The command is now. God always keeps for himself a chosen country in which the higher knowledge is through all chances and dangers, by the few or the many, continually preserved, and for the present, in this caturyuga at least, that...
Yoga
“हठं विना सिव्यति राजयोगो नर्त्ते हठाच्चापि न राजयोगः । तदाभ्यसेत् पूर्वमतः सुनिष्पत्त्यन्तं हठं सद्गुरुतोऽभिलब्धम् । अभ्यासेन विना दृढ़ेन सुचिरं साङ्गस्य योगस्य वा योगी याति न राजयोगपदवीं मध्येऽन्तरालैर्युताम् । वृद्धो वा तरुणः सरुक् च शनकैर्योगेऽस्ततन्त्रः क्रियायुक्तः सिद्धिमुपैति शास्त्रपठनान्ना योगसिद्धिर्भवेत् ।
Man in his normal state had no need of instruction in breathing. Like the lower animal and the child, he breathed naturally and properly, as nature intended him to do, but civilization has changed him in this and other...
Salutation to Âdinātha (Siva) who expounded the knowledge of Hatha Yoga, which like a staircase leads the aspirant to the high pinnacled Rāja Yoga. Yogin Swātmārāma, after saluting her Gurû Srinātha explains Hatha Yoga for the attainment of Rāja...
As per reports, the accompanying psychologic distress in covid 19 patients are often ignored and not managed. There have also been reports of anxiety and acute depression leading to suicides in Covid care hospitals. Many of the patients, according...
The National Clinical Management Protocol based on Ayurveda and Yoga DATE: 06 OCT 2020 The National Clinical Management Protocol based on Ayurveda and Yoga for the management of Covid-19 was released jointly by Dr. Harsh Vardhan, Union...
आयुष मंत्रालय ने कार्य स्थल पर ‘योग हेतु अवकाश’(योग ब्रेक) की फिर शुरुआत की DATE: 25 SEP 2020 आयुष मंत्रालय के योग ब्रेक प्रोटोकॉल से जुड़ी गतिविधियों को बढ़ावा देने के लिए आज से पुणे योग ब्रेक की शुरुआत...
अथाधारणकर्मोदितशङ्खिनीभेदव्यवस्थाव्याख्या गुदमेढ्रान्तरे त्रिकोणत्रिधावर्तभगमण्डलमुच्यते तत्र आधारग्रन्थय एकद्वित्रयश्चेति एकद्वित्रयाणां मध्ये ग्रन्थीनामुपान्तरे चतुष्पत्रं पद्ममधोमुखं तिष्ठति तत्र कर्णिकामध्ये मृणालसूत्रपरिमाणा शङ्खावर्ता तत्र प्रवालाङ्कुरसन्निभा द्वित्रिनाडीभूता कुण्डलिनी शक्तिः चैतन्यबीजमुखं गत्वा सुप्ता
तुम बीज हो, और परमात्मा प्रस्फुटित अभिव्यक्ति है। तुम बीज हो और परमात्मा वास्तविकता है। तुम हो संभावना; वह वास्तविक है। परमात्मा तुम्हारी नियति है, और तुम कई जन्मों से अपनी नियति पास रखे हुए हो बिना उसकी ओर देखे। क्योंकि तुम्हारी...
BOOK I 1. OM: Here follows Instruction in Union. Union, here as always in the Scriptures of India, means union of the individual soul with the Oversoul; of the personal consciousness with the Divine Consciousness, whereby the mortal becomes...
संक्षेपतः प्रवक्ष्यामि योगस्थानानि साम्प्रतम् । कल्पितानि शिवेनैव हिताय जगतां द्विजाः ॥ १,८.१ ॥ गलादधो वितस्त्या यन्नाभेरुपरि चोत्तमम् । योगस्थानमधो नाभेरावर्तं मध्यमं भ्रुवोः ॥ १,८.२ ॥ सर्वार्थज्ञाननिष्पत्तिरात्मनो योग उच्यते । एकाग्रता भवेच्चैव सर्वदा तत्प्रसादतः ॥ १,८.३ ॥ प्रसादस्य स्वरूपं यत्स्वसंवेद्यं द्विजोत्तमाः...
योग: चित्तवृत्तिनिरोधः॥1.2॥ योगश् चित्तवृत्तिनिरोधः। निरुध्यन्ते यस्मिन् प्रमाणादिवृत्तयो ऽवस्थाविशेषे चित्तस्य सोऽवस्थाविशेषो योगः। ननु संप्रज्ञातस्य योगस्याव्यापकत्वाद् अलक्षणम् इदम्। अनिरुद्धा हि तत्र सात्त्विकी चित्तवृत्तिर् इत्य् अत आह — सर्वशब्दाग्रहणाद् इति। यदि सर्वचित्तवृत्तिनिरोध इत्य् उच्येत भवेद् अव्यापकं संप्रज्ञातस्य। क्लेशकर्मविपाकाशयपरिपन्थी चित्तवृत्तिनिरोधस् तु तम् अपि...