कल्पस्थानम्
चिकित्सास्थानम्
इन्द्रियस्थानम्
शरीरस्थानम्
Ayurveda
Ayurveda: The traditional system of medicine of India and the East. Based on diet, herbs, mind-body type, and purification therapies. Maharishi Ayurveda: The modern, scientific revival of complete Ayurveda, including balancing the deepest value of mind – consciousness, which...
पञ्चभूतात्मकं देहं पञ्चेन्द्रियसमायुतम् – सप्तधातुगुणोपेतं दशवातात्मिकं विदुः १ जीवो मनस्तथाकाशस्तथैव त्रिगुणात्मिकः -शुक्रशोणितसम्भूतं शरीरं दोषभाजनम् पञ्चभूतमयं चैतद्विज्ञेयं भिषजां वर २ चतुर्विधं शरीरं स्याद्बाल्यं प्रौढं प्रगल्भकम् -स्थविरञ्च तथा प्रोक्तं बाल्यमल्पशरीरकम् षोडशवार्षिकं यावद्बाल्यं तावत् प्रवर्त्तते ३ धातूनाञ्च बलं तत्र धातुमूलं शरीरकम् धातूनां पुष्टियोगेन...
हरीतक्याश्चामलक्या विभीतकस्य च फलम् त्रिफलेत्युच्यते वैद्यैर्वक्ष्यामि भागनिर्णयम् १ एकभागो हरीतक्या द्वौभागौ च विभीतकम् आमलक्यास्त्रिभागश्च सहैकत्र प्रयोजयेत् २ त्रिफला कफपित्तघ्नी महाकुष्ठविनाशिनी आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी ३ वर्णप्रदायिनी घृष्टा विषमज्वरनाशिनी दृष्टिप्रदा कण्डुहरा वमिगुल्मार्शनाशिनी ४ सर्वरोगप्रशमनी मेधा स्मृतिकरी परा हारीतसंहिता
You must be logged in to post a comment.