Chanakya(Kautilya) Sutra

Print Friendly, PDF & Email

सुखस्य मूलं धर्मः-अर्थमूलं सर्वकार्यं यदल्पप्रयत्नात् कार्यसिद्धिर्भवति-बालादपि युक्तमर्थ शृणुयात्-धर्मेण धार्यते लोकः-विद्या धनमधनानाम्-अनुपद्रवं देशमावसेत्-तपस्सार इन्द्रियनिग्रहः-धुरमेधसोऽसच्छास्त्रं मोहयति

Print Friendly, PDF & Email

चाणक्यानि अथवा कौटिलीयानि नीतिसूत्राणि 

अथ प्रथमोऽध्यायः ॥

सा श्रीर्वोऽव्यात् ॥ १॥ [That Sree, source of wealth may protect us]

सुखस्य मूलं धर्मः ॥२॥

धर्मस्य मूलमर्थः ॥ ३॥

अर्थस्य मूलं राज्यम् ॥ ४॥

राज्यमूलमिन्द्रियजयः ॥ ५॥

इन्द्रियजयस्य मूलं विनयः ॥ ६॥

विनयस्य मूलं वृद्धोपसेवा ॥ ७॥

वृद्धसेवाया विज्ञानम् ॥ ८॥

विज्ञानेनात्मानं सम्पादयेत् ॥ ९॥

सम्पादितात्मा जितात्मा भवति ॥ १०॥

जितात्मा सर्वार्थैः संयुज्यते ॥ ११॥

स्वामिसम्पत् प्रकृतिसम्पदं करोति ॥ १२॥

प्रकृतिसम्पदा ह्यनायकमपि राज्यं नीयते ॥ १३॥

प्रकृतिकोपः सर्वकोपेभ्यो गरीयान् ॥ १४॥

अविनीतस्वामिभावादस्वामिभावः श्रेयान् ॥ १५॥

सम्पाद्यात्मानमन्विच्छेत् सहायान् ॥ १६॥

नाऽसहास्य मन्त्रनिश्चयः ॥ १८॥

नैकं चक्रं परिभ्रमति ॥ १९॥

सहायः समो दुःखसुखयोः ॥ १७॥

मानी प्रतिमानिनमात्मद्वितीयं मन्त्रिणमुत्पादयेत् ॥ २०॥

अविनीतं स्नेहमात्रेण न मन्त्रे कुर्वीत ॥ २१॥

श्रुतवन्तमुपधाशुद्धं मन्त्रिणं कुर्वीत ॥ २१॥

मन्त्रमूलाः सर्वारम्भाः ॥ २२॥

मन्त्रसंवरणे कार्यसिद्धिर्भवति ॥ २३॥

मन्त्रनिःस्रावः सर्वम् नाशयति ॥ २४॥

प्रमादाद् द्विषतां वशमुपयास्यति ॥ २५॥

सर्वद्वारेभ्यो मन्त्रो रक्षितव्यः ॥ २६॥

मन्त्रसम्पदा हि राज्यं विवर्धते ॥ २७॥

श्रेष्ठतमां मन्त्रगुपितमाहुः ॥ २८॥

कार्याकार्य प्रदीपो मन्त्रः ॥ २९॥

मन्त्रचक्षुषा परच्छिद्राण्यवलोकयन्ति ॥ ३१ ।
मन्त्रकाले न मत्सरः कर्तव्यः ॥ ३१॥

अकामबुद्धयो मन्त्रतत्त्वार्थदर्शिनो मन्त्रिणः ॥ ३४॥

षट्कर्णो मन्त्रश्छिद्यते ॥ ३२॥

त्रयाणामैकवाक्येऽसम्प्रत्ययः ॥ ३३॥

आपत्सु स्नेहयुक्तं मित्रम् ॥ ३५॥

मित्रसंग्रहणे बलं सम्पद्यते ॥ ३६॥

बलवान् अलब्धलाभे प्रयतेत ॥ ३७॥

अलब्धलाभो नालसस्य ॥ ३८॥

अलसेन लब्धमपि रक्षितुं न शक्यते ॥ ३९॥

न चालसस्ययुक्तस्य रक्षितं विवर्धते ॥ ४०॥

न भृत्यान् पोषयति ॥ ४१॥

न तीर्थं प्रतिपादयति ॥ ४२॥

अलब्धलाभादिचतुष्टयं राजतन्त्रम् ॥ ४३॥

तच्च राज्यतन्त्रमायतं नीतिशास्त्रेषु ॥ ४४॥

राज्यतन्त्रेष्वायत्तौ मन्त्रावापौ ॥ ४५॥

मन्त्रं स्वविषये कृत्येष्वायत्तम् ॥ ४६॥

आवापो मण्डले सन्निविष्टः ॥ ४६॥

सन्धिविग्रहयोर्योनिर्मण्डलम् ॥ ४८॥

नीतिशास्त्रानुगो राजा ॥ ४९॥

अनन्तरप्रकृतिः शत्रुः ॥ ५०॥

एकान्तरितं मित्रमिष्यते ॥ ५१॥

हेतुतः शत्रुमित्रे भविष्यतः ॥ ५२॥

हीयमानेन स सन्धिं कुर्वीत ॥ ५३॥

तेजो हि सन्धानहेतुस्तदर्थिनाम् ॥ ५४॥

नातप्तलोहं लोहेन सन्धत्ते ॥ ५५॥

बलवान् हीनेन विगृह्णीयात् ॥ ५६॥

न ज्यायसा समेन वा ॥ ५७॥

हस्तिनः पादयुद्धमिव बलवद्विग्रहः ॥ ५८ ।
आमपात्रमापेन सह विनश्यति ॥ ५९॥

अरिप्रयत्नमभिसमीक्ष्यात्मरक्षया वसेत् ॥ ६०॥

सन्धायैकतो वा यायात् ॥ ५८॥

अमित्रविरोधादात्मरक्षामावसेत् ॥ ५९॥

शक्तिहीनो बलवन्तमाश्रयेत् ॥ ६१॥

दुर्बलाश्रयो दुःखमावहति ॥ ६२॥

अग्निवद् राजानमाश्रयेत् ॥ ६३॥

राज्ञाः प्रतिकूलं नाचरेत् ॥ ६४॥

नोद्धतवेशधरः स्यात् ॥ ६६॥

न देवचरितं चरेत् ॥ ६५॥

द्वयोरपीर्ष्यतोर्द्वैधीभावकुर्वीत ॥ ६७॥

न व्यसनपरस्य कार्यावाप्तिः ॥ ६८॥

इन्द्रियवशवर्तिनो नास्ति कार्यावाप्तिः ॥ ६९॥

नास्ति कार्यं द्युतप्रवृत्तस्य ॥ ७०॥

मृगयापरस्य धर्मार्थौ विनश्यतः ॥ ७१॥

न कामासक्तस्य कार्यानुष्ठानम् ॥ ७३॥

अर्थेषु पानव्यसनी न गण्यते ॥ ७२॥

अर्थदूषकं श्रीः परित्यजति ॥ ७६॥

अग्निदहादपि विशिष्तं वाक्पारुष्यम् ॥ ७४॥

दण्डपारुष्यात् सर्वजनद्वेष्यो भवति ॥ ७५॥

अमित्रो दण्डनीत्यामायत्तः ॥ ७७॥

दण्डनीतिमनुष्ठन् प्रजाः संरक्षति ॥ ७८॥

दण्डः सर्वसम्पदा योजयति ॥ ७९॥

दण्डाभावे त्रिवर्गाभावः ॥ ८०॥

दण्डभयादकार्याणि न कुर्वन्ति ॥ ८१॥

दण्डनीत्यामायत्तमात्मरक्षणम् ॥ ८२॥

आत्मनि रक्षिते सर्वं रक्षितं भवति ॥ ८३॥

आत्मायत्तौ वृद्धिविनाशौ ॥ ८४॥

दण्डनीत्यादि विज्ञाने प्रणीयते ॥ ८५॥

दुर्बलोऽपि राजा नावमन्तव्यः ॥ ८६॥

नास्त्यग्नेर्दौर्बल्यम् ॥ ८७॥

दण्डेन प्रणीयते वृत्तिः ॥ ८८॥

वृत्तिमूलोऽर्थलाभः ॥ ८९॥

अर्थमूलौ धर्मकामौ ॥ ९०॥

अर्थमूलम् कार्यम् ॥ ९१॥

यत्नप्रयत्नात् कार्यसिद्धिर्भवति स उपायः ॥ ९२॥

उपायपूर्वं कार्यं न दुष्करं स्यात् ॥ ९३॥

अनुपायपूर्वं कार्यं कृतमपि विनश्यति ॥ ९४॥

कार्यार्थिनामुपाय एव सहायः ॥ ९५॥

कार्यं पुरुषकारेण लक्ष्यं सम्पद्यते ॥ ९६॥

पुरुषकारमनुवर्तते दैवम् ॥ ९७॥

दैवं विना अतिप्रयत्नं करोति यत्तद् विफलम् ॥ ९८॥

अनीहमानस्य वृत्तिर्न सम्पद्यते ॥ ९९॥

पूर्वं निश्चित्य पश्चात्कार्यमारभेत ॥१००॥

इति चाणक्यसूत्रे प्रथमोऽध्यायः ॥


अथ द्वितीयोऽध्यायः ॥

अर्थमूलं सर्वकार्यं यदल्पप्रयत्नात् कार्यसिद्धिर्भवति ॥ १॥

उपायपूर्वं कार्यं न दुष्करं स्यात् ॥ २॥

अनुपायपूर्वकार्यं कृतमपि विनश्यति ॥ ३॥

कार्यार्थिनामुपाय एव सहायः ॥ ४॥

कार्यं पुरुषकारेण लक्ष्यं सम्पद्यते ॥ ५॥

पुरुषकारमनुवर्तते दैवम् ॥ ६॥

दैवं विनाऽतिप्रयत्नं यत्करोति तद्विफलम् ॥ ७॥

असमाहितस्य कार्यं न विद्यते ॥ ८॥

पूर्वं निश्चित्य पश्चात्कार्यमारभेत ॥ ९॥

कार्यान्तरे दीर्घसूत्रता न कर्तव्या ॥ १०॥

न चलचित्तस्य कार्यावाप्तिः ॥ ११॥

हस्तगतावमाननात् कार्यव्यतिक्रमो भवति ॥ १२॥

दोषवर्जितानि कार्याणि दुर्लभानि ॥ १३॥

दुरनिबन्धं कार्यं न आरभेत ॥ १४॥

कालवित् कार्यं साधयेत् ॥ १५॥

कालातिक्रमात् काल एव फलं पिबति ॥ १६॥

क्षणं प्रति कालविक्षेपं न कुर्यात् सर्वकृतेषु ॥ १७॥

देशकालविभागौ ज्ञात्वा कार्यमारभेत ॥ १८॥

दैवहीनं कार्यं सुसाधमपि दुस्साधं भवति ॥ १९॥

नीतिज्ञो देशकालौ परीक्षेत ॥ २०॥

परीक्ष्यकारिणि श्रीश्चिरं तिष्ठति ॥ २१॥

सर्वाश्च सम्पदः सर्वोपायेन परिगृह्णीयात् ॥ २२॥

भाग्यवन्तमप्यपरीक्ष्यकारिणं श्रीः परित्यजति ॥ २३॥

ज्ञात्वाऽनुमानैश्च परीक्षा कर्तव्या ॥ २४॥

यो यस्मिन्कर्मणि कुशलस्तं तस्मिन्नेव योजयेत् ॥ २५॥

दुस्साधमपि सुसाधं करोत्युपायज्ञः ॥ २६॥

अज्ञानिना कृतमपि न बहुमन्तव्यं यादृच्छिकत्वात् ॥ २७॥

कृमयोऽपो हि कदाचित् रूपान्तराणि कुर्वन्ति ॥ २८॥

सिद्धस्यैव कार्यस्य प्रकाशनं कर्तव्यम् ॥ २९॥

ज्ञानवतामपि दैवमानुषदोषात् कार्याणि दुष्यन्ति ॥ ३०॥

दैवं दोषं शान्तिकर्मणा प्रतिषेधयेत् ॥ ३१॥

मानुषीं कार्यविपत्तिं कौशलेन विनिवारयेत् ॥ ३२॥

कार्यविपत्तौ दोषान् वर्णयन्ति बालिशाः ॥ ३३॥

कार्यार्थिना दाक्षिण्यं न कर्तव्यम् ॥ ३४॥

क्षीरार्थि वत्सो मातुरूधः प्रतिहन्ति ॥ ३५॥

अप्रयत्नात् कार्यविपत्तिर्भवेत् ॥ ३६॥

न दैवमात्रप्रमाणानां कार्यसिद्धिः ॥ ३७॥

कार्यबाह्यो न पोषयत्याश्रितान् ॥ ३८॥

यः कार्यं न पश्यति सोऽन्धः ॥ ३९॥

प्रत्यक्षपरोक्षनुमानैः कार्याणि परीक्षेत ॥ ४०॥

अपरीक्षकारिणं श्रीः परित्यजति ॥ ४१॥

परीक्ष्य तार्या विपत्तिः ॥ ४२॥

स्वशक्तिं ज्ञात्वा कार्यमारभेत ॥ ४३॥

स्वजनं तर्पययित्वा यश्शेषभोजी सोऽमृतभोजी ॥ ४४॥

सम्यगनुष्ठानादायमुखानि वर्धन्ते ॥ ४५॥

नास्ति भीरोः कार्यचिन्ता ॥ ४६॥

स्वामिनः शीलं ज्ञात्वा कार्यार्थी कार्यं साधयेत् ॥ ४७॥

धेनोश्शीलज्ञो हि क्षीरं भुङ्क्ते ॥ ४८॥

क्षुद्रे गुह्यप्रकाशनमात्मवान् न कुर्यात् ॥ ४९॥

आश्रितैरप्यवमन्यते मृदुस्वभावः ॥ ५०॥

तीक्ष्णदण्डः सर्वेषामुद्वेजनीयो भवति ॥ ५१॥

यथार्हदण्डकारी स्यात् ॥ ५२॥

अल्पसारं श्रुतवन्तमपि न बहुमन्यते लोकः ॥ ५३॥

अतिभारः पुरुषमवसादयति ॥ ५४॥

यः संसदि परदोषं शंसति स स्वदोषबहुत्वमेव प्रख्यापयति ॥ ५५॥

आत्मानमेव नाशयत्यनात्मवतां कोपः ॥ ५६॥

नास्त्यप्राप्यं सत्यवताम् ॥ ५७॥

न केवलेन साहसेन कार्यसिद्धिर्भवति ॥ ५८
व्यसनार्तो विस्मरत्यवश्यकर्तव्यान् ॥ ५९॥

नास्त्यनन्तरायः कालविक्षेपे ॥ ६०॥

असंशयविनाशात् संशयविनाशः श्रेया ॥ ६१॥

केवलं धनानि निक्षेप्तुं न स्वार्थं न दानं न धर्मः ॥ ६२॥

नार्या आगतोऽर्थः तद्विपरीतमनर्थभावं भजते ॥ ६३॥

यो धर्मार्थौ न व्यर्थयति स कामः तद्विपरीतोऽनर्थसेवी ॥ ६४॥

ऋजुस्वभावप्रो जनो दुर्लभः ॥ ६५॥

अवमानेनागतमैश्वर्यमवमन्यत एव साधुः ॥ ६६॥

बहूनपि हि गुणानेकदोषो ग्रसति ॥ ६७॥

महात्मना परं साहसं न कर्तव्यम् ॥ ६८॥

कदाचिदपि चारित्रं न लङ्घयेत् ॥ ६९॥

क्षुधाऽऽर्तो न तृणं चरति सिंहः ॥ ७०॥

प्राणादपि प्रत्ययो रक्षितव्यः ॥ ७१॥

पिशुनो नेता पुत्रदारैरपि त्यज्यते ॥ ७२॥

इति द्वितीयोऽध्यायः ॥


अथ तृतीयोऽध्यायः ॥

बालादपि युक्तमर्थ शृणुयात् ॥ १॥

सत्यमप्यश्रद्धेयं न वदेत् ॥ २॥

नाल्पदोषाद्बहुगुणास्त्यज्यन्ते ॥ ३॥

विपश्चित्स्वपि सुलभा दोषाः ॥ ४॥

नास्ति रत्नमखण्डितम् ॥ ५॥

मर्यादातीतं न कदाचिदपि विश्वसेत् ॥ ६॥

अप्रिये कृते प्रियमपि द्वेष्यं भवति ॥ ७॥

नमन्त्यपि हि तुलाकोटिः कृपोदकक्षयं करोति ॥ ८॥

सतां मतं नातिक्रामेत् ॥ ९॥

गुणवदाश्रयान् निर्गुणोऽपि गुणी भवति ॥ १०॥

क्षीराश्रितं जलं क्षीरमिव भवति ॥ ११॥

मृत्पिण्डेऽपि पाटलिपुष्पं स्वगन्धमुत्पादयति ॥ १२॥

रजतं कनकसङ्गात् कनकं भवति ॥ १३॥

उपकर्तर्यपकर्तुमिच्छत्यबुधः ॥ १४॥

न पाप कर्मणामाक्रोशभयम् ॥ १५॥

उत्साहवतां शत्रवोऽपि वशीभवन्ति ॥ १६॥

विक्रमधना हि राजानः ॥ १७॥

नास्त्यालस्यैहिकमामुष्मिकं वा ॥ १८॥

निरुत्साहाद्दैवं पतति ॥ १९॥

मत्स्यार्थीव जालमुपयुज्यार्थं गृह्णीयात् ॥ २०॥

अविश्वस्तेषु विश्वसो न कर्तव्यः ॥ २१॥

विषं विषमेव सार्वकालम् ॥ २२॥

अर्थसमादाने वैरिणां सङ्ग एव न कर्तव्यः ॥ २३॥

अर्थसिद्धौ वैरिणं न विश्वसेत् ॥ २४॥

अर्थाधीन एव नियतसम्बन्धः ॥ २५॥

शत्रोरपि सुतः सखा रक्षितव्यः ॥ २६॥

यावच्छत्रोश्च्छिद्रं पश्यति तावद्धस्तेन वा स्कन्धेन वा संवाह्यः छिद्रे तु प्रहरेत् ॥ २७॥

आत्मछिद्रं न प्रकाशयेत् ॥ २८॥

छिद्रप्रहारिणः शत्रवोऽपि ॥ २९॥

हस्तगतमपि शत्रुं न विश्वसेत्। ३०॥

स्वजनस्य दुर्वृतं निवारयेत् ॥ ३१॥

स्वजनावमानोऽपि मनस्विनां दुःखमावहति ॥ ३२॥

एकाङ्गदोषः पुरुषमवसादयति ॥ ३३॥

शत्रुं जयति सुवृत्तता ॥ ३४॥

निकृतिप्रिया नीचाः ॥ ३५॥

नीचस्य मतिर्न दातव्या ॥ ३६॥

नीचेषु विश्वासो न कर्तव्यः ॥ ३७॥

सुपूजितोऽपि दुर्जनः पीडयत्येव ॥ ३८॥

चन्दनदीनपि दावोऽग्निर्दहत्येव ॥ ३९॥

कदाऽपि कमपि पुरुषं नावमन्येत ॥ ४०॥

क्षन्तव्यमिति पुरुषं न बाधेत ॥ ४१॥

भर्त्राऽधिकं रहस्युक्तं वक्तुमच्छिन्त्यबुधः ॥ ४२॥

अनुराग्स्तु फलेन (हितेन) सूच्यते ॥ ४३॥

आज्ञाफलमैश्वर्यम् ॥ ४४॥

दातव्यमपि बालिशः परिक्लेशेन दास्यति ॥ ४५॥

महदैश्वर्यं प्राप्यापि अधृतिमान् विनश्यति ॥ ४६॥

नास्त्यधृतेरैहिकमामुष्मिकं वा ॥ ४७॥

न दुर्जनैः सह संसर्गः कर्तव्यः ॥ ४८॥

शौण्डहस्तगतं पयोऽप्यवमन्यते जनः ॥ ४९॥

कार्यसङ्कटेष्वर्थव्यवसायिनी बुद्धिः ॥ ५०॥

मितभोजनं स्वास्थ्यम् ॥ ५१॥

पथ्यमप्यपथ्याजीर्णे नाश्नीयात् ॥ ५२॥

जीर्णभोजिनं व्याधिर्नोपसर्पति ॥ ५३॥

जीर्णशरीरे वर्धमानं व्याधिं नोपेक्षेत ॥ ५४॥

अजीर्णे भोजनं दुःखम् ॥ ५५॥

शत्रोरपि विशिष्यते व्याधिः ॥ ५६॥

दानं निधानमनुगामि ॥ ५७॥

पटुतरेऽपि तृष्णापरे सुलभमतिसन्धानम् ॥ ५८॥

तृष्णया मतिश्छाद्यते ॥ ५९॥

कार्यबहुत्वे बहुफलमायतिकं कुर्यात् ॥ ६०॥

स्वयमेवावस्कन्नं कार्यं निरीक्षेत ॥ ६१॥

मूर्खेषु साहसं नियतम् ॥ ६२॥

मूर्खेषु विवादो न कर्तव्यः ॥ ६३॥

मूर्खेषु मूर्खवदेव कथयेत् ॥ ६४॥

आयसैरायसं छेद्यम् ॥ ६५॥

नास्त्यधीमतस्सखा ॥ ६६॥

इति तृतीयोऽध्यायः ॥


अथ चतुर्थोऽध्यायः ॥

धर्मेण धार्यते लोकः ॥ १॥

प्रेतमपि धर्माधर्मावनुगच्छतः ॥ २॥

दया धर्मस्य जन्मभूमिः ॥ ३॥

धर्ममूले सत्यदाने ॥ ४॥

धर्मेण जयति लोकान् ॥ ५॥

मृत्यरपि धर्मिष्ठं रक्षति ॥ ६॥

धर्माद्विपरीतं पापं यत्र यत्र प्रसज्यते
तत्र तत्र धर्मावमतिरेव महती प्रसज्यते ॥ ७॥

उपस्थितविनाशानां प्रकृतिः आकारेण कार्येण च लक्ष्यते ॥ ८॥

आत्मविनाशं सूचयत्यधर्मबुद्धिः ॥ ९॥

पिशुनवादिनो रहस्यं कुतः ॥ १०॥

पररहस्यं नैव श्रोतव्यम् ॥ ११॥

वल्लभस्य स्वार्थपरत्वमधर्मयुक्तम् ॥ १२॥

स्वजनेष्वप्यतिक्रमो न कर्तव्यः ॥ १३॥

मताऽपि दुष्टा त्याज्या ॥ १४॥

स्वहस्तोऽपि विषदिग्धश्छेद्यः ॥ १५॥

परोऽपि च हितो बन्धुः ॥ १६॥

कक्षादप्यौषधं गृह्यते ॥ १७॥

नास्ति चोरेषु विश्वासः ॥ १८॥

अप्रतीकारेष्वनादरो न कर्तव्यः ॥ १९॥

व्यसनं मनागपि बाधते ॥ २०॥

अमरवदर्थजातमार्जयेत् ॥ २१॥

अर्थवान् सर्वलोकस्य बहुमतः ॥ २२॥

महेन्द्रमप्यर्थहीनं न बहुमन्यते लोकः ॥ २३॥

दारिद्र्यं खलु पुरुषस्य सजीवितं मरणम् ॥ २४॥

विरूपोऽप्यर्थवान् सुरूपः ॥ २५॥

अदातारमप्यर्थवन्तमर्थिनो न त्यजन्ति ॥ २६॥

अकुलीनोऽपि धनवान् कुलीनाद्विशिष्टः ॥ २७॥

नास्त्यवमानभयमनार्यस्य ॥ २८॥

नोद्योगवतां वृत्तिभयम् ॥ २९॥

न जितेन्द्रियाणां विषयभयम् ॥ ३०॥

न कृतार्थानां मरणभयम् ॥ ३१॥

कस्यचिदर्थं स्वमिव मन्यते साधुः ॥ ३२॥

परविभवेष्वादरो न कर्तव्यः ॥ ३३॥

परविभवेष्वादरोऽपि नाशमूलम् ॥ ३४॥

पलालमपि परद्रव्यं न हर्तव्यम् ॥ ३५॥

परद्रव्यापहरणमात्मद्रव्यनाशहेतुः ॥ ३६॥

न चौर्यात् परं मृत्युपाशः ॥ ३७॥

यवागूरपि प्राणधारणं करोति काले ॥ ३८॥

न मृतस्यौषधं प्रयोजनम् ॥ ३९॥

समकाले प्रभुत्वस्यप्रयोजनं भवति ॥ ४०॥

नीचस्य विद्याः पापकर्मण्येव तं योजयन्ति ॥ ४१॥

पयःपानमपि विषवर्धनं भुजङ्गस्य न त्वमृतं स्यात् ॥ ४२॥

न धान्यसमो ह्यर्थः ॥ ४३॥

न क्षुधासमः शत्रुः ॥ ४४॥

अकृतेर्नियता क्षुत् ॥ ४५॥

नास्त्यभक्षं क्षुधितस्य ॥ ४६॥

इन्द्रियाणि प्रतिपदं नरान जरावशान् कुर्वन्ति ॥ ४७॥

सानुक्रोशं भर्तारमाजीवेत् ॥ ४८॥

लुब्धसेवी पावकेच्छया खद्योतं धमति ॥ ४९॥

विशेषज्ञं स्वामिनमाश्रयेत् ॥ ५०॥

पुरुषस्य मैथुनं जरा ॥ ५१॥

स्त्रीणाममैथुनं जरा ॥ ५२॥

न नीचोत्तमयोत्वैवाहः ॥ ५३॥

अगमयागमनादायुर्यशः पुण्यानि क्षीयन्ते ॥ ५४॥

नास्त्यहङ्कारसमः शत्रुः ॥ ५५॥

संसदि शत्रु न परिक्रोशेत ॥ ५६॥

शत्रुव्यसनं श्रवणसुखम् ॥ ५७॥

अधनस्य बुद्धिर्न विद्यते ॥ ५८॥

हितमप्यधनस्य वाक्यं न गृह्यते ॥ ५९॥

अधनः स्वभार्ययाऽप्यवमन्यते ॥ ६०॥

पुष्पहीनं सहकारमपि नोपासते भ्रमराः ॥ ६१॥

इति चतुर्थोऽध्यायः ॥


अथ पञ्चमोऽध्यायः ॥

विद्या धनमधनानाम् ॥ १॥

विद्या चोरैरपि न ग्राह्या ॥ २॥

विद्या सुलभा ख्यातिः ॥ ३॥

यशः शरीरं न विनश्यति ॥ ४॥

यः पराथमन्यमुपसर्पति स सत्पुरुषः ॥ ५॥

इन्द्रियाणां प्रशमं शास्त्रम् ॥ ६॥

अकार्यप्रवृत्तेः शास्त्राङ्कुशं निवारयति ॥ ७॥

नीचस्य विद्या नोपेतव्या ॥ ८॥

म्लेच्छभाषणं न शिक्षेत ॥ ९॥

म्लेच्छानामपि सुवृत्तं ग्राह्यम् ॥ १०॥

गुणे न मत्सरः कर्तव्यः ॥ ११॥

शत्रोरपि सुगुणो ग्राह्यः ॥ १२॥

विषादप्यमृतं ग्राह्यम् ॥ १३॥

अवस्थया पुरुषः संमान्यते ॥ १४॥

स्थान एव नराः पूज्यन्ते ॥ १५॥

आर्यवृतमनुतिष्ठेत् ॥ १६॥

कदापि मर्यादां नातिक्रामेत् ॥ १७॥

नास्त्यर्घः ओउरुषरत्नस्य ॥ १८॥

न स्त्रीरत्नसमं रत्नम् ॥ १९॥

सुदुर्लभं हि रत्नम् ॥ २०॥

अयशो भयं भयेषु ॥ २१॥

नास्त्यलसस्य शास्त्राधिगमः ॥ २२॥

न स्त्रैणस्य स्वर्गाप्तिर्धर्मकृत्यं च ॥ २३॥

स्त्रियोऽपि स्त्रैणमवमन्यन्ते ॥ २४॥

न पुष्पार्थी सिञ्चति शुष्कतरुम् ॥ २५॥

अद्रव्यप्रयत्नो वालिकाक्वाथनादनन्यः ॥ २६॥

न महाजनहासः कर्तव्यः ॥ २७॥

कार्यसम्पदं निमित्तानि सूचयन्ति ॥ २८॥

नक्षत्रादपि निमित्तानि विशेषयन्ति ॥ २९॥

न त्वरितस्य नक्षत्रपरीक्षा ॥ ३०॥

परिचये दोषा न छद्यन्ते ॥ ३१ ।
स्वयमशुद्धः परानाशङ्कते ॥ ३२॥

स्वभावो दुरतिक्रमः ॥ ३३॥

अपराधानुरूपो दण्डः ॥ ३४॥

प्रश्नानुरूपं प्रतिवचनम् ॥ ३५॥

विभवानुरूपमाभरणम् ॥ ३६॥

कुलानुरूपं वृतम् ॥ ३७॥

कार्यानुरूपः प्रयत्नः ॥ ३८॥

पात्रानुरूपं दानम् ॥ ३९॥

वयोऽनुरूपओ वेषः ॥ ४०॥

स्वाम्यनुकूलो भृत्यः ॥ ४१॥

भतृवशवर्तिनी भार्या ॥ ४२॥

गुरुवशानुवर्ती शिष्यः ॥ ४३॥

पितृवशानुवर्ती पुत्रः ॥ ४४॥

अत्युपचारः शङ्कितव्यः ॥ ४५॥

स्वामिनि कुपिते स्वामिनमेवानुवर्तेत ॥ ४६॥

मातृताडितो वत्सो मातरमेवानुरोदिति ॥ ४७॥

स्नेहवतः स्वल्पो हि रोषः ॥ ४८॥

बालिशः आत्मछिद्रं न पश्यति अपि तु परच्छिद्रमेव पश्यति ॥ ४९॥

सदोपचारः कितवः ॥ ५०॥

काम्यैर्विशेषैरूपचारमुपचारः ॥ ५१॥

चिरपरिचितानामत्युपचारः शङ्कितव्यः ॥ ५२॥

श्वसहस्रादेकाकिनी गौः श्रेयसी ॥ ५३॥

श्वो मयूरादद्य कपोतो वरः ॥ ५४॥

अतिसङ्गो दोषमुत्पादयति ॥ ५५॥

सर्वं जयत्यक्रोधः ॥ ५६॥

यद्यपकारिणी कोपः कर्तव्यः तर्हि स्वकोपे एवकोपः कर्तव्यः ॥ ५७॥

मतिमत्सु मूर्खमित्रगुरुवल्लभेषु विवादो न कर्तव्यः ॥ ५८॥

नास्त्यपिशाचमैश्वर्यम् ॥ ५९॥

नास्ति धनवतां सुकर्मसु श्रमः ॥ ६०॥

नास्ति गतिश्रमो यानवताम् ॥ ६१॥

अलोहमयं निगडं कलत्रम् ॥ ६२॥

यो यस्मिन् कर्मणि कुशलः स तस्मिन् योक्तव्यः ॥ ६३॥

दुष्कलत्रं मनस्विनां शरीरकर्शनम् ॥ ६४॥

अप्रमत्तो दारान् निरीक्षेत ॥ ६५॥

स्त्रीषु किंचिदपि न विश्वसेत् ॥ ६६॥

न समाधिः स्त्रीषु लोकज्ञता च ॥ ६७॥

गुरूणां माता गरीयसी ॥ ६८॥

सर्वावस्थासु माता भर्तव्या ॥ ६९॥

वैरूप्यमलङ्कारेणाअच्छाद्यते ॥ ७०॥

स्त्रीणां भूषणं लज्जा ॥ ७१॥

विप्राणां भूषणं वेदः ॥ ७२॥

सर्वेषां भूषणं धर्मः ॥ ७३॥

भूषणानां भूषणं सविनय विद्या ॥ ७४॥

इति पञ्चमोऽध्यायः ॥


अथ षष्ठोऽध्यायः ॥

अनुपद्रवं देशमावसेत् ॥ १॥

साधुजनबहुलो देशः आश्रयणीयः ॥ २॥

राज्ञो भेतव्यं सार्वकालम् ॥ ३॥

न राज्ञः परं दैवतम् ॥ ४॥

सुदूरमपि दहति राजवह्निः ॥ ५॥

रिक्तहस्तो न हाजानमभिगच्छेत् गुरुं दैवे च ॥ ६॥

कुटिम्बिनो भेतव्यम् ॥ ७॥

गन्तव्यं च सदा राजकुलम् ॥ ८॥

राजपुरुषैः सम्बन्धं कुर्यात् ॥ ९॥

हाजदाशी न सेवितव्या ॥ १०॥

न चक्षुषाऽपि राजानं निरीक्षेत ॥ ११॥

पुत्रे गुणवति कुटुम्बिनः स्वर्गः ॥ १२॥

पुत्रा विद्यानां पारं गमचितव्याः ॥ १३॥

जनपदार्थं ग्रामं त्यजेत् ॥ १४॥

ग्रामार्थं कुटुम्बस्त्यजते ॥ १५॥

अतिलाभः पुत्रलाभः ॥ १६॥

दुर्गतेरयः पितरौ रक्षति स पुत्रः ॥ १७॥

यः कुलं प्रख्यापयति स पुत्रः ॥ १८॥

नानपत्यस्य स्वर्गः ॥ १९॥

या प्रसूते सा भार्या ॥ २०॥

तीर्थसमवाये पुत्रवतीमनुगच्छेत् ॥ २१॥

न तीर्थाभिगमनाद्ब्रह्मचर्यं नश्यति ॥ २२॥

न परक्षेत्रे बीजं विनिक्षिपेत् ॥ २३॥

पुत्रार्था हि स्त्रियः ॥ २४॥

स्वदासीपरिग्रहो हि स्वस्यैव दासभावापादनम् ॥ २५॥

उपस्थितविनाशः पथ्यवाक्यं न शृणोति ॥ २६॥

नास्ति देहिनां सुखदुःखाभावः ॥ २७॥

मातरमिव वत्साः सुखदुःखानि कर्तारमेवानुगच्छन्ति ॥ २८॥

तिलमात्रमप्युपकारं शैलमात्रं मन्यते साधुः ॥ २९॥

उपकारोऽनार्थष्वकर्तव्यः ॥ ३०॥

प्रत्युपकारभयादनार्यः शत्रुर्भवति ॥ ३१॥

स्वल्पोपकारकृतेऽपि प्रत्युपकारं कर्तुमार्यो जागर्ति ॥ ३२॥

न कदाऽपि देवता मन्तव्या ॥ ३३॥

न चक्षुषः समं ज्योतिरस्ति ॥ ३४॥

चक्षुर्हि शरीरिणां नेता ॥ ३५॥

अपचक्षुषः किं शरीरेण ॥ ३६॥

नाप्सु मूत्रं कुर्यात् ॥ ३७॥

न नग्नो जलं प्रविशेत् ॥ ३८॥

यथा शरीरं तथा ज्ञानम् ॥ ३९॥

यथा बुद्धिस्तथा विभवः ॥ ४०॥

अग्वावक्निं न निङिपेत् ॥ ४१॥

तपस्विनः पूजनीयाः ॥ ४२॥

परदारान् न गच्छेत् ॥ ४३॥

अन्नदानं भ्रूणहत्यामपि मार्ष्टि ॥ ४४॥

न वेदबाह्यो धर्मः ॥ ४५॥

कथंचिदपि धर्मं निषेवेत ॥ ४६॥

स्वर्गं नयति सूनृतम् ॥ ४७॥

नास्ति सत्यात् परं तपः ॥ ४८॥

सत्यं स्वर्गस्य साधनम् ॥ ४९॥

सत्येन धार्यते लोकः ॥ ५०॥

सत्याद्देवो वर्षति ॥ ५१॥

नानृतात् पातकं परम् ॥ ५२॥

न मीमांस्या गुरवः ॥ ५३॥

खलत्वं नोपेयात् ॥ ५४॥

नास्ति खलस्य मित्रम् ॥ ५५॥

लोकयात्रा दरिद्रं बाधते ॥ ५६॥

अतिशूरो दानशूरः ॥ ५७॥

गुरुदेवब्राह्मणेषु भक्तिर्भूषणम् ॥ ५८॥

सर्वस्य भूषणं विनयः ॥ ५९॥

अकुलीनोऽपि विनीतः कुलीनात्विशिष्टः ॥ ६०॥

आचारादायुर्वर्धते कीर्तिः श्रेयश्च ॥ ६१॥

प्रियमप्यहितं न वक्तव्यम् ॥ ६२॥

बहुजनविरुद्धमेकं नानुवर्तेत ॥ ६३॥

न कृतार्थस्य नीचेषु सम्बन्धः ॥ ६४॥

ऋणशत्रुव्याधयो निःशेषाः कर्तव्याः ॥ ६५॥

भूत्यनुवर्तनं पुरुषस्य रसायनम् ॥ ६६॥

नार्थिष्ववज्ञा नरकान्निवर्तनम् ॥ ६७॥

दुष्करं कर्म कारयित्वा कर्तारमवमन्यते नीचः ॥ ६८॥

नाकृतज्ञस्य नरकान्निवर्तनम् ॥ ६९॥

जिह्वायत्तौ वृद्धिवनाशौ ॥ ७०॥

विषयामृतयोराकरी जिह्वा ॥ ७१॥

प्रियवादिनो न शत्रुः ॥ ७२॥

स्तुता अपि देवतास्तुष्यन्ति ॥ ७३॥

अनन्तमपि दुर्वचनं चिरं तिष्ठति ॥ ७४॥

राजद्विष्टं न वक्तव्यम् ॥ ७५॥

श्रुतिसुखात् कोकिलानापादपि तुष्यन्ति जनाः ॥ ७६॥

स्वधर्महेतुः सत्पुरुषः ॥ ७७॥

नास्त्यर्थिनो गौरवम् ॥ ७८॥

स्त्रीणां भूषणं सौभाग्यम् ॥ ७९॥

शत्रोरपि न पातनीय वृत्तिः ॥ ८०॥

अप्रयत्नोदकं क्षेत्रम् ॥ ८१॥

एरण्डमवलम्ब्य कुञ्जरं न कोपयेत् ॥ ८२॥

अतिप्रवृद्धापि शाल्मली वारणस्तम्भो न भवति ॥ ८३॥

अतिदीर्घोऽपि कर्णिकारो न मुसली भवति ॥ ८४॥

अतिदीप्तोऽपि खद्योतो न पावकः ॥ ८५॥

न प्रवृद्धत्वं गुणहेतुः ॥ ८६॥

सुजीर्णोऽपि पुचुमल्दो न शङ्कुलायते ॥ ८७॥

यथा बीजं तथा निष्पत्तिः ॥ ८८॥

यथा श्रुतं तथा बुद्धिः ॥ ८९॥

यथा कुलं तथाऽऽचारम् ॥ ९०॥

संस्कृतः पिचुमन्दो न सहकारो भवति ॥ ९१॥

न चागतं सुखं त्यजेत् ॥ ९२॥

स्वयमेव दुःखमधिगच्छति ॥ ९३॥

रात्रिचारणं न कुर्यात् ॥ ९४॥

न चार्धरात्रं स्वपेत् ॥ ९५॥

तद्विद्विद्भिः परीक्षेत ॥ ९६॥

परगृहमकारणतो न प्रविशेत् ॥ ९७॥

ज्ञात्वाऽपि दोषमेव करोति लोकः ॥ ९८॥

शास्त्रप्रधाना लोकवृत्तिः ॥ ९९॥

शास्त्राभावे शिष्टाचारमनुगच्छेत् ॥ १००॥

नाचरिताच्छस्त्रं गरीयः ॥ १०१॥

दूरस्थमपि चाचक्षुः पश्यति राजा ॥ १०२॥

गतानुगतिको लोकः ॥ १०३॥

यमनुजीवेत् तं नापवदेत् ॥ १०४॥

इति षष्ठोऽध्यायः ॥


अथ सप्तमोऽध्यायः ॥

तपस्सार इन्द्रियनिग्रहः ॥ १॥

दुर्लभः स्त्रीबन्धनान्मोक्षः ॥ २॥

स्त्रीनाम सर्वाशुभानां क्षेत्रम् ॥ ३॥

न च स्त्रीणां पुरुषपरीक्षा ॥ ४॥

स्त्रीणां मनः क्षणिकम् ॥ ५॥

अशुभद्वेषिणः स्त्रीषु न प्रसक्ता भवेयुः ॥ ६॥

यज्ञफलज्ञास्त्रिवेदविदः ॥ ७॥

स्वर्गस्थानं न शाश्वतं अपि तु यानत्पुण्यफलम् ॥ ८॥

न च स्वर्गपतनात् परं दुःखम् ॥ ९॥

देही देहं त्यक्त्वा ऐन्द्रपदं न वाञ्छति ॥१०॥

दुःखानामौषधं निर्वाणम् ॥ ११॥

अनार्यसम्बन्धाद्वरमार्यशत्रुता ॥ १२॥

निहन्ति दुर्वचनं कुलम् ॥ १३॥

न पुत्रसंस्पर्शात् परं सुखम् ॥ १४॥

विवादे धर्ममनुस्मरेत् ॥ १५॥

निशान्ते कार्यं चिन्तयेत् ॥ १६॥

प्रदोषे न संयोगः कर्तव्यः ॥ १७॥

उपस्थितविनाशः दुर्नयं शुभं मन्यते ॥ १८॥

क्षीरार्थिनः किं करिण्या ॥ १९॥

न दानसमं वश्यम् ॥ २०॥

परायत्तेषूत्कण्ठां न कुर्यात् ॥ २१॥

अत्समृद्धिरसद्भरेव भुज्यते ॥ २२॥

निम्बफलं काकैर्हि भुज्यते ॥ २३॥

नाम्भोधिस्तृष्णामपोहति ॥ २४॥

वालिका अपि स्वगुणमाश्रयन्ते ॥ २५॥

सन्तोऽसत्सु न रमन्ते ॥ २६॥

हंसः प्रतवने न रमते ॥ २७॥

अर्थार्थं प्रवर्तते लोकः ॥ २८॥

आशया बध्यते लोकः ॥ २९॥

न च आशापरैः श्री सह तिष्ठति ॥ ३०॥

आशापरे न धैर्यम् ॥ ३१॥

दैन्यान्मरणमुत्तमम् ॥ ३२॥

आशालज्जां व्यपोहति ॥ ३३॥

न मात्रा सह वाशः कर्तव्यः ॥ ३४॥

आत्मा न स्तोतव्यः ॥ ३५॥

न दिवा स्वप्नं कुर्यात् ॥ ३६॥

न चासन्नपि पश्यत्यैश्वर्यान्धः नापि श्रुणोतीष्टं वाक्यम् ॥ ३७॥

स्त्रीणां न भरितुः परं दैवतम् तदनुवर्तनं तासामुभयसौख्यम् ॥ ३८॥

अतिथिअभ्यागतं च पूजयेद्यथाविधि ॥ ३९॥

नास्ति हव्यस्य व्याघातः ॥ ४०॥

शत्रुर्मित्रवत् प्रतिभाति ॥ ४१॥

मृगतृष्णा जलवद्भाति हि ॥ ४२॥

इति सप्तमोऽध्यायः ॥


अथाष्टमोऽध्यायः ॥

धुरमेधसोऽसच्छास्त्रं मोहयति ॥ १॥

सत्सङ्गः स्वर्गवासः ॥ २॥

आर्याः स्वमिव परं मन्वते ॥ ३॥

रूपानुवर्ती गुणः ॥ ४॥

यत्र सुखेन वर्तते तदेव स्थानम् ॥ ५॥

विश्वासघातिनो न निष्कृतिः ॥ ६॥

दैवायत्तं न शोचेत् ॥ ७॥

आश्रितदुःखमात्मन इव मन्यते साधुः ॥ ८॥

हृद्गतमाच्छाद्यान्यद्वदत्यनार्यः ॥ ९॥

बुद्धिहीनः पिशाचतुल्यः ॥ १०॥

असहायः पथि न गच्छेत् ॥ ११॥

पुत्रो न स्तोतव्यः ॥ १२॥

स्वामी स्तोतव्योऽनुजीविभिः ॥ १३॥

धर्मकृत्यानि सर्वाणि स्वामिन इत्येव घोषयेत् ॥ १४॥

राजाज्ञां नातिलङ्घयेत् ॥ १५॥

यथाऽऽज्ञप्तं तथा कुर्यात् ॥ १६॥

नास्ति बुद्धिमतां शत्रुः ॥ १७॥

आत्मछिद्रं न प्रकाशयेत् ॥ १८॥

क्षमावानेव सर्वं साधयति ॥ १९॥

आपदर्थं धनं रक्षेत् ॥ २०॥

साहसवतां प्रायं कर्तव्यम् ॥ २१॥

श्वः कार्यमद्य कुर्वीत ॥ २२॥

आपराह्णिकं पूर्वाह्ण एव कर्तव्यम् ॥ २३॥

व्यवहारानुलोमो धर्मः ॥ २४॥

सर्वज्ञता लोकज्ञता ॥ २५॥

शास्त्रज्ञोऽप्यलोकज्ञो मूर्खतुल्यः ॥ २६॥

शात्रप्रयोजनं तत्त्वदर्शनम् ॥ २७॥

तत्त्वज्ञानं कार्यमेव प्रकाशयति ॥ २८॥

व्यवहारे पक्षपातो न कर्तव्यः ॥ २९॥

धर्मादपि व्यवहारो गरीयान् ॥ ३०॥

आत्मा हि व्यवहारस्य साक्षी ॥ ३१॥

सर्वसाक्षी ह्यात्मा ॥ ३२॥

न स्यात् कूटसाक्षी ॥ ३३॥

कूटसाक्षिणो नरके पतन्ति ॥ ३४॥

प्रच्छन्नपापानां साक्षिणो महाभूतानि ॥ ३५॥

आत्मनः पापमात्मैव प्रकाशयति ॥ ३६॥

व्यवहारोऽन्तर्गतमाकारः सूचयति ॥ ३७॥

आकारसंवरणं देवानामप्यशक्यम् ॥ ३८॥

चोरराजपुरुषेभ्यो वित्तं रक्षेत् ॥ ३९॥

दुर्दर्शना हि राजानः प्रजा रक्षन्ति ॥ ४०॥

सुदर्शना राजानः प्रजा रक्षन्ति ॥ ४१॥

न्याययुक्तं राजानं मातरं मन्यन्ते प्रजाः ॥ ४२॥

तादृशः स राजा इह सुखं ततः स्वर्गण् चाप्नोति ॥ ४३॥

अहिंसालक्षणो धर्मः ॥ ४४॥

स्वशरीरमपि परशरीरं मन्यते साधुः ॥ ४५॥

मांसभक्षणमप्युक्तं सर्वेषाम् ॥ ४६॥

न संसारभयं ज्ञानवताम् ॥ ४७॥

विज्ञानदीपेन संसारभयं निवर्तयति ॥ ४८॥

सर्वमवित्यं भवति ॥ ४९॥

कृमिशन्कृन्मूत्रभाचनं शरीरं पुण्यतयपापजन्महेतुः ॥ ५०॥

जन्ममरणादिषु तु दुःखमेव ॥ ५१॥

तपसा स्वर्गमाप्नोति ॥ ५२॥

क्षमायुक्तस्य तपो विवर्धते ॥ ५३॥

तस्मात् सर्वेषां सर्वकार्यसिद्धिर्भवति ॥ ५४॥

इत्यष्टमोऽध्यायः ॥

इति कौटिलीयानि नीतिसूत्राणि सम्पूर्णम् ॥


 

Next Post

Manab Dharma Sastram (Sanskrit Text of Manu Smriti) - Laws of Manu

Sun Dec 10 , 2017
मनुमेकाग्रमासीनमभिगम्य महर्षयः-प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन्-भगवन् सर्ववर्णानां यथावदनुपूर्वशः-अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि

You May Like

Recent Updates

%d bloggers like this: