अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो वस्सकारं ब्राह्मणं मगधमहामत्तं आमन्तेसि – ‘‘एहि त्वं, ब्राह्मण, येन भगवा तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘राजा, भन्ते, मागधो अजातसत्तु वेदेहिपुत्तो भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति। एवञ्च वदेहि – ‘राजा, भन्ते, मागधो अजातसत्तु वेदेहिपुत्तो वज्जी अभियातुकामो। सो एवमाह – ‘‘अहं हिमे वज्जी एवंमहिद्धिके एवंमहानुभावे उच्छेच्छामि वज्जी, विनासेस्सामि वज्जी, अनयब्यसनं आपादेस्सामी’’’ति। यथा ते भगवा ब्याकरोति, तं साधुकं उग्गहेत्वा मम आरोचेय्यासि। न हि तथागता वितथं भणन्ती’’ति।
Tag: Pali Library
द्वत्तिं साकारो-Dvttim sakara- Pali Tripitaka
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥ तिपिटक (मूल) सुत्तपिटक खुद्दकनिकाये खुद्दकपाठपाळि द्वत्तिंसाकारो(3) द्वत्तिं साकारो अत्थि इमस्मिं काये – केसा लोमा नखा दन्ता तचो, मंसं नहारु अट्ठि अट्ठिमिञ्जं वक्कं, हदयं यकनं किलोमकं पिहकं पप्फासं, अन्तं अन्तगुणं उदरियं करीसं मत्थलुङ्गं पित्तं सेम्हं…
महा परि निब्बान सुत्तं-MAHA PARI NIBBANA SUTTA : Devanagari Pali Text
एवं मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते। तेन खो पन समयेन राजा मागधो अजातसत्तु वेदेहिपुत्तो वज्जी अभियातुकामो होति। सो एवमाह – ‘‘अहं हिमे वज्जी एवंमहिद्धिके एवंमहानुभावे उच्छेच्छामि वज्जी, विनासेस्सामि वज्जी, अनयब्यसनं आपादेस्सामि वज्जी’’ति
MAHA PARI NIBBANA SUTTA: English Translation from Pali
The story of the Liberation of Gautama Buddha
मोग्गल्लानसुत्तपाठो- Moggollan Pali Vyakarana Sutta Path
१. अआदयो तितालीस वण्णा। २. दसा-दो सरा। ३. द्वेद्वे सवण्णा। ४. पुब्बो रस्सो। ५. परो दीघो।
कच्चायनब्याकरणं- Kachchayana Pali Vyakaranam- Sutra Prakaranam
कच्चायनब्याकरणं- Kachchayana Pali Vyakaranam- Sutra Prakaranam- Here Maha Kachchyana collected 683 Sutras of his Pali Vyakaran system
Pali जिनचरितय -Jina Charitaya
उत्तमं उत्तमङ्गेन नमस्सित्वा महेसिनो। निब्बाणमधुदं पादपङ्कजं सज्जनालिनं॥
धातुपाठ विलासिनिया-Dhatu Patha Bilasiniya
बुद्धो हेस्सं यदा लोके निद्देसो हं तदा इति। पापुणिस्स महङ्कारं को वादो पनि हन्तरे- अप्पच्चयो परो होति भूवादि गणतो सति। सुद्धकत्तु किरयाख्याने सब्बधातुक निस्सितं- पयुत्तो कत्तुना योगे ठितो येवा प्पधानिये।
पदमञ्जरी – Pali Pada Manjari
बुद्धो देवमनुस्सानं धम्मं देसेसि बुद्धा देवमनुस्सानं धम्मं अदेसिंसु भो बुद्ध त्वम्पिखो मं पालय
पदसाधनं- Pada Sadhanam- Pali Grammar
जिनवचनानुरूपा अकारदेयो निग्गहितन्ता तेचत्ताळी सक्खरा पच्चेकं वण्णा नाम होन्ति यथा - अ आ इ ई उ ऊ ए ओ क ख ग घ ङ च छ ज झ ञ ट ठ ण त थ द ध न प फ ब भ म य र ल व स ह ळ अं इति-ककारादिस्वकारो उच्चारणत्थो = वणणीयति अत्थो एतेहीति वण्ना-अआदि मरियादा भूतो येसन्तो अआदयो।
सद्दबिन्दु पकरणं- Sadd Bindu Prakaranam
कादिरिता नवसङ्ख्या, कमेनटा दि यादिच, पादयोपञ्च सङ्ख्याता, सुञ्ञनामा सरञ्ञना।
कच्चायन धातु मञ्जूसा-Kachchayana Dhatu Manjusa
भू सत्तायं पच पाके गमुसप्प गतिम्हि (च)। सिलोक (धातु) सङ्घाते सकि सङ्काय (वत्तते।)॥