All

चोदनालक्षणोऽर्थो धर्मः-शबरभाष्यम् Chodana Lakshn Artha Dharma

चोदनालक्षणोऽर्थो धर्मः-चोदनेति क्रियायाः प्रवर्तकं वचनम् आहुः. आचार्य चोदितः करोमीति हि दृश्यते. लक्ष्यते येन, तल् लक्षणम्. धूमो लक्षणम् अग्नेर् इति हि वदन्ति. तया यो लक्ष्यते, सो ऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे. चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टम् इत्य् एवंजातीयकम् अर्थं शक्नोत्य् अवगमयितुम्, नान्यत् किंचनेन्द्रियम्.

चोदनालक्षणोऽर्थो धर्मः -1.1.2

चोदना इति क्रियायाः प्रवर्तकं वचनमाहुः । आचार्य्यचोदितः करोमीति हि दृश्यते । लक्ष्यते येन तल्लक्षणं, धूमो लक्षणमग्नेरिति हि वदन्ति । तया यो लक्ष्यते, सोऽर्थः पुरुषं निःश्रेयसेन सँय्युनक्तीति प्रतिजानीमहे । चोदना हि भूतं, भवन्तं, भविष्यन्तं, सूक्ष्मं, व्यवहितं, विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुं, नान्यत् किञ्चनेन्द्रियम् । नन्वतथाभूतमप्यर्थं ब्रूयाच्चोदना, यथा यत्किञ्चन लौकिकं वचनं, नद्यास्तीरे फलानि सन्ति इति ।

तत् तथ्यमपि भवति, वितथमपि भवतीति ।

उच्यते । विप्रतिषिद्धमिदमुच्यते, ब्रवीति वितथञ्चेति । ब्रवीति- इति उच्यतेऽवबोधयति, बुध्यमानस्य निमित्तं भवतीति । यस्मश्च निमित्तभूते सति अवबुध्यते सोऽवबोधयति । यदि च चोदनायां सत्यामग्निहोत्रात् स्वर्गो भवतीति गम्यते कथमुच्यते न तथा भवतीति । अथ न तथा भवतीति कथमवबुध्यते । असन्तमर्थमवबुध्यते इति विप्रतिषिद्धम् । न च, स्वर्गकामो यजेतेत्यतो वचनात् सन्दिग्धमवगम्यते, भवति वा स्वर्गो, न वा भवतीति । न च निश्चितमवगम्यमानमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वंसते, नैतदेवमिति, स मिथ्याप्रत्ययः । न चैष कालान्तरे, पुरुषान्तरे, अवस्थान्तरे, देशान्तरे वा विपर्य्येति । तस्मादवितथः । यत्तु लौकिकं वचनं, तच्चेत् प्रत्ययितात् पुरुषात्, इन्द्रियविषयं वा अवितथमेव तत् । अथाऽप्रत्ययिताद् अनिन्द्रियविषयं वा तावत् पुरुषबुद्धिप्रभवप्रमाणम्। अशक्यं हि तत् पुरुषेण ज्ञातुं, ऋते वचनात्। अपरस्मात् पौरुषेयाद्वचनात् तदवगतमिति चेत्। तदपि तेनैव तुल्यम्। नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति,जात्यन्धानामिव वचनं रूपविशेषेषु। न च विदुषामुपदेशो नाऽवकल्प्यते। उपदिष्टवन्तश्च मन्वादयस्तस्मात् पुरुषात् सन्तो विदितवन्तश्च। यथा चक्षुषा रूपमुपलभ्यते इति दर्शनादेवावगतम्। उच्यते। उपदेशा हि व्यामोहादपि भवन्ति। असति व्यामोहे वेदादपि भवन्ति अपि च पैरुषेयाद्वचनात् एवमयं पुरुषो वेदेति भवति प्रत्ययां, नैवमयमर्थ इति। विप्लवते हि खल्वपि कश्चित् पुरुषकृताद् वचनात् प्रत्ययः। न तुवेदवचनस्य मिथात्वे किञ्जन प्रमाणमस्ति। ननु सामान्यतो दृष्टं पौरुषेयं वचनं वितथमुपलभ्य वचनसाम्यादिदमपि वितथमवगम्यते। न । अन्यत्वात्। न ह्यन्यस्य वितथभावेऽन्यस्य वैतथ्यं भवितुमर्हति, अन्यत्वादेव। न हि देवदत्तस्य श्यामत्वे यज्ञदत्तस्यापि श्यामत्वं भवितुमर्हति। अपिच पुरुषवचनसाधर्म्याद् वेदवचनं वितथमिति अनुमानं व्यापदेशादवगम्यते। प्रत्यक्षस्तु वेदवचनेन प्रत्ययः। न चानुमानं प्रत्यक्षविरोधि प्रामाणं भवति। तस्माच्चोदनालक्षणोऽर्थः श्रेयस्करः। एवं तर्हि श्रेयस्करो जिज्ञासितव्यः।

किं धर्मजिज्ञासया। उच्यते। य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते। कथमवगम्यताम्। यो हि यागमनुतिष्ठति , तं धार्मिकं इति समाचक्षते। यश्च यस्य कर्त्ता स तेन व्यपदिश्यते। यथा , पावकः, लावकः इति। तेन यः पुरुषं निःश्रेयसेन संयुनक्ति, स धर्मशब्देनोच्यते। न केवलं लोके, वेदेऽपि ,यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् इति यजतिशब्दवाच्यमेव धर्मं समामनन्ति। उभयमिह चोदनया लक्ष्यते, अर्थोऽनर्थश्चेति। कोऽर्थः। यो निःश्रेयसाय, ज्योतिष्टोमादिः। कोऽनर्थः। यः प्रत्यवायाय, श्येनो , वज्रः, इषुरित्येवमादिः। तत्र , अनर्थो धर्म उक्तो मा भूदिति अर्थग्रहणम्।

कथं पुनरसावनर्थः। हिंसा हि सा। हिंसा च प्रतिषिद्धेति । कथं पुनरनर्थः कर्त्तव्यतयोपदिश्यते। उच्यते। नैव श्येनादयः कर्त्तव्या विज्ञायन्ते। यो हि हिंसितुमिच्छेत् ,तस्यायमभ्युपाय इति हि तेषामुपदेशः। श्येनेनाऽभिचरन् यजेतेति हि समामनन्ति, न अभिचरितव्यमिति। नन्वऽशक्तमिक्तमिदं सूत्रम् इमावर्थावभिवदितुम् – चोदनालक्षणो धर्मः , न इन्द्रियादिलक्षणः , अर्थश्च धर्मः , न अनर्थः इति । एकं हीदं वाक्यं, तदेवं सति भिद्येत। उच्यते। यत्र वाक्यादर्थोऽवगम्यते, तत्रैवम्। तत्तु वैदिकेषु , न सूत्रेषु।

अन्यतोऽवगतेऽर्थे, सूत्रम्, एवमर्थमिदमित्यवगम्यते। तेन च, एकदेशः सूर्त्यत इति सूत्रम्। तत्र भिन्नयोरेव वाक्ययोरिमावेकदेशावित्यवगन्तव्यम्। अथवा अर्थस्य सतश्चोदनालक्षणस्य धर्मत्वमुच्यते इत्येकार्थमेवेति।।2।।

तस्य निमित्तपरीष्टिः।।3।।

उक्तमस्माभिः, चोदनानिमित्तं धर्मस्य ज्ञानमिति। तत् प्रतिज्ञामात्रेणोक्तम्, इदानीं तस्य निमित्तं परीक्षिष्यामहे । किं चोदनैवेति,अन्यदपीति। तस्मान्न तावन्निश्चीयते चोदना लक्षणोऽर्थो धर्म इति। तदुच्यते ।।3।।

 


शबरभाष्यम्



Home Forums चोदनालक्षणोऽर्थो धर्मः-शबरभाष्यम् Chodana Lakshn Artha Dharma

Viewing 0 reply threads
  • Author
    Posts
    • #122915
      advtanmoy
      Keymaster

      Definition of Dharma

      चोदनालक्षणोऽर्थो धर्मः-चोदनेति क्रियायाः प्रवर्तकं वचनम् आहुः. आचार्य चोदितः करोमीति हि दृश्यते. लक्ष्यते येन, तल् लक्षणम्. धूमो लक्षणम् अग्नेर् इति हि वदन्ति. तया यो लक्ष्यते, सो ऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे. चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टम् इत्य् एवंजातीयकम् अर्थं शक्नोत्य् अवगमयितुम्, नान्यत् किंचनेन्द्रियम्.

      [See the full post at: चोदनालक्षणोऽर्थो धर्मः-शबरभाष्यम् Chodana Lakshn Artha Dharma]

Viewing 0 reply threads
  • You must be logged in to reply to this topic.

Next Post

The Apprentices Act 1961

Mon May 11 , 2020
"technician (vocational) apprentice" means an apprentice who holds or is undergoing training in order that he may hold a certificate in vocational course involving two years of study after the completion of the secondary stage of school education recognised by the All-India Council and undergoes apprenticeship training in any Designated trade;

You May Like

Recent Updates

%d bloggers like this: