१० स ग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कृष्टिभिर्न्वद्य ।
१,१००.१० स पौंस्येभिरभिभूरशस्तीर्मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.११ स जामिभिर्यत्समजाति मीळ्हेऽजामिभिर्वा पुरुहूत एवैः ।
१,१००.११ अपां तोकस्य तनयस्य जेषे मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.१२ स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा ।
१,१००.१२ चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.१३ तस्य वज्रः क्रन्दति स्मत्स्वर्षा दिवो न त्वेषो रवथः शिमीवान् ।
१,१००.१३ तं सचन्ते सनयस्तं धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.१४ यस्याजस्रं शवसा मानमुक्थं परिभुजद्रोदसी विश्वतः सीम् ।
१,१००.१४ स पारिषत्क्रतुभिर्मन्दसानो मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.१५ न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः ।
१,१००.१५ स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.१६ रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय ऋज्राश्वस्य ।
१,१००.१६ वृषण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु ॥
१,१००.१७ एतत्त्यत्त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः ।
१,१००.१७ ऋज्राश्वः प्रष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः ॥
१,१००.१८ दस्यूञ्छिम्यूंश्च पुरुहूत एवैर्हत्वा पृथिव्यां शर्वा नि बर्हीत् ।
१,१००.१८ सनत्क्षेत्रं सखिभिः श्वित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः ॥
१,१००.१९ विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् ।
१,१००.१९ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,१०१.०१ प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना ।
१,१०१.०१ अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०२ यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम् ।
१,१०१.०२ इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०३ यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः ।
१,१०१.०३ यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०४ यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः ।
१,१०१.०४ वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०५ यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् ।
१,१०१.०५ इन्द्रो यो दस्यूंरधरां अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०६ यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः ।
१,१०१.०६ इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०७ रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः ।
१,१०१.०७ इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०८ यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे ।
१,१०१.०८ अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥
१,१०१.०९ त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः ।
१,१०१.०९ अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥
१,१०१.१० मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने ।
१,१०१.१० आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥
१,१०१.११ मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् ।
१,१०१.११ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,१०२.०१ इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्त आनजे ।
१,१०२.०१ तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ॥
१,१०२.०२ अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः ।
१,१०२.०२ अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम् ॥
१,१०२.०३ तं स्मा रथं मघवन्प्राव सातये जैत्रं यं ते अनुमदाम संगमे ।
१,१०२.०३ आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यच्छ नः ॥
१,१०२.०४ वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे ।
१,१०२.०४ अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज ॥
१,१०२.०५ नाना हि त्वा हवमाना जना इमे धनानां धर्तरवसा विपन्यवः ।
१,१०२.०५ अस्माकं स्मा रथमा तिष्ठ सातये जैत्रं हीन्द्र निभृतं मनस्तव ॥
१,१०२.०६ गोजिता बाहू अमितक्रतुः सिमः कर्मन्कर्मञ्छतमूतिः खजङ्करः ।
१,१०२.०६ अकल्प इन्द्रः प्रतिमानमोजसाथा जना वि ह्वयन्ते सिषासवः ॥
१,१०२.०७ उत्ते शतान्मघवन्नुच्च भूयस उत्सहस्राद्रिरिचे कृष्टिषु श्रवः ।
१,१०२.०७ अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरन्दर ॥
१,१०२.०८ त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना ।
१,१०२.०८ अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्र जनुषा सनादसि ॥
१,१०२.०९ त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः ।
१,१०२.०९ सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कृणोतु प्रसवे रथं पुरः ॥
१,१०२.१० त्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन्महत्सु च ।
१,१०२.१० त्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय ॥
१,१०२.११ विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् ।
१,१०२.११ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,१०३.०१ तत्त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम् ।
१,१०३.०१ क्षमेदमन्यद्दिव्यन्यदस्य समी पृच्यते समनेव केतुः ॥
१,१०३.०२ स धारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज ।
१,१०३.०२ अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः ॥
१,१०३.०३ स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः ।
१,१०३.०३ विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र ॥
१,१०३.०४ तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् ।
१,१०३.०४ उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे ॥
१,१०३.०५ तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय ।
१,१०३.०५ स गा अविन्दत्सो अविन्ददश्वान्स ओषधीः सो अपः स वनानि ॥
१,१०३.०६ भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् ।
१,१०३.०६ य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः ॥
१,१०३.०७ तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम् ।
१,१०३.०७ अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा ॥
१,१०३.०८ शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य ।
१,१०३.०८ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,१०४.०१ योनिष्ट इन्द्र निषदे अकारि तमा नि षीद स्वानो नार्वा ।
१,१०४.०१ विमुच्या वयोऽवसायाश्वान्दोषा वस्तोर्वहीयसः प्रपित्वे ॥
१,१०४.०२ ओ त्ये नर इन्द्रमूतये गुर्नू चित्तान्सद्यो अध्वनो जगम्यात् ।
१,१०४.०२ देवासो मन्युं दासस्य श्चम्नन्ते न आ वक्षन्सुविताय वर्णम् ॥
१,१०४.०३ अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन् ।
१,१०४.०३ क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः ॥
१,१०४.०४ युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः ।
१,१०४.०४ अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥
१,१०४.०५ प्रति यत्स्या नीथादर्शि दस्योरोको नाच्छा सदनं जानती गात् ।
१,१०४.०५ अध स्मा नो मघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः ॥
१,१०४.०६ स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे ।
१,१०४.०६ मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥
१,१०४.०७ अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय ।
१,१०४.०७ मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥
१,१०४.०८ मा नो वधीरिन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः ।
१,१०४.०८ आण्डा मा नो मघवञ्छक्र निर्भेन्मा नः पात्रा भेत्सहजानुषाणि ॥
१,१०४.०९ अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय ।
१,१०४.०९ उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥

१,१०५.०१ चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।
१,१०५.०१ न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥
१,१०५.०२ अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम् ।
१,१०५.०२ तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तं मे अस्य रोदसी ॥
१,१०५.०३ मो षु देवा अदः स्वरव पादि दिवस्परि ।
१,१०५.०३ मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तं मे अस्य रोदसी ॥
१,१०५.०४ यज्ञं पृच्छाम्यवमं स तद्दूतो वि वोचति ।
१,१०५.०४ क्व ऋतं पूर्व्यं गतं कस्तद्बिभर्ति नूतनो वित्तं मे अस्य रोदसी ॥
१,१०५.०५ अमी ये देवा स्थन त्रिष्वा रोचने दिवः ।
१,१०५.०५ कद्व ऋतं कदनृतं क्व प्रत्ना व आहुतिर्वित्तं मे अस्य रोदसी ॥
१,१०५.०६ कद्व ऋतस्य धर्णसि कद्वरुणस्य चक्षणम् ।
१,१०५.०६ कदर्यम्णो महस्पथाति क्रामेम दूढ्यो वित्तं मे अस्य रोदसी ॥
१,१०५.०७ अहं सो अस्मि यः पुरा सुते वदामि कानि चित् ।
१,१०५.०७ तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी ॥
१,१०५.०८ सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
१,१०५.०८ मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥
१,१०५.०९ अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता ।
१,१०५.०९ त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी ॥
१,१०५.१० अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः ।
१,१०५.१० देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे अस्य रोदसी ॥
१,१०५.११ सुपर्णा एत आसते मध्य आरोधने दिवः ।
१,१०५.११ ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वित्तं मे अस्य रोदसी ॥
१,१०५.१२ नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम् ।
१,१०५.१२ ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तं मे अस्य रोदसी ॥
१,१०५.१३ अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम् ।
१,१०५.१३ स नः सत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मे अस्य रोदसी ॥
१,१०५.१४ सत्तो होता मनुष्वदा देवां अच्छा विदुष्टरः ।
१,१०५.१४ अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वित्तं मे अस्य रोदसी ॥
१,१०५.१५ ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे ।
१,१०५.१५ व्यूर्णोति हृदा मतिं नव्यो जायतामृतं वित्तं मे अस्य रोदसी ॥
१,१०५.१६ असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः ।
१,१०५.१६ न स देवा अतिक्रमे तं मर्तासो न पश्यथ वित्तं मे अस्य रोदसी ॥
१,१०५.१७ त्रितः कूपेऽवहितो देवान्हवत ऊतये ।
१,१०५.१७ तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी ॥
१,१०५.१८ अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि ।
१,१०५.१८ उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी ॥
१,१०५.१९ एनाङ्गूषेण वयमिन्द्रवन्तोऽभि ष्याम वृजने सर्ववीराः ।
१,१०५.१९ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,१०६.०१ इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिं हवामहे ।
१,१०६.०१ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
१,१०६.०२ त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः ।
१,१०६.०२ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
१,१०६.०३ अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा ।
१,१०६.०३ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
१,१०६.०४ नराशंसं वाजिनं वाजयन्निह क्षयद्वीरं पूषणं सुम्नैरीमहे ।
१,१०६.०४ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
१,१०६.०५ बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे ।
१,१०६.०५ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
१,१०६.०६ इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिरह्वदूतये ।
१,१०६.०६ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
१,१०६.०७ देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् ।
१,१०६.०७ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,१०७.०१ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृळयन्तः ।
१,१०७.०१ आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासत् ॥
१,१०७.०२ उप नो देवा अवसा गमन्त्वङ्गिरसां सामभि स्तूयमानाः ।
१,१०७.०२ इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥
१,१०७.०३ तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात् ।
१,१०७.०३ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,१०८.०१ य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे ।
१,१०८.०१ तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥
१,१०८.०२ यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम् ।
१,१०८.०२ तावां अयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम् ॥
१,१०८.०३ चक्राथे हि सध्र्यङ्नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः ।
१,१०८.०३ ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥
१,१०८.०४ समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा ।
१,१०८.०४ तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् ॥
१,१०८.०५ यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्यानि ।
१,१०८.०५ या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥
१,१०८.०६ यदब्रवं प्रथमं वां वृणानोऽयं सोमो असुरैर्नो विहव्यः ।
१,१०८.०६ तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.०७ यदिन्द्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा ।
१,१०८.०७ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.०८ यदिन्द्राग्नी यदुषु तुर्वशेषु यद्द्रुह्युष्वनुषु पूरुषु स्थः ।
१,१०८.०८ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.०९ यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः ।
१,१०८.०९ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.१० यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः ।
१,१०८.१० अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.११ यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु ।
१,१०८.११ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.१२ यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे ।
१,१०८.१२ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.१३ एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि ।
१,१०८.१३ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,१०९.०१ वि ह्यख्यं मनसा वस्य इच्छन्निन्द्राग्नी ज्ञास उत वा सजातान् ।
१,१०९.०१ नान्या युवत्प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम् ॥
१,१०९.०२ अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् ।
१,१०९.०२ अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् ॥
१,१०९.०३ मा च्छेद्म रश्मींरिति नाधमानाः पितॄणां शक्तीरनुयच्छमानाः ।
१,१०९.०३ इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे ॥
१,१०९.०४ युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति ।
१,१०९.०४ तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृङ्क्तमप्सु ॥
१,१०९.०५ युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये ।
१,१०९.०५ तावासद्या बर्हिषि यज्ञे अस्मिन्प्र चर्षणी मादयेथां सुतस्य ॥
१,१०९.०६ प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च ।
१,१०९.०६ प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या ॥
१,१०९.०७ आ भरतं शिक्षतं वज्रबाहू अस्मां इन्द्राग्नी अवतं शचीभिः ।
१,१०९.०७ इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् ॥
१,१०९.०८ पुरन्दरा शिक्षतं वज्रहस्तास्मां इन्द्राग्नी अवतं भरेषु ।
१,१०९.०८ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,११०.०१ ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते ।
१,११०.०१ अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः ॥
१,११०.०२ आभोगयं प्र यदिच्छन्त ऐतनापाकाः प्राञ्चो मम के चिदापयः ।
१,११०.०२ सौधन्वनासश्चरितस्य भूमनागच्छत सवितुर्दाशुषो गृहम् ॥
१,११०.०३ तत्सविता वोऽमृतत्वमासुवदगोह्यं यच्छ्रवयन्त ऐतन ।
१,११०.०३ त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम् ॥
१,११०.०४ विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः ।
१,११०.०४ सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः ॥
१,११०.०५ क्षेत्रमिव वि ममुस्तेजनेनं एकं पात्रमृभवो जेहमानम् ।
१,११०.०५ उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥
१,११०.०६ आ मनीषामन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना ।
१,११०.०६ तरणित्वा ये पितुरस्य सश्चिर ऋभवो वाजमरुहन्दिवो रजः ॥
१,११०.०७ ऋभुर्न इन्द्रः शवसा नवीयानृभुर्वाजेभिर्वसुभिर्वसुर्ददिः ।
१,११०.०७ युष्माकं देवा अवसाहनि प्रियेऽभि तिष्ठेम पृत्सुतीरसुन्वताम् ॥
१,११०.०८ निश्चर्मण ऋभवो गामपिंशत सं वत्सेनासृजता मातरं पुनः ।
१,११०.०८ सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ॥
१,११०.०९ वाजेभिर्नो वाजसातावविड्ढ्यृभुमां इन्द्र चित्रमा दर्षि राधः ।
१,११०.०९ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,१११.०१ तक्षन्रथं सुवृतं विद्मनापसस्तक्षन्हरी इन्द्रवाहा वृषण्वसू ।
१,१११.०१ तक्षन्पितृभ्यामृभवो युवद्वयस्तक्षन्वत्साय मातरं सचाभुवम् ॥
१,१११.०२ आ नो यज्ञाय तक्षत ऋभुमद्वयः क्रत्वे दक्षाय सुप्रजावतीमिषम् ।
१,१११.०२ यथा क्षयाम सर्ववीरया विशा तन्नः शर्धाय धासथा स्विन्द्रियम् ॥
१,१११.०३ आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः ।
१,१११.०३ सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् ॥
१,१११.०४ ऋभुक्षणमिन्द्रमा हुव ऊतय ऋभून्वाजान्मरुतः सोमपीतये ।
१,१११.०४ उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥
१,१११.०५ ऋभुर्भराय सं शिशातु सातिं समर्यजिद्वाजो अस्मां अविष्टु ।
१,१११.०५ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,११२.०१ ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये ।
१,११२.०१ याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०२ युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे ।
१,११२.०२ याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०३ युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना ।
१,११२.०३ याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०४ याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति ।
१,११२.०४ याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०५ याभी रेभं निवृतं सितमद्भ्य उद्वन्दनमैरयतं स्वर्दृशे ।
१,११२.०५ याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०६ याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः ।
१,११२.०६ याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०७ याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये ।
१,११२.०७ याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०८ याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः ।
१,११२.०८ याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०९ याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् ।
१,११२.०९ याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१० याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम् ।
१,११२.१० याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.११ याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् ।
१,११२.११ कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१२ याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे ।
१,११२.१२ याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१३ याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् ।
१,११२.१३ याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१४ याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् ।
१,११२.१४ याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१५ याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः ।
१,११२.१५ याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१६ याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः ।
१,११२.१६ याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१७ याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना ।
१,११२.१७ याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१८ याभिरङ्गिरो मनसा निरण्यथोऽग्रं गच्छथो विवरे गोअर्णसः ।
१,११२.१८ याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१९ याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतम् ।
१,११२.१९ याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.२० याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम् ।
१,११२.२० ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.२१ याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् ।
१,११२.२१ मधु प्रियं भरथो यत्सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.२२ याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः ।
१,११२.२२ याभी रथां अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.२३ याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् ।
१,११२.२३ याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.२४ अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् ।
१,११२.२४ अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥
१,११२.२५ द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः ।
१,११२.२५ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,११३.०१ इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
१,११३.०१ यथा प्रसूता सवितुः सवायं एवा रात्र्युषसे योनिमारैक् ॥
१,११३.०२ रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।
१,११३.०२ समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥
१,११३.०३ समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।
१,११३.०३ न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥
१,११३.०४ भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः ।
१,११३.०४ प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ॥
१,११३.०५ जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ त्वम् ।
१,११३.०५ दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा अजीगर्भुवनानि विश्वा ॥
१,११३.०६ क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै ।
१,११३.०६ विसदृशा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विश्वा ॥
१,११३.०७ एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः ।
१,११३.०७ विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छ ॥
१,११३.०८ परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् ।
१,११३.०८ व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती ॥
१,११३.०९ उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य ।
१,११३.०९ यन्मानुषान्यक्ष्यमाणां अजीगस्तद्देवेषु चकृषे भद्रमप्नः ॥
१,११३.१० कियात्या यत्समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान् ।
१,११३.१० अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति ॥
१,११३.११ ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः ।
१,११३.११ अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान् ॥
१,११३.१२ यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती ।
१,११३.१२ सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमा व्युच्छ ॥
१,११३.१३ शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी ।
१,११३.१३ अथो व्युच्छादुत्तरां अनु द्यूनजरामृता चरति स्वधाभिः ॥
१,११३.१४ व्यञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः ।
१,११३.१४ प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥
१,११३.१५ आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना ।
१,११३.१५ ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् ॥
१,११३.१६ उदीर्ध्वं जीवो असुर्न आगादप प्रागात्तम आ ज्योतिरेति ।
१,११३.१६ आरैक्पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥
१,११३.१७ स्यूमना वाच उदियर्ति वह्नि स्तवानो रेभ उषसो विभातीः ।
१,११३.१७ अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत् ॥
१,११३.१८ या गोमतीरुषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय ।
१,११३.१८ वायोरिव सूनृतानामुदर्के ता अश्वदा अश्नवत्सोमसुत्वा ॥
१,११३.१९ माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि ।
१,११३.१९ प्रशस्तिकृद्ब्रह्मणे नो व्युच्छा नो जने जनय विश्ववारे ॥
१,११३.२० यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् ।
१,११३.२० तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,११४.०१ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
१,११४.०१ यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥
१,११४.०२ मृळा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
१,११४.०२ यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥
१,११४.०३ अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः ।
१,११४.०३ सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ॥
१,११४.०४ त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे ।
१,११४.०४ आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥
१,११४.०५ दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे ।
१,११४.०५ हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यंसत् ॥
१,११४.०६ इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् ।
१,११४.०६ रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥
१,११४.०७ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
१,११४.०७ मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥
१,११४.०८ मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः ।
१,११४.०८ वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥
१,११४.०९ उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे ।
१,११४.०९ भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे ॥
१,११४.१० आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु ।
१,११४.१० मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥
१,११४.११ अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् ।
१,११४.११ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,११५.०१ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
१,११५.०१ आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥
१,११५.०२ सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् ।
१,११५.०२ यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥
१,११५.०३ भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
१,११५.०३ नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥
१,११५.०४ तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।
१,११५.०४ यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥
१,११५.०५ तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
१,११५.०५ अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥
१,११५.०६ अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ।
१,११५.०६ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

१,११६.०१ नासत्याभ्यां बर्हिरिव प्र वृञ्जे स्तोमां इयर्म्यभ्रियेव वातः ।
१,११६.०१ यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥
१,११६.०२ वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना ।
१,११६.०२ तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥
१,११६.०३ तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवां अवाहाः ।
१,११६.०३ तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ॥
१,११६.०४ तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतङ्गैः ।
१,११६.०४ समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥
१,११६.०५ अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे ।
१,११६.०५ यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम् ॥
१,११६.०६ यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति ।
१,११६.०६ तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः ॥
१,११६.०७ युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरन्धिम् ।
१,११६.०७ कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भां असिञ्चतं सुरायाः ॥
१,११६.०८ हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् ।
१,११६.०८ ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥
१,११६.०९ परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम् ।
१,११६.०९ क्षरन्नापो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥
१,११६.१० जुजुरुषो नासत्योत वव्रिं प्रामुञ्चतं द्रापिमिव च्यवानात् ।
१,११६.१० प्रातिरतं जहितस्यायुर्दस्रादित्पतिमकृणुतं कनीनाम् ॥
१,११६.११ तद्वां नरा शंस्यं राध्यं चाभिष्टिमन्नासत्या वरूथम् ।
१,११६.११ यद्विद्वांसा निधिमिवापगूळ्हमुद्दर्शतादूपथुर्वन्दनाय ॥
१,११६.१२ तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् ।
१,११६.१२ दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच ॥
१,११६.१३ अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरन्धिः ।
१,११६.१३ श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम् ॥
१,११६.१४ आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम् ।
१,११६.१४ उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचक्षे ॥
१,११६.१५ चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम् ।
१,११६.१५ सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम् ॥
१,११६.१६ शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार ।
१,११६.१६ तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन् ॥
१,११६.१७ आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयन्ती ।
१,११६.१७ विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया नासत्या सचेथे ॥
१,११६.१८ यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता ।
१,११६.१८ रेवदुवाह सचनो रथो वां वृषभश्च शिंशुमारश्च युक्ता ॥
१,११६.१९ रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्यं नासत्या वहन्ता ।
१,११६.१९ आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम् ॥
१,११६.२० परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः ।
१,११६.२० विभिन्दुना नासत्या रथेन वि पर्वतां अजरयू अयातम् ॥
१,११६.२१ एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा ।
१,११६.२१ निरहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणावरातीः ॥
१,११६.२२ शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः ।
१,११६.२२ शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम् ॥
१,११६.२३ अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः ।
१,११६.२३ पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥
१,११६.२४ दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः ।
१,११६.२४ विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण ॥
१,११६.२५ प्र वां दंसांस्यश्विनाववोचमस्य पतिः स्यां सुगवः सुवीरः ।
१,११६.२५ उत पश्यन्नश्नुवन्दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम् ॥

१,११७.०१ मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् ।
१,११७.०१ बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥
१,११७.०२ यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ।
१,११७.०२ येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम् ॥
१,११७.०३ ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन ।
१,११७.०३ मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥
१,११७.०४ अश्वं न गूळ्हमश्विना दुरेवैरृषिं नरा वृषणा रेभमप्सु ।
१,११७.०४ सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि ॥
१,११७.०५ सुषुप्वांसं न निरृतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् ।
१,११७.०५ शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥
१,११७.०६ तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् ।
१,११७.०६ शफादश्वस्य वाजिनो जनाय शतं कुम्भां असिञ्चतं मधूनाम् ॥
१,११७.०७ युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय ।
१,११७.०७ घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥
१,११७.०८ युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय ।
१,११७.०८ प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥
१,११७.०९ पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम् ।
१,११७.०९ सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम् ॥
१,११७.१० एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः ।
१,११७.१० यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥
१,११७.११ सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता ।
१,११७.११ अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥
१,११७.१२ कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा ।
१,११७.१२ हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन् ॥
१,११७.१३ युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः ।
१,११७.१३ युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥
१,११७.१४ युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना ।
१,११७.१४ युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुरृज्रेभिरश्वैः ॥
१,११७.१५ अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् ।
१,११७.१५ निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥
१,११७.१६ अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य ।
१,११७.१६ वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥
१,११७.१७ शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा ।
१,११७.१७ आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥
१,११७.१८ शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति ।
१,११७.१८ जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान् ॥
१,११७.१९ मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः ।
१,११७.१९ अथा युवामिदह्वयत्पुरन्धिरागच्छतं सीं वृषणाववोभिः ॥
१,११७.२० अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम् ।
१,११७.२० युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् ॥
१,११७.२१ यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
१,११७.२१ अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय ॥
१,११७.२२ आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम् ।
१,११७.२२ स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् ॥
१,११७.२३ सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे ।
१,११७.२३ अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम् ॥
१,११७.२४ हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् ।
१,११७.२४ त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू ॥
१,११७.२५ एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् ।
१,११७.२५ ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥

१,११८.०१ आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववां यात्वर्वाङ् ।
१,११८.०१ यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः ॥
१,११८.०२ त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् ।
१,११८.०२ पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥
१,११८.०३ प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
१,११८.०३ किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥
१,११८.०४ आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतङ्गाः ।
१,११८.०४ ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥
१,११८.०५ आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य ।
१,११८.०५ परि वामश्वा वपुषः पतङ्गा वयो वहन्त्वरुषा अभीके ॥
१,११८.०६ उद्वन्दनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः ।
१,११८.०६ निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम् ॥
१,११८.०७ युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम् ।
१,११८.०७ युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥
१,११८.०८ युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय ।
१,११८.०८ अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥
१,११८.०९ युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम् ।
१,११८.०९ जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥
१,११८.१० ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः ।
१,११८.१० आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥
१,११८.११ आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः ।
१,११८.११ हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥

१,११९.०१ आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे ।
१,११९.०१ सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः ॥
१,११९.०२ ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्समयन्त आ दिशः ।
१,११९.०२ स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत् ॥
१,११९.०३ सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे ।
१,११९.०३ युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम् ॥
१,११९.०४ युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहन्ता पितृभ्य आ ।
१,११९.०४ यासिष्टं वर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः ॥
१,११९.०५ युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम् ।
१,११९.०५ आ वां पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती ॥
१,११९.०६ युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये ।
१,११९.०६ युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा ॥
१,११९.०७ युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा समिन्वथः ।
१,११९.०७ क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत् ॥
१,११९.०८ अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम् ।
१,११९.०८ स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥
१,११९.०९ उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति ।
१,११९.०९ युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत् ॥
१,११९.१० युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः ।
१,११९.१० शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिन्द्रमिव चर्षणीसहम् ॥

१,१२०.०१ का राधद्धोत्राश्विना वां को वां जोष उभयोः ।
१,१२०.०१ कथा विधात्यप्रचेताः ॥
१,१२०.०२ विद्वांसाविद्दुरः पृच्छेदविद्वानित्थापरो अचेताः ।
१,१२०.०२ नू चिन्नु मर्ते अक्रौ ॥
१,१२०.०३ ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य ।
१,१२०.०३ प्रार्चद्दयमानो युवाकुः ॥
१,१२०.०४ वि पृच्छामि पाक्या न देवान्वषट्कृतस्याद्भुतस्य दस्रा ।
१,१२०.०४ पातं च सह्यसो युवं च रभ्यसो नः ॥
१,१२०.०५ प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् ।
१,१२०.०५ प्रैषयुर्न विद्वान् ॥
१,१२०.०६ श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम् ।
१,१२०.०६ आक्षी शुभस्पती दन् ॥
१,१२०.०७ युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतम् ।
१,१२०.०७ ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः ॥
१,१२०.०८ मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः ।
१,१२०.०८ स्तनाभुजो अशिश्वीः ॥
१,१२०.०९ दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै ।
१,१२०.०९ इषे च नो मिमीतं धेनुमत्यै ॥
१,१२०.१० अश्विनोरसनं रथमनश्वं वाजिनीवतोः ।
१,१२०.१० तेनाहं भूरि चाकन ॥
१,१२०.११ अयं समह मा तनूह्याते जनां अनु ।
१,१२०.११ सोमपेयं सुखो रथः ॥
१,१२०.१२ अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः ।
१,१२०.१२ उभा ता बस्रि नश्यतः ॥

१,१२१.०१ कदित्था नॄंः पात्रं देवयतां श्रवद्गिरो अङ्गिरसां तुरण्यन् ।
१,१२१.०१ प्र यदानड्विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥
१,१२१.०२ स्तम्भीद्ध द्यां स धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः ।
१,१२१.०२ अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः ॥
१,१२१.०३ नक्षद्धवमरुणीः पूर्व्यं राट्तुरो विशामङ्गिरसामनु द्यून् ।
१,१२१.०३ तक्षद्वज्रं नियुतं तस्तम्भद्द्यां चतुष्पदे नर्याय द्विपादे ॥
१,१२१.०४ अस्य मदे स्वर्यं दा ऋतायापीवृतमुस्रियाणामनीकम् ।
१,१२१.०४ यद्ध प्रसर्गे त्रिककुं निवर्तदप द्रुहो मानुषस्य दुरो वः ॥
१,१२१.०५ तुभ्यं पयो यत्पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू ।
१,१२१.०५ शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥
१,१२१.०६ अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो न सूरः ।
१,१२१.०६ इन्दुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ्जरणाभि धाम ॥
१,१२१.०७ स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः ।
१,१२१.०७ यद्ध प्रभासि कृत्व्यां अनु द्यूननर्विशे पश्विषे तुराय ॥
१,१२१.०८ अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सम् ।
१,१२१.०८ हरिं यत्ते मन्दिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यम् ॥
१,१२१.०९ त्वमायसं प्रति वर्तयो गोर्दिवो अश्मानमुपनीतमृभ्वा ।
१,१२१.०९ कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः ॥
१,१२१.१० पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य ।
१,१२१.१० शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः ॥
१,१२१.११ अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन् ।
१,१२१.११ त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥
१,१२१.१२ त्वमिन्द्र नर्यो यां अवो नॄन्तिष्ठा वातस्य सुयुजो वहिष्ठान् ।
१,१२१.१२ यं ते काव्य उशना मन्दिनं दाद्वृत्रहणं पार्यं ततक्ष वज्रम् ॥
१,१२१.१३ त्वं सूरो हरितो रामयो नॄन्भरच्चक्रमेतशो नायमिन्द्र ।
१,१२१.१३ प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून् ॥
१,१२१.१४ त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके ।
१,१२१.१४ प्र नो वाजान्रथ्यो अश्वबुध्यानिषे यन्धि श्रवसे सूनृतायै ॥
१,१२१.१५ मा सा ते अस्मत्सुमतिर्वि दसद्वाजप्रमहः समिषो वरन्त ।
१,१२१.१५ आ नो भज मघवन्गोष्वर्यो मंहिष्ठास्ते सधमादः स्याम ॥

१,१२२.०१ प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् ।
१,१२२.०१ दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥
१,१२२.०२ पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने ।
१,१२२.०२ स्तरीर्नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥
१,१२२.०३ ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् ।
१,१२२.०३ शिशीतमिन्द्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥
१,१२२.०४ उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै ।
१,१२२.०४ प्र वो नपातमपां कृणुध्वं प्र मातरा रास्पिनस्यायोः ॥
१,१२२.०५ आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे ।
१,१२२.०५ प्र वः पूष्णे दावन आं अच्छा वोचेय वसुतातिमग्नेः ॥
१,१२२.०६ श्रुतं मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् ।
१,१२२.०६ श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः ॥
१,१२२.०७ स्तुषे सा वां वरुण मित्र रातिर्गवां शता पृक्षयामेषु पज्रे ।
१,१२२.०७ श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥
१,१२२.०८ अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः ।
१,१२२.०८ जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ॥
१,१२२.०९ जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक् ।
१,१२२.०९ स्वयं स यक्ष्मं हृदये नि धत्त आप यदीं होत्राभिरृतावा ॥
१,१२२.१० स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः ।
१,१२२.१० विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः ॥
१,१२२.११ अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः ।
१,१२२.११ नभोजुवो यन्निरवस्य राधः प्रशस्तये महिना रथवते ॥
१,१२२.१२ एतं शर्धं धाम यस्य सूरेरित्यवोचन्दशतयस्य नंशे ।
१,१२२.१२ द्युम्नानि येषु वसुताती रारन्विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥
१,१२२.१३ मन्दामहे दशतयस्य धासेर्द्विर्यत्पञ्च बिभ्रतो यन्त्यन्ना ।
१,१२२.१३ किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुष ऋञ्जते नॄन् ॥
१,१२२.१४ हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो विश्वे वरिवस्यन्तु देवाः ।
१,१२२.१४ अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे ॥
१,१२२.१५ चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्य जिष्णोः ।
१,१२२.१५ रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥

१,१२३.०१ पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः ।
१,१२३.०१ कृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥
१,१२३.०२ पूर्वा विश्वस्माद्भुवनादबोधि जयन्ती वाजं बृहती सनुत्री ।
१,१२३.०२ उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ ॥
१,१२३.०३ यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते ।
१,१२३.०३ देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥
१,१२३.०४ गृहंगृहमहना यात्यच्छा दिवेदिवे अधि नामा दधाना ।
१,१२३.०४ सिषासन्ती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनाम् ॥
१,१२३.०५ भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व ।
१,१२३.०५ पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥
१,१२३.०६ उदीरतां सूनृता उत्पुरन्धीरुदग्नयः शुशुचानासो अस्थुः ।
१,१२३.०६ स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥
१,१२३.०७ अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते ।
१,१२३.०७ परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥
१,१२३.०८ सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम ।
१,१२३.०८ अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥
१,१२३.०९ जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची ।
१,१२३.०९ ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥
१,१२३.१० कन्येव तन्वा शाशदानां एषि देवि देवमियक्षमाणम् ।
१,१२३.१० संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥
१,१२३.११ सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम् ।
१,१२३.११ भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त ॥
१,१२३.१२ अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य ।
१,१२३.१२ परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः ॥
१,१२३.१३ ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि ।
१,१२३.१३ उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥

१,१२४.०१ उषा उच्छन्ती समिधाने अग्ना उद्यन्सूर्य उर्विया ज्योतिरश्रेत् ।
१,१२४.०१ देवो नो अत्र सविता न्वर्थं प्रासावीद्द्विपत्प्र चतुष्पदित्यै ॥
१,१२४.०२ अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि ।
१,१२४.०२ ईयुषीणामुपमा शश्वतीनामायतीनां प्रथमोषा व्यद्यौत् ॥
१,१२४.०३ एषा दिवो दुहिता प्रत्यदर्शि ज्योतिर्वसाना समना पुरस्तात् ।
१,१२४.०३ ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥
१,१२४.०४ उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि ।
१,१२४.०४ अद्मसन्न ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणाम् ॥
१,१२४.०५ पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यकृत प्र केतुम् ।
१,१२४.०५ व्यु प्रथते वितरं वरीय ओभा पृणन्ती पित्रोरुपस्था ॥
१,१२४.०६ एवेदेषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् ।
१,१२४.०६ अरेपसा तन्वा शाशदाना नार्भादीषते न महो विभाती ॥
१,१२४.०७ अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम् ।
१,१२४.०७ जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥
१,१२४.०८ स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव ।
१,१२४.०८ व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्यङ्क्ते समनगा इव व्राः ॥
१,१२४.०९ आसां पूर्वासामहसु स्वसॄणामपरा पूर्वामभ्येति पश्चात् ।
१,१२४.०९ ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छन्तु सुदिना उषासः ॥
१,१२४.१० प्र बोधयोषः पृणतो मघोन्यबुध्यमानाः पणयः ससन्तु ।
१,१२४.१० रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयन्ती ॥
१,१२४.११ अवेयमश्वैद्युवतिः पुरस्ताद्युङ्क्ते गवामरुणानामनीकम् ।
१,१२४.११ वि नूनमुच्छादसति प्र केतुर्गृहंगृहमुप तिष्ठाते अग्निः ॥
१,१२४.१२ उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।
१,१२४.१२ अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥
१,१२४.१३ अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः ।
१,१२४.१३ युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥

१,१२५.०१ प्राता रत्नं प्रातरित्वा दधाति तं चिकित्वान्प्रतिगृह्या नि धत्ते ।
१,१२५.०१ तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सुवीरः ॥
१,१२५.०२ सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति ।
१,१२५.०२ यस्त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥
१,१२५.०३ आयमद्य सुकृतं प्रातरिच्छन्निष्टेः पुत्रं वसुमता रथेन ।
१,१२५.०३ अंशोः सुतं पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥
१,१२५.०४ उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः ।
१,१२५.०४ पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥
१,१२५.०५ नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति ।
१,१२५.०५ तस्मा आपो घृतमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ॥
१,१२५.०६ दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः ।
१,१२५.०६ दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥
१,१२५.०७ मा पृणन्तो दुरितमेन आरन्मा जारिषुः सूरयः सुव्रतासः ।
१,१२५.०७ अन्यस्तेषां परिधिरस्तु कश्चिदपृणन्तमभि सं यन्तु शोकाः ॥

१,१२६.०१ अमन्दान्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य ।
१,१२६.०१ यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥
१,१२६.०२ शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्सद्य आदम् ।
१,१२६.०२ शतं कक्षीवां असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥
१,१२६.०३ उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः ।
१,१२६.०३ षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवां अभिपित्वे अह्नाम् ॥
१,१२६.०४ चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति ।
१,१२६.०४ मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥
१,१२६.०५ पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्तां अष्टावरिधायसो गाः ।
१,१२६.०५ सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥
१,१२६.०६ आगधिता परिगधिता या कशीकेव जङ्गहे ।
१,१२६.०६ ददाति मह्यं यादुरी याशूनां भोज्या शता ॥
१,१२६.०७ उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।
१,१२६.०७ सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ॥

१,१२७.०१ अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
१,१२७.०१ य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
१,१२७.०१ घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥
१,१२७.०२ यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः ।
१,१२७.०२ परिज्मानमिव द्यां होतारं चर्षणीनाम् ।
१,१२७.०२ शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥
१,१२७.०३ स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः ।
१,१२७.०३ वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् ।
१,१२७.०३ निःषहमाणो यमते नायते धन्वासहा नायते ॥
१,१२७.०४ दृळ्हा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे ।
१,१२७.०४ प्र यः पुरूणि गाहते तक्षद्वनेव शोचिषा ।
१,१२७.०४ स्थिरा चिदन्ना नि रिणात्योजसा नि स्थिराणि चिदोजसा ॥
१,१२७.०५ तमस्य पृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात् ।
१,१२७.०५ आदस्यायुर्ग्रभणवद्वीळु शर्म न सूनवे ।
१,१२७.०५ भक्तमभक्तमवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥
१,१२७.०६ स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः ।
१,१२७.०६ आदद्धव्यान्याददिर्यज्ञस्य केतुरर्हणा ।
१,१२७.०६ अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥
१,१२७.०७ द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः ।
१,१२७.०७ अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम् ।
१,१२७.०७ प्रियां अपिधींर्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥
१,१२७.०८ विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दम्पतिं भुजे सत्यगिर्वाहसं भुजे ।
१,१२७.०८ अतिथिं मानुषाणां पितुर्न यस्यासया ।
१,१२७.०८ अमी च विश्वे अमृतास आ वयो हव्या देवेष्वा वयः ॥
१,१२७.०९ त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये ।
१,१२७.०९ शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
१,१२७.०९ अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर ॥
१,१२७.१० प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये ।
१,१२७.१० प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे ।
१,१२७.१० अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणाम् ॥
१,१२७.११ स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना ।
१,१२७.११ महि शविष्ठ नस्कृधि संचक्षे भुजे अस्यै ।
१,१२७.११ महि स्तोतृभ्यो मघवन्सुवीर्यं मथीरुग्रो न शवसा ॥

१,१२८.०१ अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम् ।
१,१२८.०१ विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते ।
१,१२८.०१ अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे ॥
१,१२८.०२ तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता ।
१,१२८.०२ स न ऊर्जामुपाभृत्यया कृपा न जूर्यति ।
१,१२८.०२ यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥
१,१२८.०३ एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत् ।
१,१२८.०३ शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः ।
१,१२८.०३ सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥
१,१२८.०४ स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति ।
१,१२८.०४ क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे ।
१,१२८.०४ यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥
१,१२८.०५ क्रत्वा यदस्य तविषीषु पृञ्चतेऽग्नेरवेण मरुतां न भोज्येषिराय न भोज्या ।
१,१२८.०५ स हि ष्मा दानमिन्वति वसूनां च मज्मना ।
१,१२८.०५ स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥
१,१२८.०६ विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत् ।
१,१२८.०६ विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे ।
१,१२८.०६ विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति ॥
१,१२८.०७ स मानुषे वृजने शन्तमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः ।
१,१२८.०७ स हव्या मानुषाणामिळा कृतानि पत्यते ।
१,१२८.०७ स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः ॥
१,१२८.०८ अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे ।
१,१२८.०८ विश्वायुं विश्ववेदसं होतारं यजतं कविम् ।
१,१२८.०८ देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः ॥

१,१२९.०१ यं त्वं रथमिन्द्र मेधसातयेऽपाका सन्तमिषिर प्रणयसि प्रानवद्य नयसि ।
१,१२९.०१ सद्यश्चित्तमभिष्टये करो वशश्च वाजिनम् ।
१,१२९.०१ सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम् ॥
१,१२९.०२ स श्रुधि यः स्मा पृतनासु कासु चिद्दक्षाय्य इन्द्र भरहूतये नृभिरसि प्रतूर्तये नृभिः ।
१,१२९.०२ यः शूरैः स्वः सनिता यो विप्रैर्वाजं तरुता ।
१,१२९.०२ तमीशानास इरधन्त वाजिनं पृक्षमत्यं न वाजिनम् ॥
१,१२९.०३ दस्मो हि ष्मा वृषणं पिन्वसि त्वचं कं चिद्यावीरररुं शूर मर्त्यं परिवृणक्षि मर्त्यम् ।
१,१२९.०३ इन्द्रोत तुभ्यं तद्दिवे तद्रुद्राय स्वयशसे ।
१,१२९.०३ मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥
१,१२९.०४ अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं प्रासहं युजं वाजेषु प्रासहं युजम् ।
१,१२९.०४ अस्माकं ब्रह्मोतयेऽवा पृत्सुषु कासु चित् ।
१,१२९.०४ नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥
१,१२९.०५ नि षू नमातिमतिं कयस्य चित्तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः ।
१,१२९.०५ नेषि णो यथा पुरानेनाः शूर मन्यसे ।
१,१२९.०५ विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अच्छ ॥
१,१२९.०६ प्र तद्वोचेयं भव्यायेन्दवे हव्यो न य इषवान्मन्म रेजति रक्षोहा मन्म रेजति ।
१,१२९.०६ स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम् ।
१,१२९.०६ अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत् ॥
१,१२९.०७ वनेम तद्धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम् ।
१,१२९.०७ दुर्मन्मानं सुमन्तुभिरेमिषा पृचीमहि ।
१,१२९.०७ आ सत्याभिरिन्द्रं द्युम्नहूतिभिर्यजत्रं द्युम्नहूतिभिः ॥
१,१२९.०८ प्रप्रा वो अस्मे स्वयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन्दुर्मतीनाम् ।
१,१२९.०८ स्वयं सा रिषयध्यै या न उपेषे अत्रैः ।
१,१२९.०८ हतेमसन्न वक्षति क्षिप्ता जूर्णिर्न वक्षति ॥
१,१२९.०९ त्वं न इन्द्र राया परीणसा याहि पथां अनेहसा पुरो याह्यरक्षसा ।
१,१२९.०९ सचस्व नः पराक आ सचस्वास्तमीक आ ।
१,१२९.०९ पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः ॥
१,१२९.१० त्वं न इन्द्र राया तरूषसोग्रं चित्त्वा महिमा सक्षदवसे महे मित्रं नावसे ।
१,१२९.१० ओजिष्ठ त्रातरविता रथं कं चिदमर्त्य ।
१,१२९.१० अन्यमस्मद्रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः ॥
१,१२९.११ पाहि न इन्द्र सुष्टुत स्रिधोऽवयाता सदमिद्दुर्मतीनां देवः सन्दुर्मतीनाम् ।
१,१२९.११ हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः ।
१,१२९.११ अधा हि त्वा जनिता जीजनद्वसो रक्षोहणं त्वा जीजनद्वसो ॥

१,१३०.०१ एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्तं राजेव सत्पतिः ।
१,१३०.०१ हवामहे त्वा वयं प्रयस्वन्तः सुते सचा ।
१,१३०.०१ पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥
१,१३०.०२ पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं न वंसगस्तातृषाणो न वंसगः ।
१,१३०.०२ मदाय हर्यताय ते तुविष्टमाय धायसे ।
१,१३०.०२ आ त्वा यच्छन्तु हरितो न सूर्यमहा विश्वेव सूर्यम् ॥
१,१३०.०३ अविन्दद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि ।
१,१३०.०३ व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः ।
१,१३०.०३ अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः ॥
१,१३०.०४ दादृहाणो वज्रमिन्द्रो गभस्त्योः क्षद्मेव तिग्ममसनाय सं श्यदहिहत्याय सं श्यत् ।
१,१३०.०४ संविव्यान ओजसा शवोभिरिन्द्र मज्मना ।
१,१३०.०४ तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ॥
१,१३०.०५ त्वं वृथा नद्य इन्द्र सर्तवेऽच्छा समुद्रमसृजो रथां इव वाजयतो रथां इव ।
१,१३०.०५ इत ऊतीरयुञ्जत समानमर्थमक्षितम् ।
१,१३०.०५ धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥
१,१३०.०६ इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः ।
१,१३०.०६ शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् ।
१,१३०.०६ अत्यमिव शवसे सातये धना विश्वा धनानि सातये ॥
१,१३०.०७ भिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो ।
१,१३०.०७ अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत् ।
१,१३०.०७ महो धनानि दयमान ओजसा विश्वा धनान्योजसा ॥
१,१३०.०८ इन्द्रः समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु ।
१,१३०.०८ मनवे शासदव्रतान्त्वचं कृष्णामरन्धयत् ।
१,१३०.०८ दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥
१,१३०.०९ सूरश्चक्रं प्र वृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीशान आ मुषायति ।
१,१३०.०९ उशना यत्परावतोऽजगन्नूतये कवे ।
१,१३०.०९ सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेव तुर्वणिः ॥
१,१३०.१० स नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः ।
१,१३०.१० दिवोदासेभिरिन्द्र स्तवानो वावृधीथा अहोभिरिव द्यौः ॥

१,१३१.०१ इन्द्राय हि द्यौरसुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर्द्युम्नसाता वरीमभिः ।
१,१३१.०१ इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः ।
१,१३१.०१ इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥
१,१३१.०२ विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक् ।
१,१३१.०२ तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।
१,१३१.०२ इन्द्रं न यज्ञैश्चितयन्त आयव स्तोमेभिरिन्द्रमायवः ॥
१,१३१.०३ वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
१,१३१.०३ यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि ।
१,१३१.०३ आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥
१,१३१.०४ विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः ।
१,१३१.०४ शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते ।
१,१३१.०४ महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥
१,१३१.०५ आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ ।
१,१३१.०५ चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे ।
१,१३१.०५ ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥
१,१३१.०६ उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।
१,१३१.०६ यदिन्द्र हन्तवे मृधो वृषा वज्रिञ्चिकेतसि ।
१,१३१.०६ आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥
१,१३१.०७ त्वं तमिन्द्र वावृधानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् ।
१,१३१.०७ जहि यो नो अघायति शृणुष्व सुश्रवस्तमः ।
१,१३१.०७ रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ॥

१,१३२.०१ त्वया वयं मघवन्पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः ।
१,१३२.०१ नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते ।
१,१३२.०१ अस्मिन्यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥
१,१३२.०२ स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि ।
१,१३२.०२ अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः ।
१,१३२.०२ अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः ॥
१,१३२.०३ तत्तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन्यज्ञे वारमकृण्वत क्षयमृतस्य वारसि क्षयम् ।
१,१३२.०३ वि तद्वोचेरध द्वितान्तः पश्यन्ति रश्मिभिः ।
१,१३२.०३ स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥
१,१३२.०४ नू इत्था ते पूर्वथा च प्रवाच्यं यदङ्गिरोभ्योऽवृणोरप व्रजमिन्द्र शिक्षन्नप व्रजम् ।
१,१३२.०४ ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च ।
१,१३२.०४ सुन्वद्भ्यो रन्धया कं चिदव्रतं हृणायन्तं चिदव्रतम् ॥
१,१३२.०५ सं यज्जनान्क्रतुभिः शूर ईक्षयद्धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः ।
१,१३२.०५ तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा ।
१,१३२.०५ इन्द्र ओक्यं दिधिषन्त धीतयो देवां अच्छा न धीतयः ॥
१,१३२.०६ युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम् ।
१,१३२.०६ दूरे चत्ताय च्छन्त्सद्गहनं यदिनक्षत् ।
१,१३२.०६ अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥

१,१३३.०१ उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिन्द्राः ।
१,१३३.०१ अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन् ॥
१,१३३.०२ अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम् ।
१,१३३.०२ छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥
१,१३३.०३ अवासां मघवञ्जहि शर्धो यातुमतीनाम् ।
१,१३३.०३ वैलस्थानके अर्मके महावैलस्थे अर्मके ॥
१,१३३.०४ यासां तिस्रः पञ्चाशतोऽभिव्लङ्गैरपावपः ।
१,१३३.०४ तत्सु ते मनायति तकत्सु ते मनायति ॥
१,१३३.०५ पिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र सं मृण ।
१,१३३.०५ सर्वं रक्षो नि बर्हय ॥
१,१३३.०६ अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषां अद्रिवो घृणान्न भीषां अद्रिवः ।
१,१३३.०६ शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे ।
१,१३३.०६ अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥
१,१३३.०७ वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।
१,१३३.०७ सुन्वान इत्सिषासति सहस्रा वाज्यवृतः ।
१,१३३.०७ सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥

१,१३४.०१ आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये ।
१,१३४.०१ ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती ।
१,१३४.०१ नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥
१,१३४.०२ मन्दन्तु त्वा मन्दिनो वायविन्दवोऽस्मत्क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः ।
१,१३४.०२ यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतयः ।
१,१३४.०२ सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥
१,१३४.०३ वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ।
१,१३४.०३ प्र बोधया पुरन्धिं जार आ ससतीमिव ।
१,१३४.०३ प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥
१,१३४.०४ तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु ।
१,१३४.०४ तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
१,१३४.०४ अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥
१,१३४.०५ तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि ।
१,१३४.०५ त्वां त्सारी दसमानो भगमीट्टे तक्ववीये ।
१,१३४.०५ त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥
१,१३४.०६ त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि ।
१,१३४.०६ उतो विहुत्मतीनां विशां ववर्जुषीणाम् ।
१,१३४.०६ विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥

१,१३५.०१ स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते ।
१,१३५.०१ तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे ।
१,१३५.०१ प्र ते सुतासो मधुमन्तो अस्थिरन्मदाय क्रत्वे अस्थिरन् ॥
१,१३५.०२ तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति ।
१,१३५.०२ तवायं भाग आयुषु सोमो देवेषु हूयते ।
१,१३५.०२ वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ॥
१,१३५.०३ आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये ।
१,१३५.०३ तवायं भाग ऋत्वियः सरश्मिः सूर्ये सचा ।
१,१३५.०३ अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ॥
१,१३५.०४ आ वां रथो नियुत्वान्वक्षदवसेऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये ।
१,१३५.०४ पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम् ।
१,१३५.०४ वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम् ॥
१,१३५.०५ आ वां धियो ववृत्युरध्वरां उपेममिन्दुं मर्मृजन्त वाजिनमाशुमत्यं न वाजिनम् ।
१,१३५.०५ तेषां पिबतमस्मयू आ नो गन्तमिहोत्या ।
१,१३५.०५ इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम् ॥
१,१३५.०६ इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ।
१,१३५.०६ एते वामभ्यसृक्षत तिरः पवित्रमाशवः ।
१,१३५.०६ युवायवोऽति रोमाण्यव्यया सोमासो अत्यव्यया ॥
१,१३५.०७ अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहमिन्द्रश्च गच्छतम् ।
१,१३५.०७ वि सूनृता ददृशे रीयते घृतमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम् ॥
१,१३५.०८ अत्राह तद्वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवोऽस्मे ते सन्तु जायवः ।
१,१३५.०८ साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥
१,१३५.०९ इमे ये ते सु वायो बाह्वोजसोऽन्तर्नदी ते पतयन्त्युक्षणो महि व्राधन्त उक्षणः ।
१,१३५.०९ धन्वञ्चिद्ये अनाशवो जीराश्चिदगिरौकसः ।
१,१३५.०९ सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः ॥

१,१३६.०१ प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम् ।
१,१३६.०१ ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता ।
१,१३६.०१ अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥
१,१३६.०२ अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः ।
१,१३६.०२ द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च ।
१,१३६.०२ अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥
१,१३६.०३ ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे ।
१,१३६.०३ ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती ।
१,१३६.०३ मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः ॥
१,१३६.०४ अयं मित्राय वरुणाय शन्तमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः ।
१,१३६.०४ तं देवासो जुषेरत विश्वे अद्य सजोषसः ।
१,१३६.०४ तथा राजाना करथो यदीमह ऋतावाना यदीमहे ॥
१,१३६.०५ यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः ।
१,१३६.०५ तमर्यमाभि रक्षत्यृजूयन्तमनु व्रतम् ।
१,१३६.०५ उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम् ॥
१,१३६.०६ नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे ।
१,१३६.०६ इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम् ।
१,१३६.०६ ज्योग्जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥
१,१३६.०७ ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः ।
१,१३६.०७ अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च ॥

१,१३७.०१ सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे ।
१,१३७.०१ आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः ।
१,१३७.०१ इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥
१,१३७.०२ इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः ।
१,१३७.०२ उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः ।
१,१३७.०२ सुतो मित्राय वरुणाय पीतये चारुरृताय पीतये ॥
१,१३७.०३ तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः ।
१,१३७.०३ अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये ।
१,१३७.०३ अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥

१,१३८.०१ प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते ।
१,१३८.०१ अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम् ।
१,१३८.०१ विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥
१,१३८.०२ प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः ।
१,१३८.०२ हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः ।
१,१३८.०२ अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि ॥
१,१३८.०३ यस्य ते पूषन्सख्ये विपन्यवः क्रत्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे ।
१,१३८.०३ तामनु त्वा नवीयसीं नियुतं राय ईमहे ।
१,१३८.०३ अहेळमान उरुशंस सरी भव वाजेवाजे सरी भव ॥
१,१३८.०४ अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवां अजाश्व श्रवस्यतामजाश्व ।
१,१३८.०४ ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः ।
१,१३८.०४ नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे ॥

१,१३९.०१ अस्तु श्रौषट्पुरो अग्नीं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे ।
१,१३९.०१ यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी ।
१,१३९.०१ अध प्र सू न उप यन्तु धीतयो देवां अच्छा न धीतयः ॥
१,१३९.०२ यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना ।
१,१३९.०२ युवोरित्थाधि सद्मस्वपश्याम हिरण्ययम् ।
१,१३९.०२ धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः ॥
१,१३९.०३ युवां स्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव श्लोकमायवो युवां हव्याभ्यायवः ।
१,१३९.०३ युवोर्विश्वा अधि श्रियः पृक्षश्च विश्ववेदसा ।
१,१३९.०३ प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥
१,१३९.०४ अचेति दस्रा व्यु नाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु ।
१,१३९.०४ अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये ।
१,१३९.०४ पथेव यन्तावनुशासता रजोऽञ्जसा शासता रजः ॥
१,१३९.०५ शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम् ।
१,१३९.०५ मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन ॥
१,१३९.०६ वृषन्निन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः ।
१,१३९.०६ ते त्वा मन्दन्तु दावने महे चित्राय राधसे ।
१,१३९.०६ गीर्भिर्गिर्वाह स्तवमान आ गहि सुमृळीको न आ गहि ॥
१,१३९.०७ ओ षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः ।
१,१३९.०७ यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन ।
१,१३९.०७ वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥
१,१३९.०८ मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः ।
१,१३९.०८ यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् ।
१,१३९.०८ अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥
१,१३९.०९ दध्यङ्ह मे जनुषं पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः ।
१,१३९.०९ तेषां देवेष्वायतिरस्माकं तेषु नाभयः ।
१,१३९.०९ तेषां पदेन मह्या नमे गिरेन्द्राग्नी आ नमे गिरा ॥
१,१३९.१० होता यक्षद्वनिनो वन्त वार्यं बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः ।
१,१३९.१० जगृभ्मा दूरआदिशं श्लोकमद्रेरध त्मना ।
१,१३९.१० अधारयदररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥
१,१३९.११ ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ ।
१,१३९.११ अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम् ॥

१,१४०.०१ वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये ।
१,१४०.०१ वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥
१,१४०.०२ अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः ।
१,१४०.०२ अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः ॥
१,१४०.०३ कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् ।
१,१४०.०३ प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥
१,१४०.०४ मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः ।
१,१४०.०४ असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥
१,१४०.०५ आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः ।
१,१४०.०५ यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्स्तनयन्नेति नानदत् ॥
१,१४०.०६ भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत् ।
१,१४०.०६ ओजायमानस्तन्वश्च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥
१,१४०.०७ स संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य आ शये ।
१,१४०.०७ पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा ॥
१,१४०.०८ तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः ।
१,१४०.०८ तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीवमस्तृतम् ॥
१,१४०.०९ अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः ।
१,१४०.०९ वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह ॥
१,१४०.१० अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः ।
१,१४०.१० अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥
१,१४०.११ इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते ।
१,१४०.११ यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम् ॥
१,१४०.१२ रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने ।
१,१४०.१२ अस्माकं वीरां उत नो मघोनो जनांश्च या पारयाच्छर्म या च ॥
१,१४०.१३ अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः ।
१,१४०.१३ गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ॥

१,१४१.०१ बळ् इत्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।
१,१४१.०१ यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः ॥
१,१४१.०२ पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु ।
१,१४१.०२ तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥
१,१४१.०३ निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
१,१४१.०३ यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥
१,१४१.०४ प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति ।
१,१४१.०४ उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः ॥
१,१४१.०५ आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे ।
१,१४१.०५ अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते ॥
१,१४१.०६ आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋञ्जते ।
१,१४१.०६ देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥
१,१४१.०७ वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः ।
१,१४१.०७ तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥
१,१४१.०८ रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते ।
१,१४१.०८ आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः ॥
१,१४१.०९ त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः ।
१,१४१.०९ यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥
१,१४१.१० त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि ।
१,१४१.१० तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि ॥
१,१४१.११ अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम् ।
१,१४१.११ रश्मींरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः ॥
१,१४१.१२ उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः ।
१,१४१.१२ स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥
१,१४१.१३ अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः ।
१,१४१.१३ अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः ॥

१,१४२.०१ समिद्धो अग्न आ वह देवां अद्य यतस्रुचे ।
१,१४२.०१ तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥
१,१४२.०२ घृतवन्तमुप मासि मधुमन्तं तनूनपात् ।
१,१४२.०२ यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥
१,१४२.०३ शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति ।
१,१४२.०३ नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥
१,१४२.०४ ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् ।
१,१४२.०४ इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते ॥
१,१४२.०५ स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे ।
१,१४२.०५ वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ॥
१,१४२.०६ वि श्रयन्तामृतावृधः प्रयै देवेभ्यो महीः ।
१,१४२.०६ पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः ॥
१,१४२.०७ आ भन्दमाने उपाके नक्तोषासा सुपेशसा ।
१,१४२.०७ यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत् ॥
१,१४२.०८ मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी ।
१,१४२.०८ यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशम् ॥
१,१४२.०९ शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती ।
१,१४२.०९ इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥
१,१४२.१० तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना ।
१,१४२.१० त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥
१,१४२.११ अवसृजन्नुप त्मना देवान्यक्षि वनस्पते ।
१,१४२.११ अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥
१,१४२.१२ पूषण्वते मरुत्वते विश्वदेवाय वायवे ।
१,१४२.१२ स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ॥
१,१४२.१३ स्वाहाकृतान्या गह्युप हव्यानि वीतये ।
१,१४२.१३ इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥

१,१४३.०१ प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे ।
१,१४३.०१ अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः ॥
१,१४३.०२ स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने ।
१,१४३.०२ अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥
१,१४३.०३ अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः ।
१,१४३.०३ भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥
१,१४३.०४ यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना ।
१,१४३.०४ अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥
१,१४३.०५ न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ।
१,१४३.०५ अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्स वना न्यृञ्जते ॥
१,१४३.०६ कुविन्नो अग्निरुचथस्य वीरसद्वसुष्कुविद्वसुभिः काममावरत् ।
१,१४३.०६ चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे ॥
१,१४३.०७ घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते ।
१,१४३.०७ इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥
१,१४३.०८ अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः ।
१,१४३.०८ अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः ॥

१,१४४.०१ एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् ।
१,१४४.०१ अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥
१,१४४.०२ अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः ।
१,१४४.०२ अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते ॥
१,१४४.०३ युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः ।
१,१४४.०३ आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन्समयंस्त सारथिः ॥
१,१४४.०४ यमीं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा ।
१,१४४.०४ दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ॥
१,१४४.०५ तमीं हिन्वन्ति धीतयो दश व्रिशो देवं मर्तास ऊतये हवामहे ।
१,१४४.०५ धनोरधि प्रवत आ स ऋण्वत्यभिव्रजद्भिर्वयुना नवाधित ॥
१,१४४.०६ त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना ।
१,१४४.०६ एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥
१,१४४.०७ अग्ने जुषस्व प्रति हर्य तद्वचो मन्द्र स्वधाव ऋतजात सुक्रतो ।
१,१४४.०७ यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः संदृष्टौ पितुमां इव क्षयः ॥

१,१४५.०१ तं पृच्छता स जगामा स वेद स चिकित्वां ईयते सा न्वीयते ।
१,१४५.०१ तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥
१,१४५.०२ तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् ।
१,१४५.०२ न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥
१,१४५.०३ तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।
१,१४५.०३ पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥
१,१४५.०४ उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।
१,१४५.०४ अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥
१,१४५.०५ स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।
१,१४५.०५ व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वां ऋतचिद्धि सत्यः ॥

१,१४६.०१ त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे ।
१,१४६.०१ निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥
१,१४६.०२ उक्षा महां अभि ववक्ष एने अजरस्तस्थावितऊतिरृष्वः ।
१,१४६.०२ उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥
१,१४६.०३ समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके ।
१,१४६.०३ अनपवृज्यां अध्वनो मिमाने विश्वान्केतां अधि महो दधाने ॥
१,१४६.०४ धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् ।
१,१४६.०४ सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥
१,१४६.०५ दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे ।
१,१४६.०५ पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥

१,१४७.०१ कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
१,१४७.०१ उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः ॥
१,१४७.०२ बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।
१,१४७.०२ पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने ॥
१,१४७.०३ ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
१,१४७.०३ ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥
१,१४७.०४ यो नो अग्ने अररिवां अघायुररातीवा मर्चयति द्वयेन ।
१,१४७.०४ मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥
१,१४७.०५ उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन ।
१,१४७.०५ अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥

१,१४८.०१ मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् ।
१,१४८.०१ नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम् ॥
१,१४८.०२ ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन् ।
१,१४८.०२ जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥
१,१४८.०३ नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः ।
१,१४८.०३ प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥
१,१४८.०४ पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा ।
१,१४८.०४ आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून् ॥
१,१४८.०५ न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
१,१४८.०५ अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥

१,१४९.०१ महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ ।
१,१४९.०१ उप ध्रजन्तमद्रयो विधन्नित् ॥
१,१४९.०२ स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः ।
१,१४९.०२ प्र यः सस्राणः शिश्रीत योनौ ॥
१,१४९.०३ आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा ।
१,१४९.०३ सूरो न रुरुक्वाञ्छतात्मा ॥
१,१४९.०४ अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् ।
१,१४९.०४ होता यजिष्ठो अपां सधस्थे ॥
१,१४९.०५ अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
१,१४९.०५ मर्तो यो अस्मै सुतुको ददाश ॥

१,१५०.०१ पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा ।
१,१५०.०१ तोदस्येव शरण आ महस्य ॥
१,१५०.०२ व्यनिनस्य धनिनः प्रहोषे चिदररुषः ।
१,१५०.०२ कदा चन प्रजिगतो अदेवयोः ॥
१,१५०.०३ स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि ।
१,१५०.०३ प्रप्रेत्ते अग्ने वनुषः स्याम ॥

१,१५१.०१ मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् ।
१,१५१.०१ अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषामवः ॥
१,१५१.०२ यद्ध त्यद्वां पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः ।
१,१५१.०२ अध क्रतुं विदतं गातुमर्चत उत श्रुतं वृषणा पस्त्यावतः ॥
१,१५१.०३ आ वां भूषन्क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे ।
१,१५१.०३ यदीमृताय भरथो यदर्वते प्र होत्रया शिम्या वीथो अध्वरम् ॥
१,१५१.०४ प्र सा क्षितिरसुर या महि प्रिय ऋतावानावृतमा घोषथो बृहत् ।
१,१५१.०४ युवं दिवो बृहतो दक्षमाभुवं गां न धुर्युप युञ्जाथे अपः ॥
१,१५१.०५ मही अत्र महिना वारमृण्वथोऽरेणवस्तुज आ सद्मन्धेनवः ।
१,१५१.०५ स्वरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव ॥
१,१५१.०६ आ वामृताय केशिनीरनूषत मित्र यत्र वरुण गातुमर्चथः ।
१,१५१.०६ अव त्मना सृजतं पिन्वतं धियो युवं विप्रस्य मन्मनामिरज्यथः ॥
१,१५१.०७ यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः ।
१,१५१.०७ उपाह तं गच्छथो वीथो अध्वरमच्छा गिरः सुमतिं गन्तमस्मयू ॥
१,१५१.०८ युवां यज्ञैः प्रथमा गोभिरञ्जत ऋतावाना मनसो न प्रयुक्तिषु ।
१,१५१.०८ भरन्ति वां मन्मना संयता गिरोऽदृप्यता मनसा रेवदाशाथे ॥
१,१५१.०९ रेवद्वयो दधाथे रेवदाशाथे नरा मायाभिरितऊति माहिनम् ।
१,१५१.०९ न वां द्यावोऽहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघम् ॥

१,१५२.०१ युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गाः ।
१,१५२.०१ अवातिरतमनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥
१,१५२.०२ एतच्चन त्वो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त ऋघावान् ।
१,१५२.०२ त्रिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह प्रथमा अजूर्यन् ॥
१,१५२.०३ अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।
१,१५२.०३ गर्भो भारं भरत्या चिदस्य ऋतं पिपर्त्यनृतं नि तारीत् ॥
१,१५२.०४ प्रयन्तमित्परि जारं कनीनां पश्यामसि नोपनिपद्यमानम् ।
१,१५२.०४ अनवपृग्णा वितता वसानं प्रियं मित्रस्य वरुणस्य धाम ॥
१,१५२.०५ अनश्वो जातो अनभीशुरर्वा कनिक्रदत्पतयदूर्ध्वसानुः ।
१,१५२.०५ अचित्तं ब्रह्म जुजुषुर्युवानः प्र मित्रे धाम वरुणे गृणन्तः ॥
१,१५२.०६ आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन्सस्मिन्नूधन् ।
१,१५२.०६ पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत् ॥
१,१५२.०७ आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा ववृत्याम् ।
१,१५२.०७ अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर्दिव्या सुपारा ॥

१,१५३.०१ यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः ।
१,१५३.०१ घृतैर्घृतस्नू अध यद्वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति ॥
१,१५३.०२ प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः ।
१,१५३.०२ अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् ॥
१,१५३.०३ पीपाय धेनुरदितिरृताय जनाय मित्रावरुणा हविर्दे ।
१,१५३.०३ हिनोति यद्वां विदथे सपर्यन्स रातहव्यो मानुषो न होता ॥
१,१५३.०४ उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः ।
१,१५३.०४ उतो नो अस्य पूर्व्यः पतिर्दन्वीतं पातं पयस उस्रियायाः ॥

१,१५४.०१ विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।
१,१५४.०१ यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥
१,१५४.०२ प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
१,१५४.०२ यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥
१,१५४.०३ प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे ।
१,१५४.०३ य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥
१,१५४.०४ यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति ।
१,१५४.०४ य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥
१,१५४.०५ तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति ।
१,१५४.०५ उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ॥
१,१५४.०६ ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः ।
१,१५४.०६ अत्राह तदुरुगायस्य वृष्णः परमं पदमव भाति भूरि ॥

१,१५५.०१ प्र वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत ।
१,१५५.०१ या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ॥
१,१५५.०२ त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति ।
१,१५५.०२ या मर्त्याय प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथः ॥
१,१५५.०३ ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे ।
१,१५५.०३ दधाति पुत्रोऽवरं परं पितुर्नाम तृतीयमधि रोचने दिवः ॥
१,१५५.०४ तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुषः ।
१,१५५.०४ यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥
१,१५५.०५ द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति ।
१,१५५.०५ तृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ॥
१,१५५.०६ चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतींरवीविपत् ।
१,१५५.०६ बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवम् ॥

१,१५६.०१ भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः ।
१,१५६.०१ अधा ते विष्णो विदुषा चिदर्ध्य स्तोमो यज्ञश्च राध्यो हविष्मता ॥
१,१५६.०२ यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति ।
१,१५६.०२ यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत् ॥
१,१५६.०३ तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन ।
१,१५६.०३ आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ॥
१,१५६.०४ तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः ।
१,१५६.०४ दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवां अपोर्णुते ॥
१,१५६.०५ आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः ।
१,१५६.०५ वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् ॥

१,१५७.०१ अबोध्यग्निर्ज्म उदेति सूर्यो व्युषाश्चन्द्रा मह्यावो अर्चिषा ।
१,१५७.०१ आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥
१,१५७.०२ यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् ।
१,१५७.०२ अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥
१,१५७.०३ अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।
१,१५७.०३ त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥
१,१५७.०४ आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम् ।
१,१५७.०४ प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥
१,१५७.०५ युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः ।
१,१५७.०५ युवमग्निं च वृषणावपश्च वनस्पतींरश्विनावैरयेथाम् ॥
१,१५७.०६ युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या राथ्येभिः ।
१,१५७.०६ अथो ह क्षत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ॥

१,१५८.०१ वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणावभिष्टौ ।
१,१५८.०१ दस्रा ह यद्रेक्ण औचथ्यो वां प्र यत्सस्राथे अकवाभिरूती ॥
१,१५८.०२ को वां दाशत्सुमतये चिदस्यै वसू यद्धेथे नमसा पदे गोः ।
१,१५८.०२ जिगृतमस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ॥
१,१५८.०३ युक्तो ह यद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः ।
१,१५८.०३ उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ॥
१,१५८.०४ उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धाम् ।
१,१५८.०४ मा मामेधो दशतयश्चितो धाक्प्र यद्वां बद्धस्त्मनि खादति क्षाम् ॥
१,१५८.०५ न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधुः ।
१,१५८.०५ शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥
१,१५८.०६ दीर्घतमा मामतेयो जुजुर्वान्दशमे युगे ।
१,१५८.०६ अपामर्थं यतीनां ब्रह्मा भवति सारथिः ॥

१,१५९.०१ प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा ।
१,१५९.०१ देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥
१,१५९.०२ उत मन्ये पितुरद्रुहो मनो मातुर्महि स्वतवस्तद्धवीमभिः ।
१,१५९.०२ सुरेतसा पितरा भूम चक्रतुरुरु प्रजाया अमृतं वरीमभिः ॥
१,१५९.०३ ते सूनवः स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये ।
१,१५९.०३ स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ॥
१,१५९.०४ ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा ।
१,१५९.०४ नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥
१,१५९.०५ तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे ।
१,१५९.०५ अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥

१,१६०.०१ ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी ।
१,१६०.०१ सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः ॥
१,१६०.०२ उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः ।
१,१६०.०२ सुधृष्टमे वपुष्ये न रोदसी पिता यत्सीमभि रूपैरवासयत् ॥
१,१६०.०३ स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया ।
१,१६०.०३ धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ॥
१,१६०.०४ अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा ।
१,१६०.०४ वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः समानृचे ॥
१,१६०.०५ ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् ।
१,१६०.०५ येनाभि कृष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम् ॥

१,१६१.०१ किमु श्रेष्ठः किं यविष्ठो न आजगन्किमीयते दूत्यं कद्यदूचिम ।
१,१६१.०१ न निन्दिम चमसं यो महाकुलोऽग्ने भ्रातर्द्रुण इद्भूतिमूदिम ॥
१,१६१.०२ एकं चमसं चतुरः कृणोतन तद्वो देवा अब्रुवन्तद्व आगमम् ।
१,१६१.०२ सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ॥
१,१६१.०३ अग्निं दूतं प्रति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः ।
१,१६१.०३ धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातरनु वः कृत्व्येमसि ॥
१,१६१.०४ चकृवांस ऋभवस्तदपृच्छत क्वेदभूद्यः स्य दूतो न आजगन् ।
१,१६१.०४ यदावाख्यच्चमसाञ्चतुरः कृतानादित्त्वष्टा ग्नास्वन्तर्न्यानजे ॥
१,१६१.०५ हनामैनां इति त्वष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः ।
१,१६१.०५ अन्या नामानि कृण्वते सुते सचां अन्यैरेनान्कन्या नामभि स्परत् ॥
१,१६१.०६ इन्द्रो हरी युयुजे अश्विना रथं बृहस्पतिर्विश्वरूपामुपाजत ।
१,१६१.०६ ऋभुर्विभ्वा वाजो देवां अगच्छत स्वपसो यज्ञियं भागमैतन ॥
१,१६१.०७ निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताकृणोतन ।
१,१६१.०७ सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवां अयातन ॥
१,१६१.०८ इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् ।
१,१६१.०८ सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥
१,१६१.०९ आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत् ।
१,१६१.०९ वधर्यन्तीं बहुभ्यः प्रैको अब्रवीदृता वदन्तश्चमसां अपिंशत ॥
१,१६१.१० श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनयाभृतम् ।
१,१६१.१० आ निम्रुचः शकृदेको अपाभरत्किं स्वित्पुत्रेभ्यः पितरा उपावतुः ॥
१,१६१.११ उद्वत्स्वस्मा अकृणोतना तृणं निवत्स्वपः स्वपस्यया नरः ।
१,१६१.११ अगोह्यस्य यदसस्तना गृहे तदद्येदमृभवो नानु गच्छथ ॥
१,१६१.१२ सम्मील्य यद्भुवना पर्यसर्पत क्व स्वित्तात्या पितरा व आसतुः ।
१,१६१.१२ अशपत यः करस्नं व आददे यः प्राब्रवीत्प्रो तस्मा अब्रवीतन ॥
१,१६१.१३ सुषुप्वांस ऋभवस्तदपृच्छतागोह्य क इदं नो अबूबुधत् ।
१,१६१.१३ श्वानं बस्तो बोधयितारमब्रवीत्संवत्सर इदमद्या व्यख्यत ॥
१,१६१.१४ दिवा यान्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण याति ।
१,१६१.१४ अद्भिर्याति वरुणः समुद्रैर्युष्मां इच्छन्तः शवसो नपातः ॥

१,१६२.०१ मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परि ख्यन् ।
१,१६२.०१ यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥
१,१६२.०२ यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति ।
१,१६२.०२ सुप्राङजो मेम्यद्विश्वरूप इन्द्रापूष्णोः प्रियमप्येति पाथः ॥
१,१६२.०३ एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
१,१६२.०३ अभिप्रियं यत्पुरोळाशमर्वता त्वष्टेदेनं सौश्रवसाय जिन्वति ॥
१,१६२.०४ यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति ।
१,१६२.०४ अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः ॥
१,१६२.०५ होताध्वर्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः ।
१,१६२.०५ तेन यज्ञेन स्वरङ्कृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥
१,१६२.०६ यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।
१,१६२.०६ ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ॥
१,१६२.०७ उप प्रागात्सुमन्मेऽधायि मन्म देवानामाशा उप वीतपृष्ठः ।
१,१६२.०७ अन्वेनं विप्रा ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥
१,१६२.०८ यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य ।
१,१६२.०८ यद्वा घास्य प्रभृतमास्ये तृणं सर्वा ता ते अपि देवेष्वस्तु ॥
१,१६२.०९ यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तमस्ति ।
१,१६२.०९ यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥
१,१६२.१० यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति ।
१,१६२.१० सुकृता तच्छमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु ॥
१,१६२.११ यत्ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति ।
१,१६२.११ मा तद्भूम्यामा श्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥
१,१६२.१२ ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति ।
१,१६२.१२ ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ॥
१,१६२.१३ यन्नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि ।
१,१६२.१३ ऊष्मण्यापिधाना चरूणामङ्काः सूनाः परि भूषन्त्यश्वम् ॥
१,१६२.१४ निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः ।
१,१६२.१४ यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ॥
१,१६२.१५ मा त्वाग्निर्ध्वनयीद्धूमगन्धिर्मोखा भ्राजन्त्यभि विक्त जघ्रिः ।
१,१६२.१५ इष्टं वीतमभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥
१,१६२.१६ यदश्वाय वास उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै ।
१,१६२.१६ संदानमर्वन्तं पड्बीशं प्रिया देवेष्वा यामयन्ति ॥
१,१६२.१७ यत्ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद ।
१,१६२.१७ स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥
१,१६२.१८ चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति ।
१,१६२.१८ अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या वि शस्त ॥
१,१६२.१९ एकस्त्वष्टुरश्वस्या विशस्ता द्वा यन्तारा भवतस्तथ ऋतुः ।
१,१६२.१९ या ते गात्राणामृतुथा कृणोमि ताता पिण्डानां प्र जुहोम्यग्नौ ॥
१,१६२.२० मा त्वा तपत्प्रिय आत्मापियन्तं मा स्वधितिस्तन्व आ तिष्ठिपत्ते ।
१,१६२.२० मा ते गृध्नुरविशस्तातिहाय छिद्रा गात्राण्यसिना मिथू कः ॥
१,१६२.२१ न वा उ एतन्म्रियसे न रिष्यसि देवां इदेषि पथिभिः सुगेभिः ।
१,१६२.२१ हरी ते युञ्जा पृषती अभूतामुपास्थाद्वाजी धुरि रासभस्य ॥
१,१६२.२२ सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्रां उत विश्वापुषं रयिम् ।
१,१६२.२२ अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥

१,१६३.०१ यदक्रन्दः प्रथमं जायमान उद्यन्समुद्रादुत वा पुरीषात् ।
१,१६३.०१ श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥
१,१६३.०२ यमेन दत्तं त्रित एनमायुनगिन्द्र एणं प्रथमो अध्यतिष्ठत् ।
१,१६३.०२ गन्धर्वो अस्य रशनामगृभ्णात्सूरादश्वं वसवो निरतष्ट ॥
१,१६३.०३ असि यमो अस्यादित्यो अर्वन्नसि त्रितो गुह्येन व्रतेन ।
१,१६३.०३ असि सोमेन समया विपृक्त आहुस्ते त्रीणि दिवि बन्धनानि ॥
१,१६३.०४ त्रीणि त आहुर्दिवि बन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे ।
१,१६३.०४ उतेव मे वरुणश्छन्त्स्यर्वन्यत्रा त आहुः परमं जनित्रम् ॥
१,१६३.०५ इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना ।
१,१६३.०५ अत्रा ते भद्रा रशना अपश्यमृतस्य या अभिरक्षन्ति गोपाः ॥
१,१६३.०६ आत्म
ानं ते मनसारादजानामवो दिवा पतयन्तं पतङ्गम् ।
१,१६३.०६ शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि ॥
१,१६३.०७ अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदे गोः ।
१,१६३.०७ यदा ते मर्तो अनु भोगमानळ् आदिद्ग्रसिष्ठ ओषधीरजीगः ॥
१,१६३.०८ अनु त्वा रथो अनु मर्यो अर्वन्ननु गावोऽनु भगः कनीनाम् ।
१,१६३.०८ अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ॥
१,१६३.०९ हिरण्यशृङ्गोऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् ।
१,१६३.०९ देवा इदस्य हविरद्यमायन्यो अर्वन्तं प्रथमो अध्यतिष्ठत् ॥
१,१६३.१० ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः ।
१,१६३.१० हंसा इव श्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥
१,१६३.११ तव शरीरं पतयिष्ण्वर्वन्तव चित्तं वात इव ध्रजीमान् ।
१,१६३.११ तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥
१,१६३.१२ उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः ।
१,१६३.१२ अजः पुरो नीयते नाभिरस्यानु पश्चात्कवयो यन्ति रेभाः ॥
१,१६३.१३ उप प्रागात्परमं यत्सधस्थमर्वां अच्छा पितरं मातरं च ।
१,१६३.१३ अद्या देवाञ्जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥

१,१६४.०१ अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः ।
१,१६४.०१ तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥
१,१६४.०२ सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
१,१६४.०२ त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥
१,१६४.०३ इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः ।
१,१६४.०३ सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥
१,१६४.०४ को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति ।
१,१६४.०४ भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत् ॥
१,१६४.०५ पाकः पृच्छामि मनसाविजानन्देवानामेना निहिता पदानि ।
१,१६४.०५ वत्से बष्कयेऽधि सप्त तन्तून्वि तत्निरे कवय ओतवा उ ॥
१,१६४.०६ अचिकित्वाञ्चिकितुषश्चिदत्र कवीन्पृच्छामि विद्मने न विद्वान् ।
१,१६४.०६ वि यस्तस्तम्भ षळ् इमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥
१,१६४.०७ इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः ।
१,१६४.०७ शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः ॥
१,१६४.०८ माता पितरमृत आ बभाज धीत्यग्रे मनसा सं हि जग्मे ।
१,१६४.०८ सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥
१,१६४.०९ युक्ता मातासीद्धुरि दक्षिणाया अतिष्ठद्गर्भो वृजनीष्वन्तः ।
१,१६४.०९ अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योजनेषु ॥
१,१६४.१० तिस्रो मातॄस्त्रीन्पितॄन्बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति ।
१,१६४.१० मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥
१,१६४.११ द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य ।
१,१६४.११ आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥
१,१६४.१२ पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
१,१६४.१२ अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम् ॥
१,१६४.१३ पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा ।
१,१६४.१३ तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥
१,१६४.१४ सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति ।
१,१६४.१४ सूर्यस्य चक्षू रजसैत्यावृतं तस्मिन्नार्पिता भुवनानि विश्वा ॥
१,१६४.१५ साकञ्जानां सप्तथमाहुरेकजं षळ् इद्यमा ऋषयो देवजा इति ।
१,१६४.१५ तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥
१,१६४.१६ स्त्रियः सतीस्तां उ मे पुंस आहुः पश्यदक्षण्वान्न वि चेतदन्धः ।
१,१६४.१६ कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत् ॥
१,१६४.१७ अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात् ।
१,१६४.१७ सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अन्तः ॥
१,१६४.१८ अवः परेण पितरं यो अस्यानुवेद पर एनावरेण ।
१,१६४.१८ कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥
१,१६४.१९ ये अर्वाञ्चस्तां उ पराच आहुर्ये पराञ्चस्तां उ अर्वाच आहुः ।
१,१६४.१९ इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥
१,१६४.२० द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते ।
१,१६४.२० तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ॥
१,१६४.२१ यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभिस्वरन्ति ।
१,१६४.२१ इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥
१,१६४.२२ यस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे ।
१,१६४.२२ तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेद ॥
१,१६४.२३ यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत ।
१,१६४.२३ यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥
१,१६४.२४ गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।
१,१६४.२४ वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥
१,१६४.२५ जगता सिन्धुं दिव्यस्तभायद्रथन्तरे सूर्यं पर्यपश्यत् ।
१,१६४.२५ गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥
१,१६४.२६ उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।
१,१६४.२६ श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥
१,१६४.२७ हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् ।
१,१६४.२७ दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥
१,१६४.२८ गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन्मातवा उ ।
१,१६४.२८ सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥
१,१६४.२९ अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता ।
१,१६४.२९ सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत ॥
१,१६४.३० अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् ।
१,१६४.३० जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥
१,१६४.३१ अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
१,१६४.३१ स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥
१,१६४.३२ य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात् ।
१,१६४.३२ स मातुर्योना परिवीतो अन्तर्बहुप्रजा निरृतिमा विवेश ॥
१,१६४.३३ द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् ।
१,१६४.३३ उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥
१,१६४.३४ पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः ।
१,१६४.३४ पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥
१,१६४.३५ इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः ।
१,१६४.३५ अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥
१,१६४.३६ सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।
१,१६४.३६ ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥
१,१६४.३७ न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।
१,१६४.३७ यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥
१,१६४.३८ अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः ।
१,१६४.३८ ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥
१,१६४.३९ ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः ।
१,१६४.३९ यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥
१,१६४.४० सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम ।
१,१६४.४० अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥
१,१६४.४१ गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
१,१६४.४१ अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥
१,१६४.४२ तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः ।
१,१६४.४२ ततः क्षरत्यक्षरं तद्विश्वमुप जीवति ॥
१,१६४.४३ शकमयं धूममारादपश्यं विषूवता पर एनावरेण ।
१,१६४.४३ उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥
१,१६४.४४ त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् ।
१,१६४.४४ विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥
१,१६४.४५ चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
१,१६४.४५ गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥
१,१६४.४६ इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
१,१६४.४६ एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥
१,१६४.४७ कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
१,१६४.४७ त आववृत्रन्सदनादृतस्यादिद्घृतेन पृथिवी व्युद्यते ॥
१,१६४.४८ द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।
१,१६४.४८ तस्मिन्साकं त्रिशता न शङ्कवोऽर्पिताः षष्टिर्न चलाचलासः ॥
१,१६४.४९ यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि ।
१,१६४.४९ यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे कः ॥
१,१६४.५० यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
१,१६४.५० ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
१,१६४.५१ समानमेतदुदकमुच्चैत्यव चाहभिः ।
१,१६४.५१ भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ॥
१,१६४.५२ दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम् ।
१,१६४.५२ अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥

१,१६५.०१ कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः ।
१,१६५.०१ कया मती कुत एतास एतेऽर्चन्ति शुष्मं वृषणो वसूया ॥
१,१६५.०२ कस्य ब्रह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त ।
१,१६५.०२ श्येनां इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥
१,१६५.०३ कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था ।
१,१६५.०३ सं पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्ते अस्मे ॥
१,१६५.०४ ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः ।
१,१६५.०४ आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ ॥
१,१६५.०५ अतो वयमन्तमेभिर्युजानाः स्वक्षत्रेभिस्तन्वः शुम्भमानाः ।
१,१६५.०५ महोभिरेतां उप युज्महे न्विन्द्र स्वधामनु हि नो बभूथ ॥
१,१६५.०६ क्व स्या वो मरुतः स्वधासीद्यन्मामेकं समधत्ताहिहत्ये ।
१,१६५.०६ अहं ह्युग्रस्तविषस्तुविष्मान्विश्वस्य शत्रोरनमं वधस्नैः ॥
१,१६५.०७ भूरि चकर्थ युज्येभिरस्मे समानेभिर्वृषभ पौंस्येभिः ।
१,१६५.०७ भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद्वशाम ॥
१,१६५.०८ वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् ।
१,१६५.०८ अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ॥
१,१६५.०९ अनुत्तमा ते मघवन्नकिर्नु न त्वावां अस्ति देवता विदानः ।
१,१६५.०९ न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥
१,१६५.१० एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा ।
१,१६५.१० अहं ह्युग्रो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम् ॥
१,१६५.११ अमन्दन्मा मरुत स्तोमो अत्र यन्मे नरः श्रुत्यं ब्रह्म चक्र ।
१,१६५.११ इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस्तन्वे तनूभिः ॥
१,१६५.१२ एवेदेते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः ।
१,१६५.१२ संचक्ष्या मरुतश्चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ॥
१,१६५.१३ को न्वत्र मरुतो मामहे वः प्र यातन सखींरच्छा सखायः ।
१,१६५.१३ मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म ऋतानाम् ॥
१,१६५.१४ आ यद्दुवस्याद्दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा ।
१,१६५.१४ ओ षु वर्त्त मरुतो विप्रमच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥
१,१६५.१५ एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
१,१६५.१५ एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

१,१६६.०१ तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे ।
१,१६६.०१ ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ॥
१,१६६.०२ नित्यं न सूनुं मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः ।
१,१६६.०२ नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥
१,१६६.०३ यस्मा ऊमासो अमृता अरासत रायस्पोषं च हविषा ददाशुषे ।
१,१६६.०३ उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥
१,१६६.०४ आ ये रजांसि तविषीभिरव्यत प्र व एवासः स्वयतासो अध्रजन् ।
१,१६६.०४ भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्वृष्टिषु ॥
१,१६६.०५ यत्त्वेषयामा नदयन्त पर्वतान्दिवो वा पृष्ठं नर्या अचुच्यवुः ।
१,१६६.०५ विश्वो वो अज्मन्भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥
१,१६६.०६ यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन ।
१,१६६.०६ यत्रा वो दिद्युद्रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥
१,१६६.०७ प्र स्कम्भदेष्णा अनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः ।
१,१६६.०७ अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य प्रथमानि पौंस्या ॥
१,१६६.०८ शतभुजिभिस्तमभिह्रुतेरघात्पूर्भी रक्षता मरुतो यमावत ।
१,१६६.०८ जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात्तनयस्य पुष्टिषु ॥
१,१६६.०९ विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्याहिता ।
१,१६६.०९ अंसेष्वा वः प्रपथेषु खादयोऽक्षो वश्चक्रा समया वि वावृते ॥
१,१६६.१० भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः ।
१,१६६.१० अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे ॥
१,१६६.११ महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः ।
१,१६६.११ मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥
१,१६६.१२ तद्वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव व्रतम् ।
१,१६६.१२ इन्द्रश्चन त्यजसा वि ह्रुणाति तज्जनाय यस्मै सुकृते अराध्वम् ॥
१,१६६.१३ तद्वो जामित्वं मरुतः परे युगे पुरू यच्छंसममृतास आवत ।
१,१६६.१३ अया धिया मनवे श्रुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे ॥
१,१६६.१४ येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः ।
१,१६६.१४ आ यत्ततनन्वृजने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम् ॥
१,१६६.१५ एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
१,१६६.१५ एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

१,१६७.०१ सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः ।
१,१६७.०१ सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥
१,१६७.०२ आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः ।
१,१६७.०२ अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे ॥
१,१६७.०३ मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिगुपरा न ऋष्टिः ।
१,१६७.०३ गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥
१,१६७.०४ परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः ।
१,१६७.०४ न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः ॥
१,१६७.०५ जोषद्यदीमसुर्या सचध्यै विषितस्तुका रोदसी नृमणाः ।
१,१६७.०५ आ सूर्येव विधतो रथं गात्त्वेषप्रतीका नभसो नेत्या ॥
१,१६७.०६ आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् ।
१,१६७.०६ अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन् ॥
१,१६७.०७ प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति ।
१,१६७.०७ सचा यदीं वृषमणा अहंयु स्थिरा चिज्जनीर्वहते सुभागाः ॥
१,१६७.०८ पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान् ।
१,१६७.०८ उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईं मरुतो दातिवारः ॥
१,१६७.०९ नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः ।
१,१६७.०९ ते धृष्णुना शवसा शूशुवांसोऽर्णो न द्वेषो धृषता परि ष्ठुः ॥
१,१६७.१० वयमद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये ।
१,१६७.१० वयं पुरा महि च नो अनु द्यून्तन्न ऋभुक्षा नरामनु ष्यात् ॥
१,१६७.११ एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
१,१६७.११ एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

१,१६८.०१ यज्ञायज्ञा वः समना तुतुर्वणिर्धियंधियं वो देवया उ दधिध्वे ।
१,१६८.०१ आ वोऽर्वाचः सुविताय रोदस्योर्महे ववृत्यामवसे सुवृक्तिभिः ॥
१,१६८.०२ वव्रासो न ये स्वजाः स्वतवस इषं स्वरभिजायन्त धूतयः ।
१,१६८.०२ सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥
१,१६८.०३ सोमासो न ये सुतास्तृप्तांशवो हृत्सु पीतासो दुवसो नासते ।
१,१६८.०३ ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्च कृतिश्च सं दधे ॥
१,१६८.०४ अव स्वयुक्ता दिव आ वृथा ययुरमर्त्याः कशया चोदत त्मना ।
१,१६८.०४ अरेणवस्तुविजाता अचुच्यवुर्दृळ्हानि चिन्मरुतो भ्राजदृष्टयः ॥
१,१६८.०५ को वोऽन्तर्मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया ।
१,१६८.०५ धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ॥
१,१६८.०६ क्व स्विदस्य रजसो महस्परं क्वावरं मरुतो यस्मिन्नायय ।
१,१६८.०६ यच्च्यावयथ विथुरेव संहितं व्यद्रिणा पतथ त्वेषमर्णवम् ॥
१,१६८.०७ सातिर्न वोऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती ।
१,१६८.०७ भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥
१,१६८.०८ प्रति ष्टोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति ।
१,१६८.०८ अव स्मयन्त विद्युतः पृथिव्यां यदी घृतं मरुतः प्रुष्णुवन्ति ॥
१,१६८.०९ असूत पृश्निर्महते रणाय त्वेषमयासां मरुतामनीकम् ।
१,१६८.०९ ते सप्सरासोऽजनयन्ताभ्वमादित्स्वधामिषिरां पर्यपश्यन् ॥
१,१६८.१० एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
१,१६८.१० एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

१,१६९.०१ महश्चित्त्वमिन्द्र यत एतान्महश्चिदसि त्यजसो वरूता ।
१,१६९.०१ स नो वेधो मरुतां चिकित्वान्सुम्ना वनुष्व तव हि प्रेष्ठा ॥
१,१६९.०२ अयुज्रन्त इन्द्र विश्वकृष्टीर्विदानासो निष्षिधो मर्त्यत्रा ।
१,१६९.०२ मरुतां पृत्सुतिर्हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥
१,१६९.०३ अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति ।
१,१६९.०३ अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि ॥
१,१६९.०४ त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् ।
१,१६९.०४ स्तुतश्च यास्ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः ॥
१,१६९.०५ त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिदृतायोः ।
१,१६९.०५ ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥
१,१६९.०६ प्रति प्र याहीन्द्र मीळ्हुषो नॄन्महः पार्थिवे सदने यतस्व ।
१,१६९.०६ अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः ॥
१,१६९.०७ प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः ।
१,१६९.०७ ये मर्त्यं पृतनायन्तमूमैरृणावानं न पतयन्त सर्गैः ॥
१,१६९.०८ त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः ।
१,१६९.०८ स्तवानेभि स्तवसे देव देवैर्विद्यामेषं वृजनं जीरदानुम् ॥

१,१७०.०१ न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम् ।
१,१७०.०१ अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति ॥
१,१७०.०२ किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ।
१,१७०.०२ तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥
१,१७०.०३ किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे ।
१,१७०.०३ विद्मा हि ते यथा मनोऽस्मभ्यमिन्न दित्ससि ॥
१,१७०.०४ अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः ।
१,१७०.०४ तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥
१,१७०.०५ त्वमीशिषे वसुपते वसूनां त्वं मित्राणां मित्रपते धेष्ठः ।
१,१७०.०५ इन्द्र त्वं मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ॥

१,१७१.०१ प्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम् ।
१,१७१.०१ रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान् ॥
१,१७१.०२ एष व स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः ।
१,१७१.०२ उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः ॥
१,१७१.०३ स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः ।
१,१७१.०३ ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ॥
१,१७१.०४ अस्मादहं तविषादीषमाण इन्द्राद्भिया मरुतो रेजमानः ।
१,१७१.०४ युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः ॥
१,१७१.०५ येन मानासश्चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् ।
१,१७१.०५ स नो मरुद्भिर्वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः ॥
१,१७१.०६ त्वं पाहीन्द्र सहीयसो नॄन्भवा मरुद्भिरवयातहेळाः ।
१,१७१.०६ सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं वृजनं जीरदानुम् ॥

१,१७२.०१ चित्रो वोऽस्तु यामश्चित्र ऊती सुदानवः ।
१,१७२.०१ मरुतो अहिभानवः ॥
१,१७२.०२ आरे सा वः सुदानवो मरुत ऋञ्जती शरुः ।
१,१७२.०२ आरे अश्मा यमस्यथ ॥
१,१७२.०३ तृणस्कन्दस्य नु विशः परि वृङ्क्त सुदानवः ।
१,१७२.०३ ऊर्ध्वान्नः कर्त जीवसे ॥

१,१७३.०१ गायत्साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत् ।
१,१७३.०१ गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान् ॥
१,१७३.०२ अर्चद्वृषा वृषभिः स्वेदुहव्यैर्मृगो नाश्नो अति यज्जुगुर्यात् ।
१,१७३.०२ प्र मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ॥
१,१७३.०३ नक्षद्धोता परि सद्म मिता यन्भरद्गर्भमा शरदः पृथिव्याः ।
१,१७३.०३ क्रन्ददश्वो नयमानो रुवद्गौरन्तर्दूतो न रोदसी चरद्वाक् ॥
१,१७३.०४ ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते ।
१,१७३.०४ जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥
१,१७३.०५ तमु ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः ।
१,१७३.०५ प्रतीचश्चिद्योधीयान्वृषण्वान्ववव्रुषश्चित्तमसो विहन्ता ॥
१,१७३.०६ प्र यदित्था महिना नृभ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै ।
१,१७३.०६ सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावां ओपशमिव द्याम् ॥
१,१७३.०७ समत्सु त्वा शूर सतामुराणं प्रपथिन्तमं परितंसयध्यै ।
१,१७३.०७ सजोषस इन्द्रं मदे क्षोणीः सूरिं चिद्ये अनुमदन्ति वाजैः ॥
१,१७३.०८ एवा हि ते शं सवना समुद्र आपो यत्त आसु मदन्ति देवीः ।
१,१७३.०८ विश्वा ते अनु जोष्या भूद्गौः सूरींश्चिद्यदि धिषा वेषि जनान् ॥
१,१७३.०९ असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः ।
१,१७३.०९ असद्यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था ॥
१,१७३.१० विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः ।
१,१७३.१० मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥
१,१७३.११ यज्ञो हि ष्मेन्द्रं कश्चिदृन्धञ्जुहुराणश्चिन्मनसा परियन् ।
१,१७३.११ तीर्थे नाच्छा तातृषाणमोको दीर्घो न सिध्रमा कृणोत्यध्वा ॥
१,१७३.१२ मो षू ण इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः ।
१,१७३.१२ महश्चिद्यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥
१,१७३.१३ एष स्तोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः ।
१,१७३.१३ आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥

१,१७४.०१ त्वं राजेन्द्र ये च देवा रक्षा नॄन्पाह्यसुर त्वमस्मान् ।
१,१७४.०१ त्वं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः ॥
१,१७४.०२ दनो विश इन्द्र मृध्रवाचः सप्त यत्पुरः शर्म शारदीर्दर्त् ।
१,१७४.०२ ऋणोरपो अनवद्यार्णा यूने वृत्रं पुरुकुत्साय रन्धीः ॥
१,१७४.०३ अजा वृत इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम् ।
१,१७४.०३ रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥
१,१७४.०४ शेषन्नु त इन्द्र सस्मिन्योनौ प्रशस्तये पवीरवस्य मह्ना ।
१,१७४.०४ सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान् ॥
१,१७४.०५ वह कुत्समिन्द्र यस्मिञ्चाकन्स्यूमन्यू ऋज्रा वातस्याश्वा ।
१,१७४.०५ प्र सूरश्चक्रं वृहतादभीकेऽभि स्पृधो यासिषद्वज्रबाहुः ॥
१,१७४.०६ जघन्वां इन्द्र मित्रेरूञ्चोदप्रवृद्धो हरिवो अदाशून् ।
१,१७४.०६ प्र ये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम् ॥
१,१७४.०७ रपत्कविरिन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः ।
१,१७४.०७ करत्तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मृधि श्रेत् ॥
१,१७४.०८ सना ता त इन्द्र नव्या आगुः सहो नभोऽविरणाय पूर्वीः ।
१,१७४.०८ भिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः ॥
१,१७४.०९ त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः ।
१,१७४.०९ प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥
१,१७४.१० त्वमस्माकमिन्द्र विश्वध स्या अवृकतमो नरां नृपाता ।
१,१७४.१० स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥

१,१७५.०१ मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
१,१७५.०१ वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥
१,१७५.०२ आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः ।
१,१७५.०२ सहावां इन्द्र सानसिः पृतनाषाळ् अमर्त्यः ॥
१,१७५.०३ त्वं हि शूरः सनिता चोदयो मनुषो रथम् ।
१,१७५.०३ सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥
१,१७५.०४ मुषाय सूर्यं कवे चक्रमीशान ओजसा ।
१,१७५.०४ वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥
१,१७५.०५ शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
१,१७५.०५ वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥
१,१७५.०६ यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
१,१७५.०६ तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥

१,१७६.०१ मत्सि नो वस्यैष्टय इन्द्रमिन्दो वृषा विश ।
१,१७६.०१ ऋघायमाण इन्वसि शत्रुमन्ति न विन्दसि ॥
१,१७६.०२ तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम् ।
१,१७६.०२ अनु स्वधा यमुप्यते यवं न चर्कृषद्वृषा ॥
१,१७६.०३ यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु ।
१,१७६.०३ स्पाशयस्व यो अस्मध्रुग्दिव्येवाशनिर्जहि ॥
१,१७६.०४ असुन्वन्तं समं जहि दूणाशं यो न ते मयः ।
१,१७६.०४ अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ॥
१,१७६.०५ आवो यस्य द्विबर्हसोऽर्केषु सानुषगसत् ।
१,१७६.०५ आजाविन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥
१,१७६.०६ यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
१,१७६.०६ तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥

१,१७७.०१ आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः ।
१,१७७.०१ स्तुतः श्रवस्यन्नवसोप मद्रिग्युक्त्वा हरी वृषणा याह्यर्वाङ् ॥
१,१७७.०२ ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो अत्याः ।
१,१७७.०२ तां आ तिष्ठ तेभिरा याह्यर्वाङ्हवामहे त्वा सुत इन्द्र सोमे ॥
१,१७७.०३ आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि ।
१,१७७.०३ युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥
१,१७७.०४ अयं यज्ञो देवया अयं मियेध इमा ब्रह्माण्ययमिन्द्र सोमः ।
१,१७७.०४ स्तीर्णं बर्हिरा तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ॥
१,१७७.०५ ओ सुष्टुत इन्द्र याह्यर्वाङुप ब्रह्माणि मान्यस्य कारोः ।
१,१७७.०५ विद्याम वस्तोरवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् ॥

१,१७८.०१ यद्ध स्या त इन्द्र श्रुष्टिरस्ति यया बभूथ जरितृभ्य ऊती ।
१,१७८.०१ मा नः कामं महयन्तमा धग्विश्वा ते अश्यां पर्याप आयोः ॥
१,१७८.०२ न घा राजेन्द्र आ दभन्नो या नु स्वसारा कृणवन्त योनौ ।
१,१७८.०२ आपश्चिदस्मै सुतुका अवेषन्गमन्न इन्द्रः सख्या वयश्च ॥
१,१७८.०३ जेता नृभिरिन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः ।
१,१७८.०३ प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥
१,१७८.०४ एवा नृभिरिन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् ।
१,१७८.०४ समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥
१,१७८.०५ त्वया वयं मघवन्निन्द्र शत्रूनभि ष्याम महतो मन्यमानान् ।
१,१७८.०५ त्वं त्राता त्वमु नो वृधे भूर्विद्यामेषं वृजनं जीरदानुम् ॥

१,१७९.०१ पूर्वीरहं शरदः शश्रमाणा दोषा वस्तोरुषसो जरयन्तीः ।
१,१७९.०१ मिनाति श्रियं जरिमा तनूनामप्यू नु पत्नीर्वृषणो जगम्युः ॥
१,१७९.०२ ये चिद्धि पूर्व ऋतसाप आसन्साकं देवेभिरवदन्नृतानि ।
१,१७९.०२ ते चिदवासुर्नह्यन्तमापुः समू नु पत्नीर्वृषभिर्जगम्युः ॥
१,१७९.०३ न मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव ।
१,१७९.०३ जयावेदत्र शतनीथमाजिं यत्सम्यञ्चा मिथुनावभ्यजाव ॥
१,१७९.०४ नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित् ।
१,१७९.०४ लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम् ॥
१,१७९.०५ इमं नु सोममन्तितो हृत्सु पीतमुप ब्रुवे ।
१,१७९.०५ यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः ॥
१,१७९.०६ अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः ।
१,१७९.०६ उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम ॥

१,१८०.०१ युवो रजांसि सुयमासो अश्वा रथो यद्वां पर्यर्णांसि दीयत् ।
१,१८०.०१ हिरण्यया वां पवयः प्रुषायन्मध्वः पिबन्ता उषसः सचेथे ॥
१,१८०.०२ युवमत्यस्याव नक्षथो यद्विपत्मनो नर्यस्य प्रयज्योः ।
१,१८०.०२ स्वसा यद्वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च ॥
१,१८०.०३ युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यं गोः ।
१,१८०.०३ अन्तर्यद्वनिनो वामृतप्सू ह्वारो न शुचिर्यजते हविष्मान् ॥
१,१८०.०४ युवं ह घर्मं मधुमन्तमत्रयेऽपो न क्षोदोऽवृणीतमेषे ।
१,१८०.०४ तद्वां नरावश्विना पश्वैष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥
१,१८०.०५ आ वां दानाय ववृतीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः ।
१,१८०.०५ अपः क्षोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा ॥
१,१८०.०६ नि यद्युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरन्धिम् ।
१,१८०.०६ प्रेषद्वेषद्वातो न सूरिरा महे ददे सुव्रतो न वाजम् ॥
१,१८०.०७ वयं चिद्धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान् ।
१,१८०.०७ अधा चिद्धि ष्माश्विनावनिन्द्या पाथो हि ष्मा वृषणावन्तिदेवम् ॥
१,१८०.०८ युवां चिद्धि ष्माश्विनावनु द्यून्विरुद्रस्य प्रस्रवणस्य सातौ ।
१,१८०.०८ अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत्सहस्रैः ॥
१,१८०.०९ प्र यद्वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता ।
१,१८०.०९ धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ॥
१,१८०.१० तं वां रथं वयमद्या हुवेम स्तोमैरश्विना सुविताय नव्यम् ।
१,१८०.१० अरिष्टनेमिं परि द्यामियानं विद्यामेषं वृजनं जीरदानुम् ॥

१,१८१.०१ कदु प्रेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथो अपाम् ।
१,१८१.०१ अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥
१,१८१.०२ आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः ।
१,१८१.०२ मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ॥
१,१८१.०३ आ वां रथोऽवनिर्न प्रवत्वान्सृप्रवन्धुरः सुविताय गम्याः ।
१,१८१.०३ वृष्ण स्थातारा मनसो जवीयानहम्पूर्वो यजतो धिष्ण्या यः ॥
१,१८१.०४ इहेह जाता समवावशीतामरेपसा तन्वा नामभिः स्वैः ।
१,१८१.०४ जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ॥
१,१८१.०५ प्र वां निचेरुः ककुहो वशां अनु पिशङ्गरूपः सदनानि गम्याः ।
१,१८१.०५ हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः ॥
१,१८१.०६ प्र वां शरद्वान्वृषभो न निष्षाट्पूर्वीरिषश्चरति मध्व इष्णन् ।
१,१८१.०६ एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः ॥
१,१८१.०७ असर्जि वां स्थविरा वेधसा गीर्बाळ्हे अश्विना त्रेधा क्षरन्ती ।
१,१८१.०७ उपस्तुताववतं नाधमानं यामन्नयामञ्छृणुतं हवं मे ॥
१,१८१.०८ उत स्या वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वते नॄन् ।
१,१८१.०८ वृषा वां मेघो वृषणा पीपाय गोर्न सेके मनुषो दशस्यन् ॥
१,१८१.०९ युवां पूषेवाश्विना पुरन्धिरग्निमुषां न जरते हविष्मान् ।
१,१८१.०९ हुवे यद्वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥

१,१८२.०१ अभूदिदं वयुनमो षु भूषता रथो वृषण्वान्मदता मनीषिणः ।
१,१८२.०१ धियञ्जिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥
१,१८२.०२ इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा ।
१,१८२.०२ पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ॥
१,१८२.०३ किमत्र दस्रा कृणुथः किमासाथे जनो यः कश्चिदहविर्महीयते ।
१,१८२.०३ अति क्रमिष्टं जुरतं पणेरसुं ज्योतिर्विप्राय कृणुतं वचस्यवे ॥
१,१८२.०४ जम्भयतमभितो रायतः शुनो हतं मृधो विदथुस्तान्यश्विना ।
१,१८२.०४ वाचंवाचं जरितू रत्निनीं कृतमुभा शंसं नासत्यावतं मम ॥
१,१८२.०५ युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम् ।
१,१८२.०५ येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥
१,१८२.०६ अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि प्रविद्धम् ।
१,१८२.०६ चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ॥
१,१८२.०७ कः स्विद्वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत् ।
१,१८२.०७ पर्णा मृगस्य पतरोरिवारभ उदश्विना ऊहथुः श्रोमताय कम् ॥
१,१८२.०८ तद्वां नरा नासत्यावनु ष्याद्यद्वां मानास उचथमवोचन् ।
१,१८२.०८ अस्मादद्य सदसः सोम्यादा विद्यामेषं वृजनं जीरदानुम् ॥

१,१८३.०१ तं युञ्जाथां मनसो यो जवीयान्त्रिवन्धुरो वृषणा यस्त्रिचक्रः ।
१,१८३.०१ येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः ॥
१,१८३.०२ सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथः क्रतुमन्तानु पृक्षे ।
१,१८३.०२ वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ॥
१,१८३.०३ आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान् ।
१,१८३.०३ येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥
१,१८३.०४ मा वां वृको मा वृकीरा दधर्षीन्मा परि वर्क्तमुत माति धक्तम् ।
१,१८३.०४ अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम् ॥
१,१८३.०५ युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवतेऽवसे हविष्मान् ।
१,१८३.०५ दिशं न दिष्टामृजूयेव यन्ता मे हवं नासत्योप यातम् ॥
१,१८३.०६ अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।
१,१८३.०६ एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥

१,१८४.०१ ता वामद्य तावपरं हुवेमोच्छन्त्यामुषसि वह्निरुक्थैः ।
१,१८४.०१ नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय ॥
१,१८४.०२ अस्मे ऊ षु वृषणा मादयेथामुत्पणींर्हतमूर्म्या मदन्ता ।
१,१८४.०२ श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः ॥
१,१८४.०३ श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः ।
१,१८४.०३ वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥
१,१८४.०४ अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः ।
१,१८४.०४ अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥
१,१८४.०५ एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति ।
१,१८४.०५ यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥
१,१८४.०६ अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।
१,१८४.०६ एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥

१,१८५.०१ कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद ।
१,१८५.०१ विश्वं त्मना बिभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव ॥
१,१८५.०२ भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते ।
१,१८५.०२ नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०३ अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत् ।
१,१८५.०३ तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०४ अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे ।
१,१८५.०४ उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०५ संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोरुपस्थे ।
१,१८५.०५ अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०६ उर्वी सद्मनी बृहती ऋतेन हुवे देवानामवसा जनित्री ।
१,१८५.०६ दधाते ये अमृतं सुप्रतीके द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०७ उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् ।
१,१८५.०७ दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०८ देवान्वा यच्चकृमा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा ।
१,१८५.०८ इयं धीर्भूया अवयानमेषां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०९ उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम् ।
१,१८५.०९ भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥
१,१८५.१० ऋतं दिवे तदवोचं पृथिव्या अभिश्रावाय प्रथमं सुमेधाः ।
१,१८५.१० पातामवद्याद्दुरितादभीके पिता माता च रक्षतामवोभिः ॥
१,१८५.११ इदं द्यावापृथिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम् ।
१,१८५.११ भूतं देवानामवमे अवोभिर्विद्यामेषं वृजनं जीरदानुम् ॥

१,१८६.०१ आ न इळाभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु ।
१,१८६.०१ अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥
१,१८६.०२ आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः ।
१,१८६.०२ भुवन्यथा नो विश्वे वृधासः करन्सुषाहा विथुरं न शवः ॥
१,१८६.०३ प्रेष्ठं वो अतिथिं गृणीषेऽग्निं शस्तिभिस्तुर्वणिः सजोषाः ।
१,१८६.०३ असद्यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ॥
१,१८६.०४ उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः ।
१,१८६.०४ समाने अहन्विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन् ॥
१,१८६.०५ उत नोऽहिर्बुध्न्यो मयस्कः शिशुं न पिप्युषीव वेति सिन्धुः ।
१,१८६.०५ येन नपातमपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥
१,१८६.०६ उत न ईं त्वष्टा गन्त्वच्छा स्मत्सूरिभिरभिपित्वे सजोषाः ।
१,१८६.०६ आ वृत्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां न इह गम्याः ॥
१,१८६.०७ उत न ईं मतयोऽश्वयोगाः शिशुं न गावस्तरुणं रिहन्ति ।
१,१८६.०७ तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ॥
१,१८६.०८ उत न ईं मरुतो वृद्धसेनाः स्मद्रोदसी समनसः सदन्तु ।
१,१८६.०८ पृषदश्वासोऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥
१,१८६.०९ प्र नु यदेषां महिना चिकित्रे प्र युञ्जते प्रयुजस्ते सुवृक्ति ।
१,१८६.०९ अध यदेषां सुदिने न शरुर्विश्वमेरिणं प्रुषायन्त सेनाः ॥
१,१८६.१० प्रो अश्विनाववसे कृणुध्वं प्र पूषणं स्वतवसो हि सन्ति ।
१,१८६.१० अद्वेषो विष्णुर्वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥
१,१८६.११ इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयाः ।
१,१८६.११ नि या देवेषु यतते वसूयुर्विद्यामेषं वृजनं जीरदानुम् ॥

१,१८७.०१ पितुं नु स्तोषं महो धर्माणं तविषीम् ।
१,१८७.०१ यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥
१,१८७.०२ स्वादो पितो मधो पितो वयं त्वा ववृमहे ।
१,१८७.०२ अस्माकमविता भव ॥
१,१८७.०३ उप नः पितवा चर शिवः शिवाभिरूतिभिः ।
१,१८७.०३ मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः ॥
१,१८७.०४ तव त्ये पितो रसा रजांस्यनु विष्ठिताः ।
१,१८७.०४ दिवि वाता इव श्रिताः ॥
१,१८७.०५ तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो ।
१,१८७.०५ प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥
१,१८७.०६ त्वे पितो महानां देवानां मनो हितम् ।
१,१८७.०६ अकारि चारु केतुना तवाहिमवसावधीत् ॥
१,१८७.०७ यददो पितो अजगन्विवस्व पर्वतानाम् ।
१,१८७.०७ अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः ॥
१,१८७.०८ यदपामोषधीनां परिंशमारिशामहे ।
१,१८७.०८ वातापे पीव इद्भव ॥
१,१८७.०९ यत्ते सोम गवाशिरो यवाशिरो भजामहे ।
१,१८७.०९ वातापे पीव इद्भव ॥
१,१८७.१० करम्भ ओषधे भव पीवो वृक्क उदारथिः ।
१,१८७.१० वातापे पीव इद्भव ॥
१,१८७.११ तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम ।
१,१८७.११ देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादम् ॥

१,१८८.०१ समिद्धो अद्य राजसि देवो देवैः सहस्रजित् ।
१,१८८.०१ दूतो हव्या कविर्वह ॥
१,१८८.०२ तनूनपादृतं यते मध्वा यज्ञः समज्यते ।
१,१८८.०२ दधत्सहस्रिणीरिषः ॥
१,१८८.०३ आजुह्वानो न ईड्यो देवां आ वक्षि यज्ञियान् ।
१,१८८.०३ अग्ने सहस्रसा असि ॥
१,१८८.०४ प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन् ।
१,१८८.०४ यत्रादित्या विराजथ ॥
१,१८८.०५ विराट्सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः ।
१,१८८.०५ दुरो घृतान्यक्षरन् ॥
१,१८८.०६ सुरुक्मे हि सुपेशसाधि श्रिया विराजतः ।
१,१८८.०६ उषासावेह सीदताम् ॥
१,१८८.०७ प्रथमा हि सुवाचसा होतारा दैव्या कवी ।
१,१८८.०७ यज्ञं नो यक्षतामिमम् ॥
१,१८८.०८ भारतीळे सरस्वति या वः सर्वा उपब्रुवे ।
१,१८८.०८ ता नश्चोदयत श्रिये ॥
१,१८८.०९ त्वष्टा रूपाणि हि प्रभुः पशून्विश्वान्समानजे ।
१,१८८.०९ तेषां न स्फातिमा यज ॥
१,१८८.१० उप त्मन्या वनस्पते पाथो देवेभ्यः सृज ।
१,१८८.१० अग्निर्हव्यानि सिष्वदत् ॥
१,१८८.११ पुरोगा अग्निर्देवानां गायत्रेण समज्यते ।
१,१८८.११ स्वाहाकृतीषु रोचते ॥

१,१८९.०१ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।
१,१८९.०१ युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥
१,१८९.०२ अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा ।
१,१८९.०२ पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥
१,१८९.०३ अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः ।
१,१८९.०३ पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र ॥
१,१८९.०४ पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान् ।
१,१८९.०४ मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वः ॥
१,१८९.०५ मा नो अग्नेऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै ।
१,१८९.०५ मा दत्वते दशते मादते नो मा रीषते सहसावन्परा दाः ॥
१,१८९.०६ वि घ त्वावां ऋतजात यंसद्गृणानो अग्ने तन्वे वरूथम् ।
१,१८९.०६ विश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट् ॥
१,१८९.०७ त्वं तां अग्न उभयान्वि विद्वान्वेषि प्रपित्वे मनुषो यजत्र ।
१,१८९.०७ अभिपित्वे मनवे शास्यो भूर्मर्मृजेन्य उशिग्भिर्नाक्रः ॥
१,१८९.०८ अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ ।
१,१८९.०८ वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥

१,१९०.०१ अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः ।
१,१९०.०१ गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥
१,१९०.०२ तमृत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि ।
१,१९०.०२ बृहस्पतिः स ह्यञ्जो वरांसि विभ्वाभवत्समृते मातरिश्वा ॥
१,१९०.०३ उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू ।
१,१९०.०३ अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान् ॥
१,१९०.०४ अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः ।
१,१९०.०४ मृगाणां न हेतयो यन्ति चेमा बृहस्पतेरहिमायां अभि द्यून् ॥
१,१९०.०५ ये त्वा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः ।
१,१९०.०५ न दूढ्ये अनु ददासि वामं बृहस्पते चयस इत्पियारुम् ॥
१,१९०.०६ सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः ।
१,१९०.०६ अनर्वाणो अभि ये चक्षते नोऽपीवृता अपोर्णुवन्तो अस्थुः ॥
१,१९०.०७ सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः ।
१,१९०.०७ स विद्वां उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः ॥
१,१९०.०८ एवा महस्तुविजातस्तुविष्मान्बृहस्पतिर्वृषभो धायि देवः ।
१,१९०.०८ स न स्तुतो वीरवद्धातु गोमद्विद्यामेषं वृजनं जीरदानुम् ॥

१,१९१.०१ कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः ।
१,१९१.०१ द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत ॥
१,१९१.०२ अदृष्टान्हन्त्यायत्यथो हन्ति परायती ।
१,१९१.०२ अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती ॥
१,१९१.०३ शरासः कुशरासो दर्भासः सैर्या उत ।
१,१९१.०३ मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत ॥
१,१९१.०४ नि गावो गोष्ठे असदन्नि मृगासो अविक्षत ।
१,१९१.०४ नि केतवो जनानां न्यदृष्टा अलिप्सत ॥
१,१९१.०५ एत उ त्ये प्रत्यदृश्रन्प्रदोषं तस्करा इव ।
१,१९१.०५ अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥
१,१९१.०६ द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा ।
१,१९१.०६ अदृष्टा विश्वदृष्टास्तिष्ठतेलयता सु कम् ॥
१,१९१.०७ ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः ।
१,१९१.०७ अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥
१,१९१.०८ उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा ।
१,१९१.०८ अदृष्टान्सर्वाञ्जम्भयन्सर्वाश्च यातुधान्यः ॥
१,१९१.०९ उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन् ।
१,१९१.०९ आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥
१,१९१.१० सूर्ये विषमा सजामि दृतिं सुरावतो गृहे ।
१,१९१.१० सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
१,१९१.११ इयत्तिका शकुन्तिका सका जघास ते विषम् ।
१,१९१.११ सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
१,१९१.१२ त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन् ।
१,१९१.१२ ताश्चिन्नु न मरन्ति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
१,१९१.१३ नवानां नवतीनां विषस्य रोपुषीणाम् ।
१,१९१.१३ सर्वासामग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
१,१९१.१४ त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः ।
१,१९१.१४ तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ॥
१,१९१.१५ इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना ।
१,१९१.१५ ततो विषं प्र वावृते पराचीरनु संवतः ॥
१,१९१.१६ कुषुम्भकस्तदब्रवीद्गिरेः प्रवर्तमानकः ।
१,१९१.१६ वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥


ऋग्वेद २
२,००१.०१ त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि ।
२,००१.०१ त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥
२,००१.०२ तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।
२,००१.०२ तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥
२,००१.०३ त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः ।
२,००१.०३ त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरन्ध्या ॥
२,००१.०४ त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः ।
२,००१.०४ त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः ॥
२,००१.०५ त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् ।
२,००१.०५ त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥
२,००१.०६ त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे ।
२,००१.०६ त्वं वातैररुणैर्यासि शङ्गयस्त्वं पूषा विधतः पासि नु त्मना ॥
२,००१.०७ त्वमग्ने द्रविणोदा अरङ्कृते त्वं देवः सविता रत्नधा असि ।
२,००१.०७ त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् ॥
२,००१.०८ त्वामग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रमृञ्जते ।
२,००१.०८ त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥
२,००१.०९ त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचम् ।
२,००१.०९ त्वं पुत्रो भवसि यस्तेऽविधत्त्वं सखा सुशेवः पास्याधृषः ॥
२,००१.१० त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे ।
२,००१.१० त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः ॥
२,००१.११ त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा ।
२,००१.११ त्वमिळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥
२,००१.१२ त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः ।
२,००१.१२ त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः ॥
२,००१.१३ त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे ।
२,००१.१३ त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम् ॥
२,००१.१४ त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् ।
२,००१.१४ त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥
२,००१.१५ त्वं तान्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे ।
२,००१.१५ पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे ॥
२,००१.१६ ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः ।
२,००१.१६ अस्माञ्च तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥

२,००२.०१ यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा ।
२,००२.०१ समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥
२,००२.०२ अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः ।
२,००२.०२ दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः ॥
२,००२.०३ तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योररतिं न्येरिरे ।
२,००२.०३ रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं न क्षितिषु प्रशंस्यम् ॥
२,००२.०४ तमुक्षमाणं रजसि स्व आ दमे चन्द्रमिव सुरुचं ह्वार आ दधुः ।
२,००२.०४ पृश्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ॥
२,००२.०५ स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष ऋञ्जते गिरा ।
२,००२.०५ हिरिशिप्रो वृधसानासु जर्भुरद्द्यौर्न स्तृभिश्चितयद्रोदसी अनु ॥
२,००२.०६ स नो रेवत्समिधानः स्वस्तये संददस्वान्रयिमस्मासु दीदिहि ।
२,००२.०६ आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥
२,००२.०७ दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि ।
२,००२.०७ प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः ॥
२,००२.०८ स इधान उषसो राम्या अनु स्वर्ण दीदेदरुषेण भानुना ।
२,००२.०८ होत्राभिरग्निर्मनुषः स्वध्वरो राजा विशामतिथिश्चारुरायवे ॥
२,००२.०९ एवा नो अग्ने अमृतेषु पूर्व्य धीष्पीपाय बृहद्दिवेषु मानुषा ।
२,००२.०९ दुहाना धेनुर्वृजनेषु कारवे त्मना शतिनं पुरुरूपमिषणि ॥
२,००२.१० वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनां अति ।
२,००२.१० अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्ण शुशुचीत दुष्टरम् ॥
२,००२.११ स नो बोधि सहस्य प्रशंस्यो यस्मिन्सुजाता इषयन्त सूरयः ।
२,००२.११ यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥
२,००२.१२ उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि ।
२,००२.१२ वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥
२,००२.१३ ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः ।
२,००२.१३ अस्माञ्च तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥

२,००३.०१ समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ्विश्वानि भुवनान्यस्थात् ।
२,००३.०१ होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन् ॥
२,००३.०२ नराशंसः प्रति धामान्यञ्जन्तिस्रो दिवः प्रति मह्ना स्वर्चिः ।
२,००३.०२ घृतप्रुषा मनसा हव्यमुन्दन्मूर्धन्यज्ञस्य समनक्तु देवान् ॥
२,००३.०३ ईळितो अग्ने मनसा नो अर्हन्देवान्यक्षि मानुषात्पूर्वो अद्य ।
२,००३.०३ स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम् ॥
२,००३.०४ देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् ।
२,००३.०४ घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥
२,००३.०५ वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः ।
२,००३.०५ व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनाना यशसं सुवीरम् ॥
२,००३.०६ साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते ।
२,००३.०६ तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥
२,००३.०७ दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः समृचा वपुष्टरा ।
२,००३.०७ देवान्यजन्तावृतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥
२,००३.०८ सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः ।
२,००३.०८ तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्य ॥
२,००३.०९ पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।
२,००३.०९ प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः ॥
२,००३.१० वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः ।
२,००३.१० त्रिधा समक्तं नयतु प्रजानन्देवेभ्यो दैव्यः शमितोप हव्यम् ॥
२,००३.११ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतं वस्य धाम ।
२,००३.११ अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥

२,००४.०१ हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम् ।
२,००४.०१ मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः ॥
२,००४.०२ इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः ।
२,००४.०२ एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः ॥
२,००४.०३ अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् ।
२,००४.०३ स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ ॥
२,००४.०४ अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिरस्य हियानस्य दक्षोः ।
२,००४.०४ वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान् ॥
२,००४.०५ आ यन्मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् ।
२,००४.०५ स चित्रेण चिकिते रंसु भासा जुजुर्वां यो मुहुरा युवा भूत् ॥
२,००४.०६ आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत् ।
२,००४.०६ कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः ॥
२,००४.०७ स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः ।
२,००४.०७ अग्निः शोचिष्मां अतसान्युष्णन्कृष्णव्यथिरस्वदयन्न भूम ॥
२,००४.०८ नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि ।
२,००४.०८ अस्मे अग्ने संयद्वीरं बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥
२,००४.०९ त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपरां अभि ष्युः ।
२,००४.०९ सुवीरासो अभिमातिषाहः स्मत्सूरिभ्यो गृणते तद्वयो धाः ॥

२,००५.०१ होताजनिष्ट चेतनः पिता पितृभ्य ऊतये ।
२,००५.०१ प्रयक्षञ्जेन्यं वसु शकेम वाजिनो यमम् ॥
२,००५.०२ आ यस्मिन्सप्त रश्मयस्तता यज्ञस्य नेतरि ।
२,००५.०२ मनुष्वद्दैव्यमष्टमं पोता विश्वं तदिन्वति ॥
२,००५.०३ दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत् ।
२,००५.०३ परि विश्वानि काव्या नेमिश्चक्रमिवाभवत् ॥
२,००५.०४ साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि ।
२,००५.०४ विद्वां अस्य व्रता ध्रुवा वया इवानु रोहते ॥
२,००५.०५ ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः ।
२,००५.०५ कुवित्तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥
२,००५.०६ यदी मातुरुप स्वसा घृतं भरन्त्यस्थित ।
२,००५.०६ तासामध्वर्युरागतौ यवो वृष्टीव मोदते ॥
२,००५.०७ स्वः स्वाय धायसे कृणुतामृत्विगृत्विजम् ।
२,००५.०७ स्तोमं यज्ञं चादरं वनेमा ररिमा वयम् ॥
२,००५.०८ यथा विद्वां अरं करद्विश्वेभ्यो यजतेभ्यः ।
२,००५.०८ अयमग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥

२,००६.०१ इमां मे अग्ने समिधमिमामुपसदं वनेः ।
२,००६.०१ इमा उ षु श्रुधी गिरः ॥
२,००६.०२ अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे ।
२,००६.०२ एना सूक्तेन सुजात ॥
२,००६.०३ तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः ।
२,००६.०३ सपर्येम सपर्यवः ॥
२,००६.०४ स बोधि सूरिर्मघवा वसुपते वसुदावन् ।
२,००६.०४ युयोध्यस्मद्द्वेषांसि ॥
२,००६.०५ स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम् ।
२,००६.०५ स नः सहस्रिणीरिषः ॥
२,००६.०६ ईळानायावस्यवे यविष्ठ दूत नो गिरा ।
२,००६.०६ यजिष्ठ होतरा गहि ॥
२,००६.०७ अन्तर्ह्यग्न ईयसे विद्वाञ्जन्मोभया कवे ।
२,००६.०७ दूतो जन्येव मित्र्यः ॥
२,००६.०८ स विद्वां आ च पिप्रयो यक्षि चिकित्व आनुषक् ।
२,००६.०८ आ चास्मिन्सत्सि बर्हिषि ॥

२,००७.०१ श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर ।
२,००७.०१ वसो पुरुस्पृहं रयिम् ॥
२,००७.०२ मा नो अरातिरीशत देवस्य मर्त्यस्य च ।
२,००७.०२ पर्षि तस्या उत द्विषः ॥
२,००७.०३ विश्वा उत त्वया वयं धारा उदन्या इव ।
२,००७.०३ अति गाहेमहि द्विषः ॥
२,००७.०४ शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे ।
२,००७.०४ त्वं घृतेभिराहुतः ॥
२,००७.०५ त्वं नो असि भारताग्ने वशाभिरुक्षभिः ।
२,००७.०५ अष्टापदीभिराहुतः ॥
२,००७.०६ द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
२,००७.०६ सहसस्पुत्रो अद्भुतः ॥

२,००८.०१ वाजयन्निव नू रथान्योगां अग्नेरुप स्तुहि ।
२,००८.०१ यशस्तमस्य मीळ्हुषः ॥
२,००८.०२ यः सुनीथो ददाशुषेऽजुर्यो जरयन्नरिम् ।
२,००८.०२ चारुप्रतीक आहुतः ॥
२,००८.०३ य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते ।
२,००८.०३ यस्य व्रतं न मीयते ॥
२,००८.०४ आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा ।
२,००८.०४ अञ्जानो अजरैरभि ॥
२,००८.०५ अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः ।
२,००८.०५ विश्वा अधि श्रियो दधे ॥
२,००८.०६ अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम् ।
२,००८.०६ अरिष्यन्तः सचेमह्यभि ष्याम पृतन्यतः ॥

२,००९.०१ नि होता होतृषदने विदानस्त्वेषो दीदिवां असदत्सुदक्षः ।
२,००९.०१ अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥
२,००९.०२ त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता ।
२,००९.०२ अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन्दीद्यद्बोधि गोपाः ॥
२,००९.०३ विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे ।
२,००९.०३ यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरे समिद्धे ॥
२,००९.०४ अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः ।
२,००९.०४ त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥
२,००९.०५ उभयं ते न क्षीयते वसव्यं दिवेदिवे जायमानस्य दस्म ।
२,००९.०५ कृधि क्षुमन्तं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः ॥
२,००९.०६ सैनानीकेन सुविदत्रो अस्मे यष्टा देवां आयजिष्ठः स्वस्ति ।
२,००९.०६ अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥

२,०१०.०१ जोहूत्रो अग्निः प्रथमः पितेवेळस्पदे मनुषा यत्समिद्धः ।
२,०१०.०१ श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥
२,०१०.०२ श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः ।
२,०१०.०२ श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥
२,०१०.०३ उत्तानायामजनयन्सुषूतं भुवदग्निः पुरुपेशासु गर्भः ।
२,०१०.०३ शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः ॥
२,०१०.०४ जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
२,०१०.०४ पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम् ॥
२,०१०.०५ आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत ।
२,०१०.०५ मर्यश्री स्पृहयद्वर्णो अग्निर्नाभिमृशे तन्वा जर्भुराणः ॥
२,०१०.०६ ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद्वदेम ।
२,०१०.०६ अनूनमग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥

२,०११.०१ श्रुधी हवमिन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् ।
२,०११.०१ इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥
२,०११.०२ सृजो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः ।
२,०११.०२ अमर्त्यं चिद्दासं मन्यमानमवाभिनदुक्थैर्वावृधानः ॥
२,०११.०३ उक्थेष्विन्नु शूर येषु चाकन्स्तोमेष्विन्द्र रुद्रियेषु च ।
२,०११.०३ तुभ्येदेता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥
२,०११.०४ शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः ।
२,०११.०४ शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः ॥
२,०११.०५ गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियन्तम् ।
२,०११.०५ उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण ॥
२,०११.०६ स्तवा नु त इन्द्र पूर्व्या महान्युत स्तवाम नूतना कृतानि ।
२,०११.०६ स्तवा वज्रं बाह्वोरुशन्तं स्तवा हरी सूर्यस्य केतू ॥
२,०११.०७ हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारमस्वार्ष्टाम् ।
२,०११.०७ वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित्सरिष्यन् ॥
२,०११.०८ नि पर्वतः साद्यप्रयुच्छन्सं मातृभिर्वावशानो अक्रान् ।
२,०११.०८ दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन्नि ॥
२,०११.०९ इन्द्रो महां सिन्धुमाशयानं मायाविनं वृत्रमस्फुरन्निः ।
२,०११.०९ अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥
२,०११.१० अरोरवीद्वृष्णो अस्य वज्रोऽमानुषं यन्मानुषो निजूर्वात् ।
२,०११.१० नि मायिनो दानवस्य माया अपादयत्पपिवान्सुतस्य ॥
२,०११.११ पिबापिबेदिन्द्र शूर सोमं मन्दन्तु त्वा मन्दिनः सुतासः ।
२,०११.११ पृणन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव ॥
२,०११.१२ त्वे इन्द्राप्यभूम विप्रा धियं वनेम ऋतया सपन्तः ।
२,०११.१२ अवस्यवो धीमहि प्रशस्तिं सद्यस्ते रायो दावने स्याम ॥
२,०११.१३ स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः ।
२,०११.१३ शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ॥
२,०११.१४ रासि क्षयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतं नः ।
२,०११.१४ सजोषसो ये च मन्दसानाः प्र वायवः पान्त्यग्रणीतिम् ॥
२,०११.१५ व्यन्त्विन्नु येषु मन्दसानस्तृपत्सोमं पाहि द्रह्यदिन्द्र ।
२,०११.१५ अस्मान्सु पृत्स्वा तरुत्रावर्धयो द्यां बृहद्भिरर्कैः ॥
२,०११.१६ बृहन्त इन्नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान् ।
२,०११.१६ स्तृणानासो बर्हिः पस्त्यावत्त्वोता इदिन्द्र वाजमग्मन् ॥
२,०११.१७ उग्रेष्विन्नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र ।
२,०११.१७ प्रदोधुवच्छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ॥
२,०११.१८ धिष्वा शवः शूर येन वृत्रमवाभिनद्दानुमौर्णवाभम् ।
२,०११.१८ अपावृणोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र ॥
२,०११.१९ सनेम ये त ऊतिभिस्तरन्तो विश्वा स्पृध आर्येण दस्यून् ।
२,०११.१९ अस्मभ्यं तत्त्वाष्ट्रं विश्वरूपमरन्धयः साख्यस्य त्रिताय ॥
२,०११.२० अस्य सुवानस्य मन्दिनस्त्रितस्य न्यर्बुदं वावृधानो अस्तः ।
२,०११.२० अवर्तयत्सूर्यो न चक्रं भिनद्वलमिन्द्रो अङ्गिरस्वान् ॥
२,०११.२१ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०११.२१ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

२,०१२.०१ यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् ।
२,०१२.०१ यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥
२,०१२.०२ यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपितां अरम्णात् ।
२,०१२.०२ यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥
२,०१२.०३ यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा वलस्य ।
२,०१२.०३ यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥
२,०१२.०४ येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।
२,०१२.०४ श्वघ्नीव यो जिगीवांल्लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥
२,०१२.०५ यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् ।
२,०१२.०५ सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥
२,०१२.०६ यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।
२,०१२.०६ युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥
२,०१२.०७ यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।
२,०१२.०७ यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥
२,०१२.०८ यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः ।
२,०१२.०८ समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥
२,०१२.०९ यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
२,०१२.०९ यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥
२,०१२.१० यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान ।
२,०१२.१० यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥
२,०१२.११ यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् ।
२,०१२.११ ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥
२,०१२.१२ यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून् ।
२,०१२.१२ यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥
२,०१२.१३ द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते ।
२,०१२.१३ यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥
२,०१२.१४ यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती ।
२,०१२.१४ यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥
२,०१२.१५ यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः ।
२,०१२.१५ वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥

२,०१३.०१ ऋतुर्जनित्री तस्या अपस्परि मक्षू जात आविशद्यासु वर्धते ।
२,०१३.०१ तदाहना अभवत्पिप्युषी पयोऽंशोः पीयूषं प्रथमं तदुक्थ्यम् ॥
२,०१३.०२ सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् ।
२,०१३.०२ समानो अध्वा प्रवतामनुष्यदे यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
२,०१३.०३ अन्वेको वदति यद्ददाति तद्रूपा मिनन्तदपा एक ईयते ।
२,०१३.०३ विश्वा एकस्य विनुदस्तितिक्षते यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
२,०१३.०४ प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते ।
२,०१३.०४ असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
२,०१३.०५ अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनामहिहन्नारिणक्पथः ।
२,०१३.०५ तं त्वा स्तोमेभिरुदभिर्न वाजिनं देवं देवा अजनन्सास्युक्थ्यः ॥
२,०१३.०६ यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद्दुदोहिथ ।
२,०१३.०६ स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्युक्थ्यः ॥
२,०१३.०७ यः पुष्पिणीश्च प्रस्वश्च धर्मणाधि दाने व्यवनीरधारयः ।
२,०१३.०७ यश्चासमा अजनो दिद्युतो दिव उरुरूर्वां अभितः सास्युक्थ्यः ॥
२,०१३.०८ यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः ।
२,०१३.०८ ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुकृत्सास्युक्थ्यः ॥
२,०१३.०९ शतं वा यस्य दश साकमाद्य एकस्य श्रुष्टौ यद्ध चोदमाविथ ।
२,०१३.०९ अरज्जौ दस्यून्समुनब्दभीतये सुप्राव्यो अभवः सास्युक्थ्यः ॥
२,०१३.१० विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनम् ।
२,०१३.१० षळ् अस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्युक्थ्यः ॥
२,०१३.११ सुप्रवाचनं तव वीर वीर्यं यदेकेन क्रतुना विन्दसे वसु ।
२,०१३.११ जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः ॥
२,०१३.१२ अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च स्रुतिम् ।
२,०१३.१२ नीचा सन्तमुदनयः परावृजं प्रान्धं श्रोणं श्रवयन्सास्युक्थ्यः ॥
२,०१३.१३ अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् ।
२,०१३.१३ इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥

२,०१४.०१ अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः ।
२,०१४.०१ कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेष वष्टि ॥
२,०१४.०२ अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् ।
२,०१४.०२ तस्मा एतं भरत तद्वशायं एष इन्द्रो अर्हति पीतिमस्य ॥
२,०१४.०३ अध्वर्यवो यो दृभीकं जघान यो गा उदाजदप हि वलं वः ।
२,०१४.०३ तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः ॥
२,०१४.०४ अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् ।
२,०१४.०४ यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्य भृथे हिनोत ॥
२,०१४.०५ अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसम् ।
२,०१४.०५ यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥
२,०१४.०६ अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः ।
२,०१४.०६ यो वर्चिनः शतमिन्द्रः सहस्रमपावपद्भरता सोममस्मै ॥
२,०१४.०७ अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान् ।
२,०१४.०७ कुत्सस्यायोरतिथिग्वस्य वीरान्न्यावृणग्भरता सोममस्मै ॥
२,०१४.०८ अध्वर्यवो यन्नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे ।
२,०१४.०८ गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥
२,०१४.०९ अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम् ।
२,०१४.०९ जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत ॥
२,०१४.१० अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम् ।
२,०१४.१० वेदाहमस्य निभृतं म एतद्दित्सन्तं भूयो यजतश्चिकेत ॥
२,०१४.११ अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा ।
२,०१४.११ तमूर्दरं न पृणता यवेनेन्द्रं सोमेभिस्तदपो वो अस्तु ॥
२,०१४.१२ अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् ।
२,०१४.१२ इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥

२,०१५.०१ प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम् ।
२,०१५.०१ त्रिकद्रुकेष्वपिबत्सुतस्यास्य मदे अहिमिन्द्रो जघान ॥
२,०१५.०२ अवंशे द्यामस्तभायद्बृहन्तमा रोदसी अपृणदन्तरिक्षम् ।
२,०१५.०२ स धारयत्पृथिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०३ सद्मेव प्राचो वि मिमाय मानैर्वज्रेण खान्यतृणन्नदीनाम् ।
२,०१५.०३ वृथासृजत्पथिभिर्दीर्घयाथैः सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०४ स प्रवोळ्हॄन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ ।
२,०१५.०४ सं गोभिरश्वैरसृजद्रथेभिः सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०५ स ईं महीं धुनिमेतोररम्णात्सो अस्नातॄनपारयत्स्वस्ति ।
२,०१५.०५ त उत्स्नाय रयिमभि प्र तस्थुः सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०६ सोदञ्चं सिन्धुमरिणान्महित्वा वज्रेणान उषसः सं पिपेष ।
२,०१५.०६ अजवसो जविनीभिर्विवृश्चन्सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०७ स विद्वां अपगोहं कनीनामाविर्भवन्नुदतिष्ठत्परावृक् ।
२,०१५.०७ प्रति श्रोण स्थाद्व्यनगचष्ट सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०८ भिनद्वलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत् ।
२,०१५.०८ रिणग्रोधांसि कृत्रिमाण्येषां सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०९ स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युं प्र दभीतिमावः ।
२,०१५.०९ रम्भी चिदत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.१० नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०१५.१० शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

२,०१६.०१ प्र वः सतां ज्येष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे ।
२,०१६.०१ इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद्युवानमवसे हवामहे ॥
२,०१६.०२ यस्मादिन्द्राद्बृहतः किं चनेमृते विश्वान्यस्मिन्सम्भृताधि वीर्या ।
२,०१६.०२ जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुम् ॥
२,०१६.०३ न क्षोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः ।
२,०१६.०३ न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु ॥
२,०१६.०४ विश्वे ह्यस्मै यजताय धृष्णवे क्रतुं भरन्ति वृषभाय सश्चते ।
२,०१६.०४ वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥
२,०१६.०५ वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे ।
२,०१६.०५ वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥
२,०१६.०६ वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्यायुधा ।
२,०१६.०६ वृष्णो मदस्य वृषभ त्वमीशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि ॥
२,०१६.०७ प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषु दाधृषिः ।
२,०१६.०७ कुविन्नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे ॥
२,०१६.०८ पुरा सम्बाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी ।
२,०१६.०८ सकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि ॥
२,०१६.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०१६.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

२,०१७.०१ तदस्मै नव्यमङ्गिरस्वदर्चत शुष्मा यदस्य प्रत्नथोदीरते ।
२,०१७.०१ विश्वा यद्गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्यैरयत् ॥
२,०१७.०२ स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानमातिरत् ।
२,०१७.०२ शूरो यो युत्सु तन्वं परिव्यत शीर्षणि द्यां महिना प्रत्यमुञ्चत ॥
२,०१७.०३ अधाकृणोः प्रथमं वीर्यं महद्यदस्याग्रे ब्रह्मणा शुष्ममैरयः ।
२,०१७.०३ रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक्पृथक् ॥
२,०१७.०४ अधा यो विश्वा भुवनाभि मज्मनेशानकृत्प्रवया अभ्यवर्धत ।
२,०१७.०४ आद्रोदसी ज्योतिषा वह्निरातनोत्सीव्यन्तमांसि दुधिता समव्ययत् ॥
२,०१७.०५ स प्राचीनान्पर्वतान्दृंहदोजसाधराचीनमकृणोदपामपः ।
२,०१७.०५ अधारयत्पृथिवीं विश्वधायसमस्तभ्नान्मायया द्यामवस्रसः ॥
२,०१७.०६ सास्मा अरं बाहुभ्यां यं पिताकृणोद्विश्वस्मादा जनुषो वेदसस्परि ।
२,०१७.०६ येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्यवृणक्तुविष्वणिः ॥
२,०१७.०७ अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् ।
२,०१७.०७ कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः ॥
२,०१७.०८ भोजं त्वामिन्द्र वयं हुवेम ददिष्ट्वमिन्द्रापांसि वाजान् ।
२,०१७.०८ अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्निन्द्र वस्यसो नः ॥
२,०१७.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०१७.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

२,०१८.०१ प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः ।
२,०१८.०१ दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंह्यो भूत् ॥
२,०१८.०२ सास्मा अरं प्रथमं स द्वितीयमुतो तृतीयं मनुषः स होता ।
२,०१८.०२ अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ॥
२,०१८.०३ हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन ।
२,०१८.०३ मो षु त्वामत्र बहवो हि विप्रा नि रीरमन्यजमानासो अन्ये ॥
२,०१८.०४ आ द्वाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः ।
२,०१८.०४ आष्टाभिर्दशभिः सोमपेयमयं सुतः सुमख मा मृधस्कः ॥
२,०१८.०५ आ विंशत्या त्रिंशता याह्यर्वाङा चत्वारिंशता हरिभिर्युजानः ।
२,०१८.०५ आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥
२,०१८.०६ आशीत्या नवत्या याह्यर्वाङा शतेन हरिभिरुह्यमानः ।
२,०१८.०६ अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ॥
२,०१८.०७ मम ब्रह्मेन्द्र याह्यच्छा विश्वा हरी धुरि धिष्वा रथस्य ।
२,०१८.०७ पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व ॥
२,०१८.०८ न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत ।
२,०१८.०८ उप ज्येष्ठे वरूथे गभस्तौ प्रायेप्राये जिगीवांसः स्याम ॥
२,०१८.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०१८.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

२,०१९.०१ अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः ।
२,०१९.०१ यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्च नरः ॥
२,०१९.०२ अस्य मन्दानो मध्वो वज्रहस्तोऽहिमिन्द्रो अर्णोवृतं वि वृश्चत् ।
२,०१९.०२ प्र यद्वयो न स्वसराण्यच्छा प्रयांसि च नदीनां चक्रमन्त ॥
२,०१९.०३ स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रम् ।
२,०१९.०३ अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत् ॥
२,०१९.०४ सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद्दाशुषे हन्ति वृत्रम् ।
२,०१९.०४ सद्यो यो नृभ्यो अतसाय्यो भूत्पस्पृधानेभ्यः सूर्यस्य सातौ ॥
२,०१९.०५ स सुन्वत इन्द्रः सूर्यमा देवो रिणङ्मर्त्याय स्तवान् ।
२,०१९.०५ आ यद्रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन् ॥
२,०१९.०६ स रन्धयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय ।
२,०१९.०६ दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य ॥
२,०१९.०७ एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः ।
२,०१९.०७ अश्याम तत्साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः ॥
२,०१९.०८ एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः ।
२,०१९.०८ ब्रह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः ॥
२,०१९.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०१९.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

२,०२०.०१ वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर्न रथम् ।
२,०२०.०१ विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन् ॥
२,०२०.०२ त्वं न इन्द्र त्वाभिरूती त्वायतो अभिष्टिपासि जनान् ।
२,०२०.०२ त्वमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति त्वा ॥
२,०२०.०३ स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता ।
२,०२०.०३ यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तं च प्रणेषत् ॥
२,०२०.०४ तमु स्तुष इन्द्रं तं गृणीषे यस्मिन्पुरा वावृधुः शाशदुश्च ।
२,०२०.०४ स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः ॥
२,०२०.०५ सो अङ्गिरसामुचथा जुजुष्वान्ब्रह्मा तूतोदिन्द्रो गातुमिष्णन् ।
२,०२०.०५ मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥
२,०२०.०६ स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः ।
२,०२०.०६ अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद्दासस्य स्वधावान् ॥
२,०२०.०७ स वृत्रहेन्द्रः कृष्णयोनीः पुरन्दरो दासीरैरयद्वि ।
२,०२०.०७ अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत् ॥
२,०२०.०८ तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ ।
२,०२०.०८ प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून्पुर आयसीर्नि तारीत् ॥
२,०२०.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०२०.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

२,०२१.०१ विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते ।
२,०२१.०१ अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ॥
२,०२१.०२ अभिभुवेऽभिभङ्गाय वन्वतेऽषाळ्हाय सहमानाय वेधसे ।
२,०२१.०२ तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ॥
२,०२१.०३ सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः ।
२,०२१.०३ वृतञ्चयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या ॥
२,०२१.०४ अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः ।
२,०२१.०४ रध्रचोदः श्नथनो वीळितस्पृथुरिन्द्रः सुयज्ञ उषसः स्वर्जनत् ॥
२,०२१.०५ यज्ञेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः ।
२,०२१.०५ अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत ॥
२,०२१.०६ इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।
२,०२१.०६ पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् ॥

२,०२२.०१ त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् ।
२,०२२.०१ स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
२,०२२.०२ अध त्विषीमां अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।
२,०२२.०२ अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
२,०२२.०३ साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।
२,०२२.०३ दाता राध स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
२,०२२.०४ तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् ।
२,०२२.०४ यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः ।
२,०२२.०४ भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम् ॥

२,०२३.०१ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
२,०२३.०१ ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥
२,०२३.०२ देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः ।
२,०२३.०२ उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि ॥
२,०२३.०३ आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि ।
२,०२३.०३ बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥
२,०२३.०४ सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवत् ।
२,०२३.०४ ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत्ते महित्वनम् ॥
२,०२३.०५ न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः ।
२,०२३.०५ विश्वा इदस्माद्ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते ॥
२,०२३.०६ त्वं नो गोपाः पथिकृद्विचक्षणस्तव व्रताय मतिभिर्जरामहे ।
२,०२३.०६ बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुच्छुना हरस्वती ॥
२,०२३.०७ उत वा यो नो मर्चयादनागसोऽरातीवा मर्तः सानुको वृकः ।
२,०२३.०७ बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥
२,०२३.०८ त्रातारं त्वा तनूनां हवामहेऽवस्पर्तरधिवक्तारमस्मयुम् ।
२,०२३.०८ बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन्नशन् ॥
२,०२३.०९ त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि ।
२,०२३.०९ या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसः ॥
२,०२३.१० त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा ।
२,०२३.१० मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहि ॥
२,०२३.११ अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासु सासहिः ।
२,०२३.११ असि सत्य ऋणया ब्रह्मणस्पत उग्रस्य चिद्दमिता वीळुहर्षिणः ॥
२,०२३.१२ अदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघांसति ।
२,०२३.१२ बृहस्पते मा प्रणक्तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥
२,०२३.१३ भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनम् ।
२,०२३.१३ विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथां इव ॥
२,०२३.१४ तेजिष्ठया तपनी रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यम् ।
२,०२३.१४ आविस्तत्कृष्व यदसत्त उक्थ्यं बृहस्पते वि परिरापो अर्दय ॥
२,०२३.१५ बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु ।
२,०२३.१५ यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥
२,०२३.१६ मा न स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः ।
२,०२३.१६ आ देवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥
२,०२३.१७ विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत्साम्नःसाम्नः कविः ।
२,०२३.१७ स ऋणचिदृणया ब्रह्मणस्पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरि ॥
२,०२३.१८ तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः ।
२,०२३.१८ इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् ॥
२,०२३.१९ ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
२,०२३.१९ विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥

२,०२४.०१ सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा ।
२,०२४.०१ यथा नो मीढ्वान्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥
२,०२४.०२ यो नन्त्वान्यनमन्न्योजसोतादर्दर्मन्युना शम्बराणि वि ।
२,०२४.०२ प्राच्यावयदच्युता ब्रह्मणस्पतिरा चाविशद्वसुमन्तं वि पर्वतम् ॥
२,०२४.०३ तद्देवानां देवतमाय कर्त्वमश्रथ्नन्दृळ्हाव्रदन्त वीळिता ।
२,०२४.०३ उद्गा आजदभिनद्ब्रह्मणा वलमगूहत्तमो व्यचक्षयत्स्वः ॥
२,०२४.०४ अश्मास्यमवतं ब्रह्मणस्पतिर्मधुधारमभि यमोजसातृणत् ।
२,०२४.०४ तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् ॥
२,०२४.०५ सना ता का चिद्भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः ।
२,०२४.०५ अयतन्ता चरतो अन्यदन्यदिद्या चकार वयुना ब्रह्मणस्पतिः ॥
२,०२४.०६ अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमं गुहा हितम् ।
२,०२४.०६ ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उ आयन्तदुदीयुराविशम् ॥
२,०२४.०७ ऋतावानः प्रतिचक्ष्यानृता पुनरात आ तस्थुः कवयो महस्पथः ।
२,०२४.०७ ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम् ॥
२,०२४.०८ ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टि प्र तदश्नोति धन्वना ।
२,०२४.०८ तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः ॥
२,०२४.०९ स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः ।
२,०२४.०९ चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति तप्यतुर्वृथा ॥
२,०२४.१० विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या ।
२,०२४.१० इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥
२,०२४.११ योऽवरे वृजने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ ।
२,०२४.११ स देवो देवान्प्रति पप्रथे पृथु विश्वेदु ता परिभूर्ब्रह्मणस्पतिः ॥
२,०२४.१२ विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनन्ति व्रतं वाम् ।
२,०२४.१२ अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम् ॥
२,०२४.१३ उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना ।
२,०२४.१३ वीळुद्वेषा अनु वश ऋणमाददिः स ह वाजी समिथे ब्रह्मणस्पतिः ॥
२,०२४.१४ ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः ।
२,०२४.१४ यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक् ॥
२,०२४.१५ ब्रह्मणस्पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः ।
२,०२४.१५ वीरेषु वीरां उप पृङ्धि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवम् ॥
२,०२४.१६ ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
२,०२४.१६ विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥

२,०२५.०१ इन्धानो अग्निं वनवद्वनुष्यतः कृतब्रह्मा शूशुवद्रातहव्य इत् ।
२,०२५.०१ जातेन जातमति स प्र सर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
२,०२५.०२ वीरेभिर्वीरान्वनवद्वनुष्यतो गोभी रयिं पप्रथद्बोधति त्मना ।
२,०२५.०२ तोकं च तस्य तनयं च वर्धते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
२,०२५.०३ सिन्धुर्न क्षोदः शिमीवां ऋघायतो वृषेव वध्रींरभि वष्ट्योजसा ।
२,०२५.०३ अग्नेरिव प्रसितिर्नाह वर्तवे यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
२,०२५.०४ तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति ।
२,०२५.०४ अनिभृष्टतविषिर्हन्त्योजसा यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
२,०२५.०५ तस्मा इद्विश्वे धुनयन्त सिन्धवोऽच्छिद्रा शर्म दधिरे पुरूणि ।
२,०२५.०५ देवानां सुम्ने सुभगः स एधते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

२,०२६.०१ ऋजुरिच्छंसो वनवद्वनुष्यतो देवयन्निददेवयन्तमभ्यसत् ।
२,०२६.०१ सुप्रावीरिद्वनवत्पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम् ॥
२,०२६.०२ यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये ।
२,०२६.०२ हविष्कृणुष्व सुभगो यथाससि ब्रह्मणस्पतेरव आ वृणीमहे ॥
२,०२६.०३ स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरते धना नृभिः ।
२,०२६.०३ देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम् ॥
२,०२६.०४ यो अस्मै हव्यैर्घृतवद्भिरविधत्प्र तं प्राचा नयति ब्रह्मणस्पतिः ।
२,०२६.०४ उरुष्यतीमंहसो रक्षती रिषोऽंहोश्चिदस्मा उरुचक्रिरद्भुतः ॥

२,०२७.०१ इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि ।
२,०२७.०१ शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥
२,०२७.०२ इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त ।
२,०२७.०२ आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥
२,०२७.०३ त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः ।
२,०२७.०३ अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति ॥
२,०२७.०४ धारयन्त आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः ।
२,०२७.०४ दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि ॥
२,०२७.०५ विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु ।
२,०२७.०५ युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥
२,०२७.०६ सुगो हि वो अर्यमन्मित्र पन्था अनृक्षरो वरुण साधुरस्ति ।
२,०२७.०६ तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥
२,०२७.०७ पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः ।
२,०२७.०७ बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥
२,०२७.०८ तिस्रो भूमीर्धारयन्त्रींरुत द्यून्त्रीणि व्रता विदथे अन्तरेषाम् ।
२,०२७.०८ ऋतेनादित्या महि वो महित्वं तदर्यमन्वरुण मित्र चारु ॥
२,०२७.०९ त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः ।
२,०२७.०९ अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥
२,०२७.१० त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः ।
२,०२७.१० शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा ॥
२,०२७.११ न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा ।
२,०२७.११ पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम् ॥
२,०२७.१२ यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्च नित्याः ।
२,०२७.१२ स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥
२,०२७.१३ शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः ।
२,०२७.१३ नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ ॥
२,०२७.१४ अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः ।
२,०२७.१४ उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः ॥
२,०२७.१५ उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् ।
२,०२७.१५ उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै ॥
२,०२७.१६ या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः ।
२,०२७.१६ अश्वीव तां अति येषं रथेनारिष्टा उरावा शर्मन्स्याम ॥
२,०२७.१७ माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
२,०२७.१७ मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥

२,०२८.०१ इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना ।
२,०२८.०१ अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः ॥
२,०२८.०२ तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः ।
२,०२८.०२ उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु द्यून् ॥
२,०२८.०३ तव स्याम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण प्रणेतः ।
२,०२८.०३ यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः ॥
२,०२८.०४ प्र सीमादित्यो असृजद्विधर्तां ऋतं सिन्धवो वरुणस्य यन्ति ।
२,०२८.०४ न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुया परिज्मन् ॥
२,०२८.०५ वि मच्छ्रथाय रशनामिवाग ऋध्याम ते वरुण खामृतस्य ।
२,०२८.०५ मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः ॥
२,०२८.०६ अपो सु म्यक्ष वरुण भियसं मत्सम्राळ् ऋतावोऽनु मा गृभाय ।
२,०२८.०६ दामेव वत्साद्वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे ॥
२,०२८.०७ मा नो वधैर्वरुण ये त इष्टावेनः कृण्वन्तमसुर भ्रीणन्ति ।
२,०२८.०७ मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥
२,०२८.०८ नमः पुरा ते वरुणोत नूनमुतापरं तुविजात ब्रवाम ।
२,०२८.०८ त्वे हि कं पर्वते न श्रितान्यप्रच्युतानि दूळभ व्रतानि ॥
२,०२८.०९ पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम् ।
२,०२८.०९ अव्युष्टा इन्नु भूयसीरुषास आ नो जीवान्वरुण तासु शाधि ॥
२,०२८.१० यो मे राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह ।
२,०२८.१० स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान् ॥
२,०२८.११ माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
२,०२८.११ मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥

२,०२९.०१ धृतव्रता आदित्या इषिरा आरे मत्कर्त रहसूरिवागः ।
२,०२९.०१ शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वां अवसे हुवे वः ॥
२,०२९.०२ यूयं देवाः प्रमतिर्यूयमोजो यूयं द्वेषांसि सनुतर्युयोत ।
२,०२९.०२ अभिक्षत्तारो अभि च क्षमध्वमद्या च नो मृळयतापरं च ॥
२,०२९.०३ किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन ।
२,०२९.०३ यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात ॥
२,०२९.०४ हये देवा यूयमिदापय स्थ ते मृळत नाधमानाय मह्यम् ।
२,०२९.०४ मा वो रथो मध्यमवाळ् ऋते भून्मा युष्मावत्स्वापिषु श्रमिष्म ॥
२,०२९.०५ प्र व एको मिमय भूर्यागो यन्मा पितेव कितवं शशास ।
२,०२९.०५ आरे पाशा आरे अघानि देवा मा माधि पुत्रे विमिव ग्रभीष्ट ॥
२,०२९.०६ अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् ।
२,०२९.०६ त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः ॥
२,०२९.०७ माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
२,०२९.०७ मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥

२,०३०.०१ ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः ।
२,०३०.०१ अहरहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसाम् ॥
२,०३०.०२ यो वृत्राय सिनमत्राभरिष्यत्प्र तं जनित्री विदुष उवाच ।
२,०३०.०२ पथो रदन्तीरनु जोषमस्मै दिवेदिवे धुनयो यन्त्यर्थम् ॥
२,०३०.०३ ऊर्ध्वो ह्यस्थादध्यन्तरिक्षेऽधा वृत्राय प्र वधं जभार ।
२,०३०.०३ मिहं वसान उप हीमदुद्रोत्तिग्मायुधो अजयच्छत्रुमिन्द्रः ॥
२,०३०.०४ बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् ।
२,०३०.०४ यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र ॥
२,०३०.०५ अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः ।
२,०३०.०५ तोकस्य सातौ तनयस्य भूरेरस्मां अर्धं कृणुतादिन्द्र गोनाम् ॥
२,०३०.०६ प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ ।
२,०३०.०६ इन्द्रासोमा युवमस्मां अविष्टमस्मिन्भयस्थे कृणुतमु लोकम् ॥
२,०३०.०७ न मा तमन्न श्रमन्नोत तन्द्रन्न वोचाम मा सुनोतेति सोमम् ।
२,०३०.०७ यो मे पृणाद्यो ददद्यो निबोधाद्यो मा सुन्वन्तमुप गोभिरायत् ॥
२,०३०.०८ सरस्वति त्वमस्मां अविड्ढि मरुत्वती धृषती जेषि शत्रून् ।
२,०३०.०८ त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम् ॥
२,०३०.०९ यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य ।
२,०३०.०९ बृहस्पत आयुधैर्जेषि शत्रून्द्रुहे रीषन्तं परि धेहि राजन् ॥
२,०३०.१० अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि ।
२,०३०.१० ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि ॥
२,०३०.११ तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम् ।
२,०३०.११ यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे ॥

२,०३१.०१ अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा ।
२,०३१.०१ प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥
२,०३१.०२ अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् ।
२,०३१.०२ यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥
२,०३१.०३ उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः ।
२,०३१.०३ अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये ॥
२,०३१.०४ उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद्रथम् ।
२,०३१.०४ इळा भगो बृहद्दिवोत रोदसी पूषा पुरन्धिरश्विनावधा पती ॥
२,०३१.०५ उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा ।
२,०३१.०५ स्तुषे यद्वां पृथिवि नव्यसा वच स्थातुश्च वयस्त्रिवया उपस्तिरे ॥
२,०३१.०६ उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्योऽज एकपादुत ।
२,०३१.०६ त्रित ऋभुक्षाः सविता चनो दधेऽपां नपादाशुहेमा धिया शमि ॥
२,०३१.०७ एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम् ।
२,०३१.०७ श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः ॥

२,०३२.०१ अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः ।
२,०३२.०१ ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे ॥
२,०३२.०२ मा नो गुह्या रिप आयोरहन्दभन्मा न आभ्यो रीरधो दुच्छुनाभ्यः ।
२,०३२.०२ मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत्त्वेमहे ॥
२,०३२.०३ अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम् ।
२,०३२.०३ पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥
२,०३२.०४ राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
२,०३२.०४ सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥
२,०३२.०५ यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
२,०३२.०५ ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥
२,०३२.०६ सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।
२,०३२.०६ जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥
२,०३२.०७ या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
२,०३२.०७ तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥
२,०३२.०८ या गुङ्गूर्या सिनीवाली या राका या सरस्वती ।
२,०३२.०८ इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥

२,०३३.०१ आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः ।
२,०३३.०१ अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥
२,०३३.०२ त्वादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः ।
२,०३३.०२ व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥
२,०३३.०३ श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो ।
२,०३३.०३ पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥
२,०३३.०४ मा त्वा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वृषभ मा सहूती ।
२,०३३.०४ उन्नो वीरां अर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि ॥
२,०३३.०५ हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय ।
२,०३३.०५ ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै ॥
२,०३३.०६ उन्मा ममन्द वृषभो मरुत्वान्त्वक्षीयसा वयसा नाधमानम् ।
२,०३३.०६ घृणीव च्छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥
२,०३३.०७ क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।
२,०३३.०७ अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥
२,०३३.०८ प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि ।
२,०३३.०८ नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम ॥
२,०३३.०९ स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः ।
२,०३३.०९ ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यम् ॥
२,०३३.१० अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् ।
२,०३३.१० अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति ॥
२,०३३.११ स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् ।
२,०३३.११ मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपन्तु सेनाः ॥
२,०३३.१२ कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् ।
२,०३३.१२ भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे ॥
२,०३३.१३ या वो भेषजा मरुतः शुचीनि या शन्तमा वृषणो या मयोभु ।
२,०३३.१३ यानि मनुरवृणीता पिता नस्ता शं च योश्च रुद्रस्य वश्मि ॥
२,०३३.१४ परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात् ।
२,०३३.१४ अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ ॥
२,०३३.१५ एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि ।
२,०३३.१५ हवनश्रुन्नो रुद्रेह बोधि बृहद्वदेम विदथे सुवीराः ॥

२,०३४.०१ धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः ।
२,०३४.०१ अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥
२,०३४.०२ द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्त वृष्टयः ।
२,०३४.०२ रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥
२,०३४.०३ उक्षन्ते अश्वां अत्यां इवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः ।
२,०३४.०३ हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥
२,०३४.०४ पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः ।
२,०३४.०४ पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥
२,०३४.०५ इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः ।
२,०३४.०५ आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः ॥
२,०३४.०६ आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन ।
२,०३४.०६ अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम् ॥
२,०३४.०७ तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवेदिवे ।
२,०३४.०७ इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः ॥
२,०३४.०८ यद्युञ्जते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः ।
२,०३४.०८ धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम् ॥
२,०३४.०९ यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः ।
२,०३४.०९ वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः ॥
२,०३४.१० चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः ।
२,०३४.१० यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः ॥
२,०३४.११ तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे ।
२,०३४.११ हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥
२,०३४.१२ ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो व्युष्टिषु ।
२,०३४.१२ उषा न रामीररुणैरपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥
२,०३४.१३ ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः ।
२,०३४.१३ निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥
२,०३४.१४ तां इयानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि ।
२,०३४.१४ त्रितो न यान्पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे ॥
२,०३४.१५ यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम् ।
२,०३४.१५ अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ॥

२,०३५.०१ उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ।
२,०३५.०१ अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि ॥
२,०३५.०२ इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत् ।
२,०३५.०२ अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान ॥
२,०३५.०३ समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति ।
२,०३५.०३ तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः ॥
२,०३५.०४ तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः ।
२,०३५.०४ स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु ॥
२,०३५.०५ अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम् ।
२,०३५.०५ कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥
२,०३५.०६ अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः पाहि सूरीन् ।
२,०३५.०६ आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि ॥
२,०३५.०७ स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति ।
२,०३५.०७ सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति ॥
२,०३५.०८ यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति ।
२,०३५.०८ वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः ॥
२,०३५.०९ अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः ।
२,०३५.०९ तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः ॥
२,०३५.१० हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः ।
२,०३५.१० हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै ॥
२,०३५.११ तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम् ।
२,०३५.११ यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य ॥
२,०३५.१२ अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः ।
२,०३५.१२ सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वन्द ऋग्भिः ॥
२,०३५.१३ स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहन्ति ।
२,०३५.१३ सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष ॥
२,०३५.१४ अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम् ।
२,०३५.१४ आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः ॥
२,०३५.१५ अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम् ।
२,०३५.१५ विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥

२,०३६.०१ तुभ्यं हिन्वानो वसिष्ट गा अपोऽधुक्षन्सीमविभिरद्रिभिर्नरः ।
२,०३६.०१ पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे ॥
२,०३६.०२ यज्ञैः सम्मिश्लाः पृषतीभिरृष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत ।
२,०३६.०२ आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥
२,०३६.०३ अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन ।
२,०३६.०३ अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ॥
२,०३६.०४ आ वक्षि देवां इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु ।
२,०३६.०४ प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि ॥
२,०३६.०५ एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः ।
२,०३६.०५ तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥
२,०३६.०६ जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु ।
२,०३६.०६ अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु ॥

२,०३७.०१ मन्दस्व होत्रादनु जोषमन्धसोऽध्वर्यवः स पूर्णां वष्ट्यासिचम् ।
२,०३७.०१ तस्मा एतं भरत तद्वशो ददिर्होत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
२,०३७.०२ यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते ।
२,०३७.०२ अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
२,०३७.०३ मेद्यन्तु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते ।
२,०३७.०३ आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
२,०३७.०४ अपाद्धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितम् ।
२,०३७.०४ तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥
२,०३७.०५ अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् ।
२,०३७.०५ पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू ॥
२,०३७.०६ जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् ।
२,०३७.०६ विश्वेभिर्विश्वां ऋतुना वसो मह उशन्देवां उशतः पायया हविः ॥

२,०३८.०१ उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात् ।
२,०३८.०१ नूनं देवेभ्यो वि हि धाति रत्नमथाभजद्वीतिहोत्रं स्वस्तौ ॥
२,०३८.०२ विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति ।
२,०३८.०२ आपश्चिदस्य व्रत आ निमृग्रा अयं चिद्वातो रमते परिज्मन् ॥
२,०३८.०३ आशुभिश्चिद्यान्वि मुचाति नूनमरीरमदतमानं चिदेतोः ।
२,०३८.०३ अह्यर्षूणां चिन्न्ययां अविष्यामनु व्रतं सवितुर्मोक्यागात् ॥
२,०३८.०४ पुनः समव्यद्विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः ।
२,०३८.०४ उत्संहायास्थाद्व्यृतूंरदर्धररमतिः सविता देव आगात् ॥
२,०३८.०५ नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः ।
२,०३८.०५ ज्येष्ठं माता सूनवे भागमाधादन्वस्य केतमिषितं सवित्रा ॥
२,०३८.०६ समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत् ।
२,०३८.०६ शश्वां अपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य ॥
२,०३८.०७ त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः ।
२,०३८.०७ वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति ॥
२,०३८.०८ याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः ।
२,०३८.०८ विश्वो मार्ताण्डो व्रजमा पशुर्गात्स्थशो जन्मानि सविता व्याकः ॥
२,०३८.०९ न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः ।
२,०३८.०९ नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥
२,०३८.१० भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर्नो अव्याः ।
२,०३८.१० आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम ॥
२,०३८.११ अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात् ।
२,०३८.११ शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे ॥

२,०३९.०१ ग्रावाणेव तदिदर्थं जरेथे गृध्रेव वृक्षं निधिमन्तमच्छ ।
२,०३९.०१ ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥
२,०३९.०२ प्रातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे ।
२,०३९.०२ मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु ॥
२,०३९.०३ शृङ्गेव नः प्रथमा गन्तमर्वाक्छफाविव जर्भुराणा तरोभिः ।
२,०३९.०३ चक्रवाकेव प्रति वस्तोरुस्रार्वाञ्चा यातं रथ्येव शक्रा ॥
२,०३९.०४ नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव ।
२,०३९.०४ श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मान् ॥
२,०३९.०५ वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक् ।
२,०३९.०५ हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥
२,०३९.०६ ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः ।
२,०३९.०६ नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ॥
२,०३९.०७ हस्तेव शक्तिमभि संददी नः क्षामेव नः समजतं रजांसि ।
२,०३९.०७ इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ॥
२,०३९.०८ एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् ।
२,०३९.०८ तानि नरा जुजुषाणोप यातं बृहद्वदेम विदथे सुवीराः ॥

२,०४०.०१ सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः ।
२,०४०.०१ जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् ॥
२,०४०.०२ इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा ।
२,०४०.०२ आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु ॥
२,०४०.०३ सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् ।
२,०४०.०३ विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥
२,०४०.०४ दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे ।
२,०४०.०४ तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे ॥
२,०४०.०५ विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति ।
२,०४०.०५ सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम ॥
२,०४०.०६ धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु ।
२,०४०.०६ अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः ॥

२,०४१.०१ वायो ये ते सहस्रिणो रथासस्तेभिरा गहि ।
२,०४१.०१ नियुत्वान्सोमपीतये ॥
२,०४१.०२ नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते ।
२,०४१.०२ गन्तासि सुन्वतो गृहम् ॥
२,०४१.०३ शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः ।
२,०४१.०३ आ यातं पिबतं नरा ॥
२,०४१.०४ अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ।
२,०४१.०४ ममेदिह श्रुतं हवम् ॥
२,०४१.०५ राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे ।
२,०४१.०५ सहस्रस्थूण आसाते ॥
२,०४१.०६ ता सम्राजा घृतासुती आदित्या दानुनस्पती ।
२,०४१.०६ सचेते अनवह्वरम् ॥
२,०४१.०७ गोमदू षु नासत्याश्वावद्यातमश्विना ।
२,०४१.०७ वर्ती रुद्रा नृपाय्यम् ॥
२,०४१.०८ न यत्परो नान्तर आदधर्षद्वृषण्वसू ।
२,०४१.०८ दुःशंसो मर्त्यो रिपुः ॥
२,०४१.०९ ता न आ वोळ्हमश्विना रयिं पिशङ्गसंदृशम् ।
२,०४१.०९ धिष्ण्या वरिवोविदम् ॥
२,०४१.१० इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् ।
२,०४१.१० स हि स्थिरो विचर्षणिः ॥
२,०४१.११ इन्द्रश्च मृळयाति नो न नः पश्चादघं नशत् ।
२,०४१.११ भद्रं भवाति नः पुरः ॥
२,०४१.१२ इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् ।
२,०४१.१२ जेता शत्रून्विचर्षणिः ॥
२,०४१.१३ विश्वे देवास आ गत शृणुता म इमं हवम् ।
२,०४१.१३ एदं बर्हिर्नि षीदत ॥
२,०४१.१४ तीव्रो वो मधुमां अयं शुनहोत्रेषु मत्सरः ।
२,०४१.१४ एतं पिबत काम्यम् ॥
२,०४१.१५ इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
२,०४१.१५ विश्वे मम श्रुता हवम् ॥
२,०४१.१६ अम्बितमे नदीतमे देवितमे सरस्वति ।
२,०४१.१६ अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥
२,०४१.१७ त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् ।
२,०४१.१७ शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥
२,०४१.१८ इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति ।
२,०४१.१८ या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥
२,०४१.१९ प्रेतां यज्ञस्य शम्भुवा युवामिदा वृणीमहे ।
२,०४१.१९ अग्निं च हव्यवाहनम् ॥
२,०४१.२० द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम् ।
२,०४१.२० यज्ञं देवेषु यच्छताम् ॥
२,०४१.२१ आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः ।
२,०४१.२१ इहाद्य सोमपीतये ॥

२,०४२.०१ कनिक्रदज्जनुषं प्रब्रुवाण इयर्ति वाचमरितेव नावम् ।
२,०४२.०१ सुमङ्गलश्च शकुने भवासि मा त्वा का चिदभिभा विश्व्या विदत् ॥
२,०४२.०२ मा त्वा श्येन उद्वधीन्मा सुपर्णो मा त्वा विददिषुमान्वीरो अस्ता ।
२,०४२.०२ पित्र्यामनु प्रदिशं कनिक्रदत्सुमङ्गलो भद्रवादी वदेह ॥
२,०४२.०३ अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते ।
२,०४२.०३ मा न स्तेन ईशत माघशंसो बृहद्वदेम विदथे सुवीराः ॥

२,०४३.०१ प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः ।
२,०४३.०१ उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥
२,०४३.०२ उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि ।
२,०४३.०२ वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद ॥
२,०४३.०३ आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः ।
२,०४३.०३ यदुत्पतन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥


ऋग्वेद ३
३,००१.०१ सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।
३,००१.०१ देवां अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥
३,००१.०२ प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् ।
३,००१.०२ दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः ॥
३,००१.०३ मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः ।
३,००१.०३ अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम् ॥
३,००१.०४ अवर्धयन्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा ।
३,००१.०४ शिशुं न जातमभ्यारुरश्वा देवासो अग्निं जनिमन्वपुष्यन् ॥
३,००१.०५ शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः ।
३,००१.०५ शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः ॥
३,००१.०६ वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः ।
३,००१.०६ सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥
३,००१.०७ स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् ।
३,००१.०७ अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥
३,००१.०८ बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि ।
३,००१.०८ श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥
३,००१.०९ पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः ।
३,००१.०९ गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव ॥
३,००१.१० पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः ।
३,००१.१० वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥
३,००१.११ उरौ महां अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः ।
३,००१.११ ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम् ॥
३,००१.१२ अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः ।
३,००१.१२ उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥
३,००१.१३ अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् ।
३,००१.१३ देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥
३,००१.१४ बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः ।
३,००१.१४ गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः ॥
३,००१.१५ ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः ।
३,००१.१५ देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ॥
३,००१.१६ उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः ।
३,००१.१६ सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूंरदेवान् ॥
३,००१.१७ आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् ।
३,००१.१७ प्रति मर्तां अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥
३,००१.१८ नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् ।
३,००१.१८ घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् ॥
३,००१.१९ आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ।
३,००१.१९ अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः ॥
३,००१.२० एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् ।
३,००१.२० महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः ॥
३,००१.२१ जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः ।
३,००१.२१ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
३,००१.२२ इमं यज्ञं सहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः ।
३,००१.२२ प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व ॥
३,००१.२३ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,००१.२३ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

३,००२.०१ वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि ।
३,००२.०१ द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति ॥
३,००२.०२ स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः ।
३,००२.०२ हव्यवाळ् अग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः ॥
३,००२.०३ क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः ।
३,००२.०३ रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे ॥
३,००२.०४ आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम् ।
३,००२.०४ रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा ॥
३,००२.०५ अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः ।
३,००२.०५ यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम् ॥
३,००२.०६ पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः ।
३,००२.०६ अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः ॥
३,००२.०७ आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन् ।
३,००२.०७ सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः ॥
३,००२.०८ नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् ।
३,००२.०८ रथीरृतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः ॥
३,००२.०९ तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः ।
३,००२.०९ तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः ॥
३,००२.१० विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्स्वधितिं न तेजसे ।
३,००२.१० स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत् ॥
३,००२.११ स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः ।
३,००२.११ वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥
३,००२.१२ वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः ।
३,००२.१२ स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः ॥
३,००२.१३ ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम् ।
३,००२.१३ तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे ॥
३,००२.१४ शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम् ।
३,००२.१४ अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत् ॥
३,००२.१५ मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम् ।
३,००२.१५ रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे ॥

३,००३.०१ वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे ।
३,००३.०१ अग्निर्हि देवां अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् ॥
३,००३.०२ अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः ।
३,००३.०२ क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः ॥
३,००३.०३ केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निं महयन्त चित्तिभिः ।
३,००३.०३ अपांसि यस्मिन्नधि संदधुर्गिरस्तस्मिन्सुम्नानि यजमान आ चके ॥
३,००३.०४ पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम् ।
३,००३.०४ आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥
३,००३.०५ चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम् ।
३,००३.०५ विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥
३,००३.०६ अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया ।
३,००३.०६ रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ॥
३,००३.०७ अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः ।
३,००३.०७ वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम् ॥
३,००३.०८ विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम् ।
३,००३.०८ अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे ॥
३,००३.०९ विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसा सुमद्रथः ।
३,००३.०९ तस्य व्रतानि भूरिपोषिणो वयमुप भूषेम दम आ सुवृक्तिभिः ॥
३,००३.१० वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण ।
३,००३.१० जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना ॥
३,००३.११ वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः ।
३,००३.११ उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥

३,००४.०१ समित्समित्सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः ।
३,००४.०१ आ देव देवान्यजथाय वक्षि सखा सखीन्सुमना यक्ष्यग्ने ॥
३,००४.०२ यं देवासस्त्रिरहन्नायजन्ते दिवेदिवे वरुणो मित्रो अग्निः ।
३,००४.०२ सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद्घृतयोनिं विधन्तम् ॥
३,००४.०३ प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै ।
३,००४.०३ अच्छा नमोभिर्वृषभं वन्दध्यै स देवान्यक्षदिषितो यजीयान् ॥
३,००४.०४ ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि ।
३,००४.०४ दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥
३,००४.०५ सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन ।
३,००४.०५ नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥
३,००४.०६ आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे ।
३,००४.०६ यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वां उत वा महोभिः ॥
३,००४.०७ दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
३,००४.०७ ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥
३,००४.०८ आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः ।
३,००४.०८ सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥
३,००४.०९ तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ।
३,००४.०९ यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥
३,००४.१० वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।
३,००४.१० सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥
३,००४.११ आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः ।
३,००४.११ बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥

३,००५.०१ प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम् ।
३,००५.०१ पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः ॥
३,००५.०२ प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भि स्तोतॄणां नमस्य उक्थैः ।
३,००५.०२ पूर्वीरृतस्य संदृशश्चकानः सं दूतो अद्यौदुषसो विरोके ॥
३,००५.०३ अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र ऋतेन साधन् ।
३,००५.०३ आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्यो मतीनाम् ॥
३,००५.०४ मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः ।
३,००५.०४ मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम् ॥
३,००५.०५ पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य ।
३,००५.०५ पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः ॥
३,००५.०६ ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् ।
३,००५.०६ ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन् ॥
३,००५.०७ आ योनिमग्निर्घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः ।
३,००५.०७ दीद्यानः शुचिरृष्वः पावकः पुनःपुनर्मातरा नव्यसी कः ॥
३,००५.०८ सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन ।
३,००५.०८ आप इव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे ॥
३,००५.०९ उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मन्दिवो अधि नाभा पृथिव्याः ।
३,००५.०९ मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान् ॥
३,००५.१० उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम् ।
३,००५.१० यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥
३,००५.११ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,००५.११ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

३,००६.०१ प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः ।
३,००६.०१ दक्षिणावाड्वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची ॥
३,००६.०२ आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो ।
३,००६.०२ दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥
३,००६.०३ द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय ।
३,००६.०३ यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः ॥
३,००६.०४ महान्सधस्थे ध्रुव आ निषत्तोऽन्तर्द्यावा माहिने हर्यमाणः ।
३,००६.०४ आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥
३,००६.०५ व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ ।
३,००६.०५ त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम् ॥
३,००६.०६ ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व ।
३,००६.०६ अथा वह देवान्देव विश्वान्स्वध्वरा कृणुहि जातवेदः ॥
३,००६.०७ दिवश्चिदा ते रुचयन्त रोका उषो विभातीरनु भासि पूर्वीः ।
३,००६.०७ अपो यदग्न उशधग्वनेषु होतुर्मन्द्रस्य पनयन्त देवाः ॥
३,००६.०८ उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः ।
३,००६.०८ ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥
३,००६.०९ ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः ।
३,००६.०९ पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व ॥
३,००६.१० स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे गृणीतः ।
३,००६.१० प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥
३,००६.११ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,००६.११ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

३,००७.०१ प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः ।
३,००७.०१ परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे ॥
३,००७.०२ दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद्वहन्तीः ।
३,००७.०२ ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तनिं गौः ॥
३,००७.०३ आ सीमरोहत्सुयमा भवन्तीः पतिश्चिकित्वान्रयिविद्रयीणाम् ।
३,००७.०३ प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत्पुरुधप्रतीकः ॥
३,००७.०४ महि त्वाष्ट्रमूर्जयन्तीरजुर्यं स्तभूयमानं वहतो वहन्ति ।
३,००७.०४ व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश ॥
३,००७.०५ जानन्ति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने रणन्ति ।
३,००७.०५ दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥
३,००७.०६ उतो पितृभ्यां प्रविदानु घोषं महो महद्भ्यामनयन्त शूषम् ।
३,००७.०६ उक्षा ह यत्र परि धानमक्तोरनु स्वं धाम जरितुर्ववक्ष ॥
३,००७.०७ अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितं पदं वेः ।
३,००७.०७ प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः ॥
३,००७.०८ दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
३,००७.०८ ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥
३,००७.०९ वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः ।
३,००७.०९ देव होतर्मन्द्रतरश्चिकित्वान्महो देवान्रोदसी एह वक्षि ॥
३,००७.१० पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः ।
३,००७.१० उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य ॥
३,००७.११ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,००७.११ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

३,००८.०१ अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन ।
३,००८.०१ यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ॥
३,००८.०२ समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरं सुवीरम् ।
३,००८.०२ आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय ॥
३,००८.०३ उच्छ्रयस्व वनस्पते वर्ष्मन्पृथिव्या अधि ।
३,००८.०३ सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥
३,००८.०४ युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः ।
३,००८.०४ तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ॥
३,००८.०५ जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः ।
३,००८.०५ पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम् ॥
३,००८.०६ यान्वो नरो देवयन्तो निमिम्युर्वनस्पते स्वधितिर्वा ततक्ष ।
३,००८.०६ ते देवासः स्वरवस्तस्थिवांसः प्रजावदस्मे दिधिषन्तु रत्नम् ॥
३,००८.०७ ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः ।
३,००८.०७ ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥
३,००८.०८ आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् ।
३,००८.०८ सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुम् ॥
३,००८.०९ हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः ।
३,००८.०९ उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि यन्ति पाथः ॥
३,००८.१० शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् ।
३,००८.१० वाघद्भिर्वा विहवे श्रोषमाणा अस्मां अवन्तु पृतनाज्येषु ॥
३,००८.११ वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम ।
३,००८.११ यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय ॥

३,००९.०१ सखायस्त्वा ववृमहे देवं मर्तास ऊतये ।
३,००९.०१ अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् ॥
३,००९.०२ कायमानो वना त्वं यन्मातॄरजगन्नपः ।
३,००९.०२ न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः ॥
३,००९.०३ अति तृष्टं ववक्षिथाथैव सुमना असि ।
३,००९.०३ प्रप्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः ॥
३,००९.०४ ईयिवांसमति स्रिधः शश्वतीरति सश्चतः ।
३,००९.०४ अन्वीमविन्दन्निचिरासो अद्रुहोऽप्सु सिंहमिव श्रितम् ॥
३,००९.०५ ससृवांसमिव त्मनाग्निमित्था तिरोहितम् ।
३,००९.०५ ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि ॥
३,००९.०६ तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन ।
३,००९.०६ विश्वान्यद्यज्ञां अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥
३,००९.०७ तद्भद्रं तव दंसना पाकाय चिच्छदयति ।
३,००९.०७ त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे ॥
३,००९.०८ आ जुहोता स्वध्वरं शीरं पावकशोचिषम् ।
३,००९.०८ आशुं दूतमजिरं प्रत्नमीड्यं श्रुष्टी देवं सपर्यत ॥
३,००९.०९ त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् ।
३,००९.०९ औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥

३,०१०.०१ त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम् ।
३,०१०.०१ देवं मर्तास इन्धते समध्वरे ॥
३,०१०.०२ त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते ।
३,०१०.०२ गोपा ऋतस्य दीदिहि स्वे दमे ॥
३,०१०.०३ स घा यस्ते ददाशति समिधा जातवेदसे ।
३,०१०.०३ सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥
३,०१०.०४ स केतुरध्वराणामग्निर्देवेभिरा गमत् ।
३,०१०.०४ अञ्जानः सप्त होतृभिर्हविष्मते ॥
३,०१०.०५ प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् ।
३,०१०.०५ विपां ज्योतींषि बिभ्रते न वेधसे ॥
३,०१०.०६ अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
३,०१०.०६ महे वाजाय द्रविणाय दर्शतः ॥
३,०१०.०७ अग्ने यजिष्ठो अध्वरे देवान्देवयते यज ।
३,०१०.०७ होता मन्द्रो वि राजस्यति स्रिधः ॥
३,०१०.०८ स नः पावक दीदिहि द्युमदस्मे सुवीर्यम् ।
३,०१०.०८ भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥
३,०१०.०९ तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते ।
३,०१०.०९ हव्यवाहममर्त्यं सहोवृधम् ॥

३,०११.०१ अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः ।
३,०११.०१ स वेद यज्ञमानुषक् ॥
३,०११.०२ स हव्यवाळ् अमर्त्य उशिग्दूतश्चनोहितः ।
३,०११.०२ अग्निर्धिया समृण्वति ॥
३,०११.०३ अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः ।
३,०११.०३ अर्थं ह्यस्य तरणि ॥
३,०११.०४ अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् ।
३,०११.०४ वह्निं देवा अकृण्वत ॥
३,०११.०५ अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् ।
३,०११.०५ तूर्णी रथः सदा नवः ॥
३,०११.०६ साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
३,०११.०६ अग्निस्तुविश्रवस्तमः ॥
३,०११.०७ अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः ।
३,०११.०७ क्षयं पावकशोचिषः ॥
३,०११.०८ परि विश्वानि सुधिताग्नेरश्याम मन्मभिः ।
३,०११.०८ विप्रासो जातवेदसः ॥
३,०११.०९ अग्ने विश्वानि वार्या वाजेषु सनिषामहे ।
३,०११.०९ त्वे देवास एरिरे ॥

३,०१२.०१ इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् ।
३,०१२.०१ अस्य पातं धियेषिता ॥
३,०१२.०२ इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।
३,०१२.०२ अया पातमिमं सुतम् ॥
३,०१२.०३ इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे ।
३,०१२.०३ ता सोमस्येह तृम्पताम् ॥
३,०१२.०४ तोशा वृत्रहणा हुवे सजित्वानापराजिता ।
३,०१२.०४ इन्द्राग्नी वाजसातमा ॥
३,०१२.०५ प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
३,०१२.०५ इन्द्राग्नी इष आ वृणे ॥
३,०१२.०६ इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् ।
३,०१२.०६ साकमेकेन कर्मणा ॥
३,०१२.०७ इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ।
३,०१२.०७ ऋतस्य पथ्या अनु ॥
३,०१२.०८ इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च ।
३,०१२.०८ युवोरप्तूर्यं हितम् ॥
३,०१२.०९ इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
३,०१२.०९ तद्वां चेति प्र वीर्यम् ॥

३,०१३.०१ प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै ।
३,०१३.०१ गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत् ॥
३,०१३.०२ ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः ।
३,०१३.०२ हविष्मन्तस्तमीळते तं सनिष्यन्तोऽवसे ॥
३,०१३.०३ स यन्ता विप्र एषां स यज्ञानामथा हि षः ।
३,०१३.०३ अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥
३,०१३.०४ स नः शर्माणि वीतयेऽग्निर्यच्छतु शन्तमा ।
३,०१३.०४ यतो नः प्रुष्णवद्वसु दिवि क्षितिभ्यो अप्स्वा ॥
३,०१३.०५ दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः ।
३,०१३.०५ ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम् ॥
३,०१३.०६ उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः ।
३,०१३.०६ शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः ॥
३,०१३.०७ नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु ।
३,०१३.०७ द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम् ॥

३,०१४.०१ आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः ।
३,०१४.०१ विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत् ॥
३,०१४.०२ अयामि ते नमौक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः ।
३,०१४.०२ विद्वां आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र ॥
३,०१४.०३ द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरच्छ ।
३,०१४.०३ यत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे ॥
३,०१४.०४ मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने विश्वे मरुतः सुम्नमर्चन् ।
३,०१४.०४ यच्छोचिषा सहसस्पुत्र तिष्ठा अभि क्षितीः प्रथयन्सूर्यो नॄन् ॥
३,०१४.०५ वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य ।
३,०१४.०५ यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने ॥
३,०१४.०६ त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः ।
३,०१४.०६ त्वं देहि सहस्रिणं रयिं नोऽद्रोघेण वचसा सत्यमग्ने ॥
३,०१४.०७ तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म ।
३,०१४.०७ त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह ॥

३,०१५.०१ वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः ।
३,०१५.०१ सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ ॥
३,०१५.०२ त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः ।
३,०१५.०२ जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात ॥
३,०१५.०३ त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि ।
३,०१५.०३ वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ ॥
३,०१५.०४ अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् ।
३,०१५.०४ यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते ॥
३,०१५.०५ अच्छिद्रा शर्म जरितः पुरूणि देवां अच्छा दीद्यानः सुमेधाः ।
३,०१५.०५ रथो न सस्निरभि वक्षि वाजमग्ने त्वं रोदसी नः सुमेके ॥
३,०१५.०६ प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे ।
३,०१५.०६ देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥
३,०१५.०७ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,०१५.०७ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

३,०१६.०१ अयमग्निः सुवीर्यस्येशे महः सौभगस्य ।
३,०१६.०१ राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥
३,०१६.०२ इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः ।
३,०१६.०२ अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः ॥
३,०१६.०३ स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य ।
३,०१६.०३ तुविद्युम्न वर्षिष्ठस्य प्रजावतोऽनमीवस्य शुष्मिणः ॥
३,०१६.०४ चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः ।
३,०१६.०४ आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥
३,०१६.०५ मा नो अग्नेऽमतये मावीरतायै रीरधः ।
३,०१६.०५ मागोतायै सहसस्पुत्र मा निदेऽप द्वेषांस्या कृधि ॥
३,०१६.०६ शग्धि वाजस्य सुभग प्रजावतोऽग्ने बृहतो अध्वरे ।
३,०१६.०६ सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥

३,०१७.०१ समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः ।
३,०१७.०१ शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान् ॥
३,०१७.०२ यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् ।
३,०१७.०२ एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य ॥
३,०१७.०३ त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ।
३,०१७.०३ ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥
३,०१७.०४ अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः ।
३,०१७.०४ त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् ॥
३,०१७.०५ यस्त्वद्धोता पूर्वो अग्ने यजीयान्द्विता च सत्ता स्वधया च शम्भुः ।
३,०१७.०५ तस्यानु धर्म प्र यजा चिकित्वोऽथ नो धा अध्वरं देववीतौ ॥

३,०१८.०१ भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः ।
३,०१८.०१ पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः ॥
३,०१८.०२ तपो ष्वग्ने अन्तरां अमित्रान्तपा शंसमररुषः परस्य ।
३,०१८.०२ तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयासः ॥
३,०१८.०३ इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
३,०१८.०३ यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥
३,०१८.०४ उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि ।
३,०१८.०४ रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः ॥
३,०१८.०५ कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत्समिद्धः ।
३,०१८.०५ स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि ॥

३,०१९.०१ अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम् ।
३,०१९.०१ स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि ॥
३,०१९.०२ प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम् ।
३,०१९.०२ प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत् ॥
३,०१९.०३ स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः ।
३,०१९.०३ अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः ॥
३,०१९.०४ भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः ।
३,०१९.०४ स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि ॥
३,०१९.०५ यत्त्वा होतारमनजन्मियेधे निषादयन्तो यजथाय देवाः ।
३,०१९.०५ स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु ॥

३,०२०.०१ अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः ।
३,०२०.०१ सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥
३,०२०.०२ अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः ।
३,०२०.०२ तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन् ॥
३,०२०.०३ अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम ।
३,०२०.०३ याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥
३,०२०.०४ अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा ।
३,०२०.०४ स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम् ॥
३,०२०.०५ दधिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं च देवम् ।
३,०२०.०५ अश्विना मित्रावरुणा भगं च वसून्रुद्रां आदित्यां इह हुवे ॥

३,०२१.०१ इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व ।
३,०२१.०१ स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥
३,०२१.०२ घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः ।
३,०२१.०२ स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यम् ॥
३,०२१.०३ तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य ।
३,०२१.०३ ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव ॥
३,०२१.०४ तुभ्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य ।
३,०२१.०४ कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥
३,०२१.०५ ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे ।
३,०२१.०५ श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि ॥

३,०२२.०१ अयं सो अग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः ।
३,०२२.०१ सहस्रिणं वाजमत्यं न सप्तिं ससवान्सन्स्तूयसे जातवेदः ॥
३,०२२.०२ अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र ।
३,०२२.०२ येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः ॥
३,०२२.०३ अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवां ऊचिषे धिष्ण्या ये ।
३,०२२.०३ या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः ॥
३,०२२.०४ पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः ।
३,०२२.०४ जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः ॥
३,०२२.०५ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,०२२.०५ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

३,०२३.०१ निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता ।
३,०२३.०१ जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः ॥
३,०२३.०२ अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम् ।
३,०२३.०२ अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून् ॥
३,०२३.०३ दश क्षिपः पूर्व्यं सीमजीजनन्सुजातं मातृषु प्रियम् ।
३,०२३.०३ अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी ॥
३,०२३.०४ नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम् ।
३,०२३.०४ दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि ॥
३,०२३.०५ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,०२३.०५ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

३,०२४.०१ अग्ने सहस्व पृतना अभिमातीरपास्य ।
३,०२४.०१ दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे ॥
३,०२४.०२ अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः ।
३,०२४.०२ जुषस्व सू नो अध्वरम् ॥
३,०२४.०३ अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत ।
३,०२४.०३ एदं बर्हिः सदो मम ॥
३,०२४.०४ अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः ।
३,०२४.०४ यज्ञेषु य उ चायवः ॥
३,०२४.०५ अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् ।
३,०२४.०५ शिशीहि नः सूनुमतः ॥

३,०२५.०१ अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः ।
३,०२५.०१ ऋधग्देवां इह यजा चिकित्वः ॥
३,०२५.०२ अग्निः सनोति वीर्याणि विद्वान्सनोति वाजममृताय भूषन् ।
३,०२५.०२ स नो देवां एह वहा पुरुक्षो ॥
३,०२५.०३ अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः ।
३,०२५.०३ क्षयन्वाजैः पुरुश्चन्द्रो नमोभिः ॥
३,०२५.०४ अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातम् ।
३,०२५.०४ अमर्धन्ता सोमपेयाय देवा ॥
३,०२५.०५ अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः ।
३,०२५.०५ सधस्थानि महयमान ऊती ॥

३,०२६.०१ वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् ।
३,०२६.०१ सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥
३,०२६.०२ तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम् ।
३,०२६.०२ बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम् ॥
३,०२६.०३ अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे ।
३,०२६.०३ स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः ॥
३,०२६.०४ प्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिश्लाः पृषतीरयुक्षत ।
३,०२६.०४ बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वतां अदाभ्याः ॥
३,०२६.०५ अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम् ।
३,०२६.०५ ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥
३,०२६.०६ व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे ।
३,०२६.०६ पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥
३,०२६.०७ अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् ।
३,०२६.०७ अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम ॥
३,०२६.०८ त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन् ।
३,०२६.०८ वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत् ॥
३,०२६.०९ शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम् ।
३,०२६.०९ मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥

३,०२७.०१ प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या ।
३,०२७.०१ देवाञ्जिगाति सुम्नयुः ॥
३,०२७.०२ ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् ।
३,०२७.०२ श्रुष्टीवानं धितावानम् ॥
३,०२७.०३ अग्ने शकेम ते वयं यमं देवस्य वाजिनः ।
३,०२७.०३ अति द्वेषांसि तरेम ॥
३,०२७.०४ समिध्यमानो अध्वरेऽग्निः पावक ईड्यः ।
३,०२७.०४ शोचिष्केशस्तमीमहे ॥
३,०२७.०५ पृथुपाजा अमर्त्यो घृतनिर्णिक्स्वाहुतः ।
३,०२७.०५ अग्निर्यज्ञस्य हव्यवाट् ॥
३,०२७.०६ तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः ।
३,०२७.०६ आ चक्रुरग्निमूतये ॥
३,०२७.०७ होता देवो अमर्त्यः पुरस्तादेति मायया ।
३,०२७.०७ विदथानि प्रचोदयन् ॥
३,०२७.०८ वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।
३,०२७.०८ विप्रो यज्ञस्य साधनः ॥
३,०२७.०९ धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।
३,०२७.०९ दक्षस्य पितरं तना ॥
३,०२७.१० नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत ।
३,०२७.१० अग्ने सुदीतिमुशिजम् ॥
३,०२७.११ अग्निं यन्तुरमप्तुरमृतस्य योगे वनुषः ।
३,०२७.११ विप्रा वाजैः समिन्धते ॥
३,०२७.१२ ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि ।
३,०२७.१२ अग्निमीळे कविक्रतुम् ॥
३,०२७.१३ ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।
३,०२७.१३ समग्निरिध्यते वृषा ॥
३,०२७.१४ वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
३,०२७.१४ तं हविष्मन्त ईळते ॥
३,०२७.१५ वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।
३,०२७.१५ अग्ने दीद्यतं बृहत् ॥

३,०२८.०१ अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः ।
३,०२८.०१ प्रातःसावे धियावसो ॥
३,०२८.०२ पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः ।
३,०२८.०२ तं जुषस्व यविष्ठ्य ॥
३,०२८.०३ अग्ने वीहि पुरोळाशमाहुतं तिरोअह्न्यम् ।
३,०२८.०३ सहसः सूनुरस्यध्वरे हितः ॥
३,०२८.०४ माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व ।
३,०२८.०४ अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः ॥
३,०२८.०५ अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम् ।
३,०२८.०५ अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम् ॥
३,०२८.०६ अग्ने वृधान आहुतिं पुरोळाशं जातवेदः ।
३,०२८.०६ जुषस्व तिरोअह्न्यम् ॥

३,०२९.०१ अस्तीदमधिमन्थनमस्ति प्रजननं कृतम् ।
३,०२९.०१ एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥
३,०२९.०२ अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
३,०२९.०२ दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥
३,०२९.०३ उत्तानायामव भरा चिकित्वान्सद्यः प्रवीता वृषणं जजान ।
३,०२९.०३ अरुषस्तूपो रुशदस्य पाज इळायास्पुत्रो वयुनेऽजनिष्ट ॥
३,०२९.०४ इळायास्त्वा पदे वयं नाभा पृथिव्या अधि ।
३,०२९.०४ जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥
३,०२९.०५ मन्थता नरः कविमद्वयन्तं प्रचेतसममृतं सुप्रतीकम् ।
३,०२९.०५ यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवम् ॥
३,०२९.०६ यदी मन्थन्ति बाहुभिर्वि रोचतेऽश्वो न वाज्यरुषो वनेष्वा ।
३,०२९.०६ चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन् ॥
३,०२९.०७ जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः ।
३,०२९.०७ यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥
३,०२९.०८ सीद होतः स्व उ लोके चिकित्वान्सादया यज्ञं सुकृतस्य योनौ ।
३,०२९.०८ देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥
३,०२९.०९ कृणोत धूमं वृषणं सखायोऽस्रेधन्त इतन वाजमच्छ ।
३,०२९.०९ अयमग्निः पृतनाषाट्सुवीरो येन देवासो असहन्त दस्यून् ॥
३,०२९.१० अयं ते योनिरृत्वियो यतो जातो अरोचथाः ।
३,०२९.१० तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥
३,०२९.११ तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्विजायते ।
३,०२९.११ मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥
३,०२९.१२ सुनिर्मथा निर्मथितः सुनिधा निहितः कविः ।
३,०२९.१२ अग्ने स्वध्वरा कृणु देवान्देवयते यज ॥
३,०२९.१३ अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम् ।
३,०२९.१३ दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥
३,०२९.१४ प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि ।
३,०२९.१४ न नि मिषति सुरणो दिवेदिवे यदसुरस्य जठरादजायत ॥
३,०२९.१५ अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः ।
३,०२९.१५ द्युम्नवद्ब्रह्म कुशिकास एरिर एकएको दमे अग्निं समीधिरे ॥
३,०२९.१६ यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह ।
३,०२९.१६ ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वां उप याहि सोमम् ॥

३,०३०.०१ इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि ।
३,०३०.०१ तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ॥
३,०३०.०२ न ते दूरे परमा चिद्रजांस्या तु प्र याहि हरिवो हरिभ्याम् ।
३,०३०.०२ स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥
३,०३०.०३ इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिरृघावान् ।
३,०३०.०३ यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि ॥
३,०३०.०४ त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः ।
३,०३०.०४ तव द्यावापृथिवी पर्वतासोऽनु व्रताय निमितेव तस्थुः ॥
३,०३०.०५ उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन् ।
३,०३०.०५ इमे चिदिन्द्र रोदसी अपारे यत्संगृभ्णा मघवन्काशिरित्ते ॥
३,०३०.०६ प्र सू त इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून् ।
३,०३०.०६ जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु ॥
३,०३०.०७ यस्मै धायुरदधा मर्त्यायाभक्तं चिद्भजते गेह्यं सः ।
३,०३०.०७ भद्रा त इन्द्र सुमतिर्घृताची सहस्रदाना पुरुहूत रातिः ॥
३,०३०.०८ सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र सं पिणक्कुणारुम् ।
३,०३०.०८ अभि वृत्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ ॥
३,०३०.०९ नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ ।
३,०३०.०९ अस्तभ्नाद्द्यां वृषभो अन्तरिक्षमर्षन्त्वापस्त्वयेह प्रसूताः ॥
३,०३०.१० अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार ।
३,०३०.१० सुगान्पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमन्तीः ॥
३,०३०.११ एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीमुत द्याम् ।
३,०३०.११ उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥
३,०३०.१२ दिशः सूर्यो न मिनाति प्रदिष्टा दिवेदिवे हर्यश्वप्रसूताः ।
३,०३०.१२ सं यदानळ् अध्वन आदिदश्वैर्विमोचनं कृणुते तत्त्वस्य ॥
३,०३०.१३ दिदृक्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम् ।
३,०३०.१३ विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुकृता पुरूणि ॥
३,०३०.१४ महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः ।
३,०३०.१४ विश्वं स्वाद्म सम्भृतमुस्रियायां यत्सीमिन्द्रो अदधाद्भोजनाय ॥
३,०३०.१५ इन्द्र दृह्य यामकोशा अभूवन्यज्ञाय शिक्ष गृणते सखिभ्यः ।
३,०३०.१५ दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः ॥
३,०३०.१६ सं घोषः शृण्वेऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम् ।
३,०३०.१६ वृश्चेमधस्ताद्वि रुजा सहस्व जहि रक्षो मघवन्रन्धयस्व ॥
३,०३०.१७ उद्वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रं शृणीहि ।
३,०३०.१७ आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य ॥
३,०३०.१८ स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः ।
३,०३०.१८ रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ॥
३,०३०.१९ आ नो भर भगमिन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके ।
३,०३०.१९ ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम् ॥
३,०३०.२० इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च ।
३,०३०.२० स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥
३,०३०.२१ आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः ।
३,०३०.२१ दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः ॥
३,०३०.२२ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३०.२२ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

३,०३१.०१ शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वां ऋतस्य दीधितिं सपर्यन् ।
३,०३१.०१ पिता यत्र दुहितुः सेकमृञ्जन्सं शग्म्येन मनसा दधन्वे ॥
३,०३१.०२ न जामये तान्वो रिक्थमारैक्चकार गर्भं सनितुर्निधानम् ।
३,०३१.०२ यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन् ॥
३,०३१.०३ अग्निर्जज्ञे जुह्वा रेजमानो महस्पुत्रां अरुषस्य प्रयक्षे ।
३,०३१.०३ महान्गर्भो मह्या जातमेषां मही प्रवृद्धर्यश्वस्य यज्ञैः ॥
३,०३१.०४ अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन् ।
३,०३१.०४ तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः ॥
३,०३१.०५ वीळौ सतीरभि धीरा अतृन्दन्प्राचाहिन्वन्मनसा सप्त विप्राः ।
३,०३१.०५ विश्वामविन्दन्पथ्यामृतस्य प्रजानन्नित्ता नमसा विवेश ॥
३,०३१.०६ विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः ।
३,०३१.०६ अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥
३,०३१.०७ अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः ।
३,०३१.०७ ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन् ॥
३,०३१.०८ सतःसतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम् ।
३,०३१.०८ प्र णो दिवः पदवीर्गव्युरर्चन्सखा सखींरमुञ्चन्निरवद्यात् ॥
३,०३१.०९ नि गव्यता मनसा सेदुरर्कैः कृण्वानासो अमृतत्वाय गातुम् ।
३,०३१.०९ इदं चिन्नु सदनं भूर्येषां येन मासां असिषासन्नृतेन ॥
३,०३१.१० सम्पश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः ।
३,०३१.१० वि रोदसी अतपद्घोष एषां जाते निष्ठामदधुर्गोषु वीरान् ॥
३,०३१.११ स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः ।
३,०३१.११ उरूच्यस्मै घृतवद्भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ॥
३,०३१.१२ पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन् ।
३,०३१.१२ विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥
३,०३१.१३ मही यदि धिषणा शिश्नथे धात्सद्योवृधं विभ्वं रोदस्योः ।
३,०३१.१३ गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः ॥
३,०३१.१४ मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः ।
३,०३१.१४ महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन्बोधि गोपाः ॥
३,०३१.१५ महि क्षेत्रं पुरु श्चन्द्रं विविद्वानादित्सखिभ्यश्चरथं समैरत् ।
३,०३१.१५ इन्द्रो नृभिरजनद्दीद्यानः साकं सूर्यमुषसं गातुमग्निम् ॥
३,०३१.१६ अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः ।
३,०३१.१६ मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः ॥
३,०३१.१७ अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे ।
३,०३१.१७ परि यत्ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥
३,०३१.१८ पतिर्भव वृत्रहन्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः ।
३,०३१.१८ आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ॥
३,०३१.१९ तमङ्गिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजाम् ।
३,०३१.१९ द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्सातये धाः ॥
३,०३१.२० मिहः पावकाः प्रतता अभूवन्स्वस्ति नः पिपृहि पारमासाम् ।
३,०३१.२० इन्द्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः ॥
३,०३१.२१ अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णां अरुषैर्धामभिर्गात् ।
३,०३१.२१ प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः ॥
३,०३१.२२ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३१.२२ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

३,०३२.०१ इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत्ते ।
३,०३२.०१ प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व ॥
३,०३२.०२ गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय ।
३,०३२.०२ ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदा वृषस्व ॥
३,०३२.०३ ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्त ओजः ।
३,०३२.०३ माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥
३,०३२.०४ त इन्न्वस्य मधुमद्विविप्र इन्द्रस्य शर्धो मरुतो य आसन् ।
३,०३२.०४ येभिर्वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥
३,०३२.०५ मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय ।
३,०३२.०५ स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि ॥
३,०३२.०६ त्वमपो यद्ध वृत्रं जघन्वां अत्यां इव प्रासृजः सर्तवाजौ ।
३,०३२.०६ शयानमिन्द्र चरता वधेन वव्रिवांसं परि देवीरदेवम् ॥
३,०३२.०७ यजाम इन्नमसा वृद्धमिन्द्रं बृहन्तमृष्वमजरं युवानम् ।
३,०३२.०७ यस्य प्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते ॥
३,०३२.०८ इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे ।
३,०३२.०८ दाधार यः पृथिवीं द्यामुतेमां जजान सूर्यमुषसं सुदंसाः ॥
३,०३२.०९ अद्रोघ सत्यं तव तन्महित्वं सद्यो यज्जातो अपिबो ह सोमम् ।
३,०३२.०९ न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त ॥
३,०३२.१० त्वं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे व्योमन् ।
३,०३२.१० यद्ध द्यावापृथिवी आविवेशीरथाभवः पूर्व्यः कारुधायाः ॥
३,०३२.११ अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान् ।
३,०३२.११ न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः ॥
३,०३२.१२ यज्ञो हि त इन्द्र वर्धनो भूदुत प्रियः सुतसोमो मियेधः ।
३,०३२.१२ यज्ञेन यज्ञमव यज्ञियः सन्यज्ञस्ते वज्रमहिहत्य आवत् ॥
३,०३२.१३ यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे ववृत्याम् ।
३,०३२.१३ य स्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः ॥
३,०३२.१४ विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः ।
३,०३२.१४ अंहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते ॥
३,०३२.१५ आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै ।
३,०३२.१५ समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥
३,०३२.१६ न त्वा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त ।
३,०३२.१६ इत्था सखिभ्य इषितो यदिन्द्रा दृळ्हं चिदरुजो गव्यमूर्वम् ॥
३,०३२.१७ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३२.१७ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

३,०३३.०१ प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।
३,०३३.०१ गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पयसा जवेते ॥
३,०३३.०२ इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः ।
३,०३३.०२ समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥
३,०३३.०३ अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म ।
३,०३३.०३ वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥
३,०३३.०४ एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः ।
३,०३३.०४ न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥
३,०३३.०५ रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः ।
३,०३३.०५ प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥
३,०३३.०६ इन्द्रो अस्मां अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् ।
३,०३३.०६ देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥
३,०३३.०७ प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत् ।
३,०३३.०७ वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ॥
३,०३३.०८ एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि ।
३,०३३.०८ उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥
३,०३३.०९ ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन ।
३,०३३.०९ नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥
३,०३३.१० आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन ।
३,०३३.१० नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥
३,०३३.११ यदङ्ग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इन्द्रजूतः ।
३,०३३.११ अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥
३,०३३.१२ अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम् ।
३,०३३.१२ प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥
३,०३३.१३ उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।
३,०३३.१३ मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् ॥

३,०३४.०१ इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् ।
३,०३४.०१ ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥
३,०३४.०२ मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् ।
३,०३४.०२ इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥
३,०३४.०३ इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः ।
३,०३४.०३ अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥
३,०३४.०४ इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः ।
३,०३४.०४ प्रारोचयन्मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥
३,०३४.०५ इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि ।
३,०३४.०५ अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥
३,०३४.०६ महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि ।
३,०३४.०६ वृजनेन वृजिनान्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः ॥
३,०३४.०७ युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः ।
३,०३४.०७ विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥
३,०३४.०८ सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः ।
३,०३४.०८ ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥
३,०३४.०९ ससानात्यां उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।
३,०३४.०९ हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत् ॥
३,०३४.१० इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् ।
३,०३४.१० बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥
३,०३४.११ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३४.११ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

३,०३५.०१ तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ ।
३,०३५.०१ पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥
३,०३५.०२ उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि ।
३,०३५.०२ द्रवद्यथा सम्भृतं विश्वतश्चिदुपेमं यज्ञमा वहात इन्द्रम् ॥
३,०३५.०३ उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः ।
३,०३५.०३ ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः ॥
३,०३५.०४ ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू ।
३,०३५.०४ स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वां उप याहि सोमम् ॥
३,०३५.०५ मा ते हरी वृषणा वीतपृष्ठा नि रीरमन्यजमानासो अन्ये ।
३,०३५.०५ अत्यायाहि शश्वतो वयं तेऽरं सुतेभिः कृणवाम सोमैः ॥
३,०३५.०६ तवायं सोमस्त्वमेह्यर्वाङ्छश्वत्तमं सुमना अस्य पाहि ।
३,०३५.०६ अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र ॥
३,०३५.०७ स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् ।
३,०३५.०७ तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥
३,०३५.०८ इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन् ।
३,०३५.०८ तस्यागत्या सुमना ऋष्व पाहि प्रजानन्विद्वान्पथ्या अनु स्वाः ॥
३,०३५.०९ यां आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते ।
३,०३५.०९ तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र ॥
३,०३५.१० इन्द्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र ।
३,०३५.१० अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व ॥
३,०३५.११ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३५.११ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

३,०३६.०१ इमामू षु प्रभृतिं सातये धाः शश्वच्छश्वदूतिभिर्यादमानः ।
३,०३६.०१ सुतेसुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत् ॥
३,०३६.०२ इन्द्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः ।
३,०३६.०२ प्रयम्यमानान्प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥
३,०३६.०३ पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे ।
३,०३६.०३ यथापिबः पूर्व्यां इन्द्र सोमां एवा पाहि पन्यो अद्या नवीयान् ॥
३,०३६.०४ महां अमत्रो वृजने विरप्श्युग्रं शवः पत्यते धृष्ण्वोजः ।
३,०३६.०४ नाह विव्याच पृथिवी चनैनं यत्सोमासो हर्यश्वममन्दन् ॥
३,०३६.०५ महां उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन ।
३,०३६.०५ इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥
३,०३६.०६ प्र यत्सिन्धवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः ।
३,०३६.०६ अतश्चिदिन्द्रः सदसो वरीयान्यदीं सोमः पृणति दुग्धो अंशुः ॥
३,०३६.०७ समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः ।
३,०३६.०७ अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः ॥
३,०३६.०८ ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि ।
३,०३६.०८ अन्ना यदिन्द्रः प्रथमा व्याश वृत्रं जघन्वां अवृणीत सोमम् ॥
३,०३६.०९ आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा वसुपतिं वसूनाम् ।
३,०३६.०९ इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्र यन्धि ॥
३,०३६.१० अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः ।
३,०३६.१० अस्मे शतं शरदो जीवसे धा अस्मे वीराञ्छश्वत इन्द्र शिप्रिन् ॥
३,०३६.११ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३६.११ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

३,०३७.०१ वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
३,०३७.०१ इन्द्र त्वा वर्तयामसि ॥
३,०३७.०२ अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।
३,०३७.०२ इन्द्र कृण्वन्तु वाघतः ॥
३,०३७.०३ नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे ।
३,०३७.०३ इन्द्राभिमातिषाह्ये ॥
३,०३७.०४ पुरुष्टुतस्य धामभिः शतेन महयामसि ।
३,०३७.०४ इन्द्रस्य चर्षणीधृतः ॥
३,०३७.०५ इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे ।
३,०३७.०५ भरेषु वाजसातये ॥
३,०३७.०६ वाजेषु सासहिर्भव त्वामीमहे शतक्रतो ।
३,०३७.०६ इन्द्र वृत्राय हन्तवे ॥
३,०३७.०७ द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च ।
३,०३७.०७ इन्द्र साक्ष्वाभिमातिषु ॥
३,०३७.०८ शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
३,०३७.०८ इन्द्र सोमं शतक्रतो ॥
३,०३७.०९ इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
३,०३७.०९ इन्द्र तानि त आ वृणे ॥
३,०३७.१० अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।
३,०३७.१० उत्ते शुष्मं तिरामसि ॥
३,०३७.११ अर्वावतो न आ गह्यथो शक्र परावतः ।
३,०३७.११ उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥

३,०३८.०१ अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः ।
३,०३८.०१ अभि प्रियाणि मर्मृशत्पराणि कवींरिच्छामि संदृशे सुमेधाः ॥
३,०३८.०२ इनोत पृच्छ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत द्याम् ।
३,०३८.०२ इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥
३,०३८.०३ नि षीमिदत्र गुह्या दधाना उत क्षत्राय रोदसी समञ्जन् ।
३,०३८.०३ सं मात्राभिर्ममिरे येमुरुर्वी अन्तर्मही समृते धायसे धुः ॥
३,०३८.०४ आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति स्वरोचिः ।
३,०३८.०४ महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥
३,०३८.०५ असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः सन्ति पूर्वीः ।
३,०३८.०५ दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥
३,०३८.०६ त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि ।
३,०३८.०६ अपश्यमत्र मनसा जगन्वान्व्रते गन्धर्वां अपि वायुकेशान् ॥
३,०३८.०७ तदिन्न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यं गोः ।
३,०३८.०७ अन्यदन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन् ॥
३,०३८.०८ तदिन्न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत् ।
३,०३८.०८ आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥
३,०३८.०९ युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि णः स्यातम् ।
३,०३८.०९ गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥
३,०३८.१० शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३८.१० शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

३,०३९.०१ इन्द्रं मतिर्हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति ।
३,०३९.०१ या जागृविर्विदथे शस्यमानेन्द्र यत्ते जायते विद्धि तस्य ॥
३,०३९.०२ दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना ।
३,०३९.०२ भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजा पित्र्या धीः ॥
३,०३९.०३ यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात् ।
३,०३९.०३ वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥
३,०३९.०४ नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः ।
३,०३९.०४ इन्द्र एषां दृंहिता माहिनावानुद्गोत्राणि ससृजे दंसनावान् ॥
३,०३९.०५ सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन् ।
३,०३९.०५ सत्यं तदिन्द्रो दशभिर्दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥
३,०३९.०६ इन्द्रो मधु सम्भृतमुस्रियायां पद्वद्विवेद शफवन्नमे गोः ।
३,०३९.०६ गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥
३,०३९.०७ ज्योतिर्वृणीत तमसो विजानन्नारे स्याम दुरितादभीके ।
३,०३९.०७ इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः ॥
३,०३९.०८ ज्योतिर्यज्ञाय रोदसी अनु ष्यादारे स्याम दुरितस्य भूरेः ।
३,०३९.०८ भूरि चिद्धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥
३,०३९.०९ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३९.०९ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

३,०४०.०१ इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
३,०४०.०१ स पाहि मध्वो अन्धसः ॥
३,०४०.०२ इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
३,०४०.०२ पिबा वृषस्व तातृपिम् ॥
३,०४०.०३ इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिः ।
३,०४०.०३ तिर स्तवान विश्पते ॥
३,०४०.०४ इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते ।
३,०४०.०४ क्षयं चन्द्रास इन्दवः ॥
३,०४०.०५ दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् ।
३,०४०.०५ तव द्युक्षास इन्दवः ॥
३,०४०.०६ गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।
३,०४०.०६ इन्द्र त्वादातमिद्यशः ॥
३,०४०.०७ अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।
३,०४०.०७ पीत्वी सोमस्य वावृधे ॥
३,०४०.०८ अर्वावतो न आ गहि परावतश्च वृत्रहन् ।
३,०४०.०८ इमा जुषस्व नो गिरः ॥
३,०४०.०९ यदन्तरा परावतमर्वावतं च हूयसे ।
३,०४०.०९ इन्द्रेह तत आ गहि ॥

३,०४१.०१ आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये ।
३,०४१.०१ हरिभ्यां याह्यद्रिवः ॥
३,०४१.०२ सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक् ।
३,०४१.०२ अयुज्रन्प्रातरद्रयः ॥
३,०४१.०३ इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।
३,०४१.०३ वीहि शूर पुरोळाशम् ॥
३,०४१.०४ रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् ।
३,०४१.०४ उक्थेष्विन्द्र गिर्वणः ॥
३,०४१.०५ मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् ।
३,०४१.०५ इन्द्रं वत्सं न मातरः ॥
३,०४१.०६ स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।
३,०४१.०६ न स्तोतारं निदे करः ॥
३,०४१.०७ वयमिन्द्र त्वायवो हविष्मन्तो जरामहे ।
३,०४१.०७ उत त्वमस्मयुर्वसो ॥
३,०४१.०८ मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि ।
३,०४१.०८ इन्द्र स्वधावो मत्स्वेह ॥
३,०४१.०९ अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना ।
३,०४१.०९ घृतस्नू बर्हिरासदे ॥

३,०४२.०१ उप नः सुतमा गहि सोममिन्द्र गवाशिरम् ।
३,०४२.०१ हरिभ्यां यस्ते अस्मयुः ॥
३,०४२.०२ तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् ।
३,०४२.०२ कुविन्न्वस्य तृप्णवः ॥
३,०४२.०३ इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः ।
३,०४२.०३ आवृते सोमपीतये ॥
३,०४२.०४ इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे ।
३,०४२.०४ उक्थेभिः कुविदागमत् ॥
३,०४२.०५ इन्द्र सोमाः सुता इमे तान्दधिष्व शतक्रतो ।
३,०४२.०५ जठरे वाजिनीवसो ॥
३,०४२.०६ विद्मा हि त्वा धनञ्जयं वाजेषु दधृषं कवे ।
३,०४२.०६ अधा ते सुम्नमीमहे ॥
३,०४२.०७ इममिन्द्र गवाशिरं यवाशिरं च नः पिब ।
३,०४२.०७ आगत्या वृषभिः सुतम् ॥
३,०४२.०८ तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये ।
३,०४२.०८ एष रारन्तु ते हृदि ॥
३,०४२.०९ त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे ।
३,०४२.०९ कुशिकासो अवस्यवः ॥

३,०४३.०१ आ याह्यर्वाङुप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम् ।
३,०४३.०१ प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते ॥
३,०४३.०२ आ याहि पूर्वीरति चर्षणीरां अर्य आशिष उप नो हरिभ्याम् ।
३,०४३.०२ इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥
३,०४३.०३ आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम् ।
३,०४३.०३ अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥
३,०४३.०४ आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा ।
३,०४३.०४ धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद्वन्दनानि ॥
३,०४३.०५ कुविन्मा गोपां करसे जनस्य कुविद्राजानं मघवन्नृजीषिन् ।
३,०४३.०५ कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः ॥
३,०४३.०६ आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु ।
३,०४३.०६ प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो वृषभस्य मूराः ॥
३,०४३.०७ इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार ।
३,०४३.०७ यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप गोत्रा ववर्थ ॥
३,०४३.०८ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०४३.०८ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

३,०४४.०१ अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः ।
३,०४४.०१ जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम् ॥
३,०४४.०२ हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः ।
३,०४४.०२ विद्वांश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥
३,०४४.०३ द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् ।
३,०४४.०३ अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत् ॥
३,०४४.०४ जज्ञानो हरितो वृषा विश्वमा भाति रोचनम् ।
३,०४४.०४ हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम् ॥
३,०४४.०५ इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीवृतम् ।
३,०४४.०५ अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत ॥

३,०४५.०१ आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
३,०४५.०१ मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव तां इहि ॥
३,०४५.०२ वृत्रखादो वलंरुजः पुरां दर्मो अपामजः ।
३,०४५.०२ स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा चिदारुजः ॥
३,०४५.०३ गम्भीरां उदधींरिव क्रतुं पुष्यसि गा इव ।
३,०४५.०३ प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥
३,०४५.०४ आ नस्तुजं रयिं भरांशं न प्रतिजानते ।
३,०४५.०४ वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥
३,०४५.०५ स्वयुरिन्द्र स्वराळ् असि स्मद्दिष्टिः स्वयशस्तरः ।
३,०४५.०५ स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥

३,०४६.०१ युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः ।
३,०४६.०१ अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥
३,०४६.०२ महां असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान् ।
३,०४६.०२ एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥
३,०४६.०३ प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः ।
३,०४६.०३ प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी ॥
३,०४६.०४ उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम् ।
३,०४६.०४ इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥
३,०४६.०५ यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया ।
३,०४६.०५ तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ ॥

३,०४७.०१ मरुत्वां इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय ।
३,०४७.०१ आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥
३,०४७.०२ सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
३,०४७.०२ जहि शत्रूंरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥
३,०४७.०३ उत ऋतुभिरृतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः ।
३,०४७.०३ यां आभजो मरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः ॥
३,०४७.०४ ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ।
३,०४७.०४ ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥
३,०४७.०५ मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् ।
३,०४७.०५ विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥

३,०४८.०१ सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य ।
३,०४८.०१ साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥
३,०४८.०२ यज्जायथास्तदहरस्य कामेऽंशोः पीयूषमपिबो गिरिष्ठाम् ।
३,०४८.०२ तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे ॥
३,०४८.०३ उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः ।
३,०४८.०३ प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे पुरुधप्रतीकः ॥
३,०४८.०४ उग्रस्तुराषाळ् अभिभूत्योजा यथावशं तन्वं चक्र एषः ।
३,०४८.०४ त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ॥
३,०४८.०५ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०४८.०५ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

३,०४९.०१ शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन् ।
३,०४९.०१ यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥
३,०४९.०२ यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् ।
३,०४९.०२ इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः ॥
३,०४९.०३ सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान् ।
३,०४९.०३ भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः ॥
३,०४९.०४ धर्ता दिवो रजसस्पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान् ।
३,०४९.०४ क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥
३,०४९.०५ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०४९.०५ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

३,०५०.०१ इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् ।
३,०५०.०१ ओरुव्यचाः पृणतामेभिरन्नैरास्य हविस्तन्वः काममृध्याः ॥
३,०५०.०२ आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः ।
३,०५०.०२ इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य सुषुतस्य चारोः ॥
३,०५०.०३ गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं ज्यैष्ठ्याय धायसे गृणानाः ।
३,०५०.०३ मन्दानः सोमं पपिवां ऋजीषिन्समस्मभ्यं पुरुधा गा इषण्य ॥
३,०५०.०४ इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च ।
३,०५०.०४ स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥
३,०५०.०५ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०५०.०५ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

३,०५१.०१ चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत ।
३,०५१.०१ वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥
३,०५१.०२ शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः ।
३,०५१.०२ वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् ॥
३,०५१.०३ आकरे वसोर्जरिता पनस्यतेऽनेहस स्तुभ इन्द्रो दुवस्यति ।
३,०५१.०३ विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि ॥
३,०५१.०४ नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता सबाधः ।
३,०५१.०४ सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥
३,०५१.०५ पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति ।
३,०५१.०५ इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि ॥
३,०५१.०६ तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व ।
३,०५१.०६ बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥
३,०५१.०७ इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य ।
३,०५१.०७ तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः ॥
३,०५१.०८ स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः ।
३,०५१.०८ जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे ॥
३,०५१.०९ अप्तूर्ये मरुत आपिरेषोऽमन्दन्निन्द्रमनु दातिवाराः ।
३,०५१.०९ तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥
३,०५१.१० इदं ह्यन्वोजसा सुतं राधानां पते ।
३,०५१.१० पिबा त्वस्य गिर्वणः ॥
३,०५१.११ यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् ।
३,०५१.११ स त्वा ममत्तु सोम्यम् ॥
३,०५१.१२ प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः ।
३,०५१.१२ प्र बाहू शूर राधसे ॥

३,०५२.०१ धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ।
३,०५२.०१ इन्द्र प्रातर्जुषस्व नः ॥
३,०५२.०२ पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च ।
३,०५२.०२ तुभ्यं हव्यानि सिस्रते ॥
३,०५२.०३ पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।
३,०५२.०३ वधूयुरिव योषणाम् ॥
३,०५२.०४ पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः ।
३,०५२.०४ इन्द्र क्रतुर्हि ते बृहन् ॥
३,०५२.०५ माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेह चारुम् ।
३,०५२.०५ प्र यत्स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे ॥
३,०५२.०६ तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः ।
३,०५२.०६ ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥
३,०५२.०७ पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः ।
३,०५२.०७ अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥
३,०५२.०८ प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम् ।
३,०५२.०८ दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥

३,०५३.०१ इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः ।
३,०५३.०१ वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया मदन्ता ॥
३,०५३.०२ तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि ।
३,०५३.०२ पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥
३,०५३.०३ शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् ।
३,०५३.०३ एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम् ॥
३,०५३.०४ जायेदस्तं मघवन्सेदु योनिस्तदित्त्वा युक्ता हरयो वहन्तु ।
३,०५३.०४ यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो धन्वात्यच्छ ॥
३,०५३.०५ परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् ।
३,०५३.०५ यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥
३,०५३.०६ अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जाया सुरणं गृहे ते ।
३,०५३.०६ यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥
३,०५३.०७ इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो असुरस्य वीराः ।
३,०५३.०७ विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥
३,०५३.०८ रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम् ।
३,०५३.०८ त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा ॥
३,०५३.०९ महां ऋषिर्देवजा देवजूतोऽस्तभ्नात्सिन्धुमर्णवं नृचक्षाः ।
३,०५३.०९ विश्वामित्रो यदवहत्सुदासमप्रियायत कुशिकेभिरिन्द्रः ॥
३,०५३.१० हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा ।
३,०५३.१० देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु ॥
३,०५३.११ उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः ।
३,०५३.११ राजा वृत्रं जङ्घनत्प्रागपागुदगथा यजाते वर आ पृथिव्याः ॥
३,०५३.१२ य इमे रोदसी उभे अहमिन्द्रमतुष्टवम् ।
३,०५३.१२ विश्वामित्रस्य रक्षति ब्रह्मेदं भारतं जनम् ॥
३,०५३.१३ विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे ।
३,०५३.१३ करदिन्नः सुराधसः ॥
३,०५३.१४ किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् ।
३,०५३.१४ आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः ॥
३,०५३.१५ ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता ।
३,०५३.१५ आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यम् ॥
३,०५३.१६ ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पाञ्चजन्यासु कृष्टिषु ।
३,०५३.१६ सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः ॥
३,०५३.१७ स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि ।
३,०५३.१७ इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व ॥
३,०५३.१८ बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः ।
३,०५३.१८ बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥
३,०५३.१९ अभि व्ययस्व खदिरस्य सारमोजो धेहि स्पन्दने शिंशपायाम् ।
३,०५३.१९ अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः ॥
३,०५३.२० अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत् ।
३,०५३.२० स्वस्त्या गृहेभ्य आवसा आ विमोचनात् ॥
३,०५३.२१ इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व ।
३,०५३.२१ यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥
३,०५३.२२ परशुं चिद्वि तपति शिम्बलं चिद्वि वृश्चति ।
३,०५३.२२ उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति ॥
३,०५३.२३ न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः ।
३,०५३.२३ नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान्नयन्ति ॥
३,०५३.२४ इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वम् ।
३,०५३.२४ हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि णयन्त्याजौ ॥

३,०५४.०१ इमं महे विदथ्याय शूषं शश्वत्कृत्व ईड्याय प्र जभ्रुः ।
३,०५४.०१ शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः ॥
३,०५४.०२ महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ्चरति प्रजानन् ।
३,०५४.०२ ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ॥
३,०५४.०३ युवोरृतं रोदसी सत्यमस्तु महे षु णः सुविताय प्र भूतम् ।
३,०५४.०३ इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ॥
३,०५४.०४ उतो हि वां पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः ।
३,०५४.०४ नरश्चिद्वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ॥
३,०५४.०५ को अद्धा वेद क इह प्र वोचद्देवां अच्छा पथ्या का समेति ।
३,०५४.०५ ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥
३,०५४.०६ कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते मदन्ती ।
३,०५४.०६ नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ॥
३,०५४.०७ समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर्जागरूके ।
३,०५४.०७ उत स्वसारा युवती भवन्ती आदु ब्रुवाते मिथुनानि नाम ॥
३,०५४.०८ विश्वेदेते जनिमा सं विविक्तो महो देवान्बिभ्रती न व्यथेते ।
३,०५४.०८ एजद्ध्रुवं पत्यते विश्वमेकं चरत्पतत्रि विषुणं वि जातम् ॥
३,०५४.०९ सना पुराणमध्येम्यारान्महः पितुर्जनितुर्जामि तन्नः ।
३,०५४.०९ देवासो यत्र पनितार एवैरुरौ पथि व्युते तस्थुरन्तः ॥
३,०५४.१० इमं स्तोमं रोदसी प्र ब्रवीम्यृदूदराः शृणवन्नग्निजिह्वाः ।
३,०५४.१० मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ॥
३,०५४.११ हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः ।
३,०५४.११ देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुव सर्वतातिम् ॥
३,०५४.१२ सुकृत्सुपाणिः स्ववां ऋतावा देवस्त्वष्टावसे तानि नो धात् ।
३,०५४.१२ पूषण्वन्त ऋभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट ॥
३,०५४.१३ विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः ।
३,०५४.१३ सरस्वती शृणवन्यज्ञियासो धाता रयिं सहवीरं तुरासः ॥
३,०५४.१४ विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि ग्मन् ।
३,०५४.१४ उरुक्रमः ककुहो यस्य पूर्वीर्न मर्धन्ति युवतयो जनित्रीः ॥
३,०५४.१५ इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा ।
३,०५४.१५ पुरन्दरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ॥
३,०५४.१६ नासत्या मे पितरा बन्धुपृच्छा सजात्यमश्विनोश्चारु नाम ।
३,०५४.१६ युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा ॥
३,०५४.१७ महत्तद्वः कवयश्चारु नाम यद्ध देवा भवथ विश्व इन्द्रे ।
३,०५४.१७ सख ऋभुभिः पुरुहूत प्रियेभिरिमां धियं सातये तक्षता नः ॥
३,०५४.१८ अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य व्रतानि ।
३,०५४.१८ युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमां अस्तु गातुः ॥
३,०५४.१९ देवानां दूतः पुरुध प्रसूतोऽनागान्नो वोचतु सर्वताता ।
३,०५४.१९ शृणोतु नः पृथिवी द्यौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम् ॥
३,०५४.२० शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः ।
३,०५४.२० आदित्यैर्नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥
३,०५४.२१ सदा सुगः पितुमां अस्तु पन्था मध्वा देवा ओषधीः सं पिपृक्त ।
३,०५४.२१ भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्यां सदनं पुरुक्षोः ॥
३,०५४.२२ स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि ।
३,०५४.२२ विश्वां अग्ने पृत्सु ताञ्जेषि शत्रूनहा विश्वा सुमना दीदिही नः ॥

३,०५५.०१ उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः ।
३,०५५.०१ व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम् ॥
३,०५५.०२ मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः ।
३,०५५.०२ पुराण्योः सद्मनोः केतुरन्तर्महद्देवानामसुरत्वमेकम् ॥
३,०५५.०३ वि मे पुरुत्रा पतयन्ति कामाः शम्यच्छा दीद्ये पूर्व्याणि ।
३,०५५.०३ समिद्धे अग्नावृतमिद्वदेम महद्देवानामसुरत्वमेकम् ॥
३,०५५.०४ समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु ।
३,०५५.०४ अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम् ॥
३,०५५.०५ आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः ।
३,०५५.०५ अन्तर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकम् ॥
३,०५५.०६ शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः ।
३,०५५.०६ मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् ॥
३,०५५.०७ द्विमाता होता विदथेषु सम्राळ् अन्वग्रं चरति क्षेति बुध्नः ।
३,०५५.०७ प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम् ॥
३,०५५.०८ शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् ।
३,०५५.०८ अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम् ॥
३,०५५.०९ नि वेवेति पलितो दूत आस्वन्तर्महांश्चरति रोचनेन ।
३,०५५.०९ वपूंषि बिभ्रदभि नो वि चष्टे महद्देवानामसुरत्वमेकम् ॥
३,०५५.१० विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः ।
३,०५५.१० अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम् ॥
३,०५५.११ नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत् ।
३,०५५.११ श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकम् ॥
३,०५५.१२ माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची ।
३,०५५.१२ ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम् ॥
३,०५५.१३ अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ।
३,०५५.१३ ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम् ॥
३,०५५.१४ पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा ।
३,०५५.१४ ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम् ॥
३,०५५.१५ पदे इव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत् ।
३,०५५.१५ सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम् ॥
३,०५५.१६ आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः ।
३,०५५.१६ नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम् ॥
३,०५५.१७ यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि दधाति रेतः ।
३,०५५.१७ स हि क्षपावान्स भगः स राजा महद्देवानामसुरत्वमेकम् ॥
३,०५५.१८ वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः ।
३,०५५.१८ षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम् ॥
३,०५५.१९ देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान ।
३,०५५.१९ इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम् ॥
३,०५५.२० मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे ।
३,०५५.२० शृण्वे वीरो विन्दमानो वसूनि महद्देवानामसुरत्वमेकम् ॥
३,०५५.२१ इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा ।
३,०५५.२१ पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम् ॥
३,०५५.२२ निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति ।
३,०५५.२२ सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकम् ॥

३,०५६.०१ न ता मिनन्ति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि ।
३,०५६.०१ न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः ॥
३,०५६.०२ षड्भारां एको अचरन्बिभर्त्यृतं वर्षिष्ठमुप गाव आगुः ।
३,०५६.०२ तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहिते दर्श्येका ॥
३,०५६.०३ त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् ।
३,०५६.०३ त्र्यनीकः पत्यते माहिनावान्स रेतोधा वृषभः शश्वतीनाम् ॥
३,०५६.०४ अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम ।
३,०५६.०४ आपश्चिदस्मा अरमन्त देवीः पृथग्व्रजन्तीः परि षीमवृञ्जन् ॥
३,०५६.०५ त्री षधस्था सिन्धवस्त्रिः कवीनामुत त्रिमाता विदथेषु सम्राट् ।
३,०५६.०५ ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः ॥
३,०५६.०६ त्रिरा दिवः सवितर्वार्याणि दिवेदिव आ सुव त्रिर्नो अह्नः ।
३,०५६.०६ त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे सातये धाः ॥
३,०५६.०७ त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी ।
३,०५६.०७ आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय ॥
३,०५६.०८ त्रिरुत्तमा दूणशा रोचनानि त्रयो राजन्त्यसुरस्य वीराः ।
३,०५६.०८ ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः ॥

३,०५७.०१ प्र मे विविक्वां अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम् ।
३,०५७.०१ सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः ॥
३,०५७.०२ इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे ।
३,०५७.०२ विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम् ॥
३,०५७.०३ या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् ।
३,०५७.०३ अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि ॥
३,०५७.०४ अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा ।
३,०५७.०४ इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥
३,०५७.०५ या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची ।
३,०५७.०५ तयेह विश्वां अवसे यजत्राना सादय पायया चा मधूनि ॥
३,०५७.०६ या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा ।
३,०५७.०६ तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥

३,०५८.०१ धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः ।
३,०५८.०१ आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनावजीगः ॥
३,०५८.०२ सुयुग्वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव मेधाः ।
३,०५८.०२ जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक् ॥
३,०५८.०३ सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
३,०५८.०३ किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥
३,०५८.०४ आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते ।
३,०५८.०४ इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे ॥
३,०५८.०५ तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु ।
३,०५८.०५ एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम् ॥
३,०५८.०६ पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् ।
३,०५८.०६ पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥
३,०५८.०७ अश्विना वायुना युवं सुदक्षा नियुद्भिष्च सजोषसा युवाना ।
३,०५८.०७ नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू ॥
३,०५८.०८ अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः ।
३,०५८.०८ रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥
३,०५८.०९ अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे ।
३,०५८.०९ रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः ॥

३,०५९.०१ मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् ।
३,०५९.०१ मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं घृतवज्जुहोत ॥
३,०५९.०२ प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन ।
३,०५९.०२ न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात् ॥
३,०५९.०३ अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः ।
३,०५९.०३ आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॥
३,०५९.०४ अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः ।
३,०५९.०४ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
३,०५९.०५ महां आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः ।
३,०५९.०५ तस्मा एतत्पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत ॥
३,०५९.०६ मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि ।
३,०५९.०६ द्युम्नं चित्रश्रवस्तमम् ॥
३,०५९.०७ अभि यो महिना दिवं मित्रो बभूव सप्रथाः ।
३,०५९.०७ अभि श्रवोभिः पृथिवीम् ॥
३,०५९.०८ मित्राय पञ्च येमिरे जना अभिष्टिशवसे ।
३,०५९.०८ स देवान्विश्वान्बिभर्ति ॥
३,०५९.०९ मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे ।
३,०५९.०९ इष इष्टव्रता अकः ॥

३,०६०.०१ इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा ।
३,०६०.०१ याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश ॥
३,०६०.०२ याभिः शचीभिश्चमसां अपिंशत यया धिया गामरिणीत चर्मणः ।
३,०६०.०२ येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश ॥
३,०६०.०३ इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे ।
३,०६०.०३ सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥
३,०६०.०४ इन्द्रेण याथ सरथं सुते सचां अथो वशानां भवथा सह श्रिया ।
३,०६०.०४ न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥
३,०६०.०५ इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः ।
३,०६०.०५ धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥
३,०६०.०६ इन्द्र ऋभुमान्वाजवान्मत्स्वेह नोऽस्मिन्सवने शच्या पुरुष्टुत ।
३,०६०.०६ इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः ॥
३,०६०.०७ इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियम् ।
३,०६०.०७ शतं केतेभिरिषिरेभिरायवे सहस्रणीथो अध्वरस्य होमनि ॥

३,०६१.०१ उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि ।
३,०६१.०१ पुराणी देवि युवतिः पुरन्धिरनु व्रतं चरसि विश्ववारे ॥
३,०६१.०२ उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती ।
३,०६१.०२ आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये ॥
३,०६१.०३ उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः ।
३,०६१.०३ समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ॥
३,०६१.०४ अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी ।
३,०६१.०४ स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः ॥
३,०६१.०५ अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम् ।
३,०६१.०५ ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्प्र रोचना रुरुचे रण्वसंदृक् ॥
३,०६१.०६ ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् ।
३,०६१.०६ आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः ॥
३,०६१.०७ ऋतस्य बुध्न उषसामिषण्यन्वृषा मही रोदसी आ विवेश ।
३,०६१.०७ मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥

३,०६२.०१ इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् ।
३,०६२.०१ क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः ॥
३,०६२.०२ अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति ।
३,०६२.०२ सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे ॥
३,०६२.०३ अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः ।
३,०६२.०३ अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः ॥
३,०६२.०४ बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।
३,०६२.०४ रास्व रत्नानि दाशुषे ॥
३,०६२.०५ शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत ।
३,०६२.०५ अनाम्योज आ चके ॥
३,०६२.०६ वृषभं चर्षणीनां विश्वरूपमदाभ्यम् ।
३,०६२.०६ बृहस्पतिं वरेण्यम् ॥
३,०६२.०७ इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी ।
३,०६२.०७ अस्माभिस्तुभ्यं शस्यते ॥
३,०६२.०८ तां जुषस्व गिरं मम वाजयन्तीमवा धियम् ।
३,०६२.०८ वधूयुरिव योषणाम् ॥
३,०६२.०९ यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
३,०६२.०९ स नः पूषाविता भुवत् ॥
३,०६२.१० तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
३,०६२.१० धियो यो नः प्रचोदयात् ॥
३,०६२.११ देवस्य सवितुर्वयं वाजयन्तः पुरन्ध्या ।
३,०६२.११ भगस्य रातिमीमहे ॥
३,०६२.१२ देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः ।
३,०६२.१२ नमस्यन्ति धियेषिताः ॥
३,०६२.१३ सोमो जिगाति गातुविद्देवानामेति निष्कृतम् ।
३,०६२.१३ ऋतस्य योनिमासदम् ॥
३,०६२.१४ सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे ।
३,०६२.१४ अनमीवा इषस्करत् ॥
३,०६२.१५ अस्माकमायुर्वर्धयन्नभिमातीः सहमानः ।
३,०६२.१५ सोमः सधस्थमासदत् ॥
३,०६२.१६ आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् ।
३,०६२.१६ मध्वा रजांसि सुक्रतू ॥
३,०६२.१७ उरुशंसा नमोवृधा म