(२,१५.१ ) यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः ।
(२,१५.१ ) एवा मे प्राण मा बिभेः ॥१॥
(२,१५.२ ) यथाहश्च रात्री च न बिभीतो न रिष्यतः ।
(२,१५.२ ) एवा मे प्राण मा बिभेः ॥२॥
(२,१५.३ ) यथा सूर्यश्च चन्द्रश्च न बिभीतो न रिष्यतः ।
(२,१५.३ ) एवा मे प्राण मा बिभेः ॥३॥
(२,१५.४ ) यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः ।
(२,१५.४ ) एवा मे प्राण मा बिभेः ॥४॥
(२,१५.५ ) यथा सत्यं चानृतं च न बिभीतो न रिष्यतः ।
(२,१५.५ ) एवा मे प्राण मा बिभेः ॥५॥
(२,१५.६ ) यथा भूतं च भव्यं च न बिभीतो न रिष्यतः ।
(२,१५.६ ) एवा मे प्राण मा बिभेः ॥६॥
(२,१६.१ ) प्राणापानौ मृत्योर्मा पातं स्वाहा ॥१॥
(२,१६.२ ) द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा ॥२॥
(२,१६.३ ) सूर्य चक्षुषा मा पाहि स्वाहा ॥३॥
(२,१६.४ ) अग्ने वैश्वानर विश्वैर्मा देवैः पाहि स्वाहा ॥४॥
(२,१६.५ ) विश्वम्भर विश्वेन मा भरसा पाहि स्वाहा ॥५॥
(२,१७.१ ) ओजोऽस्योजो मे दाः स्वाहा ।१॥
(२,१७.२ ) सहोऽसि सहो मे दाः स्वाहा ॥२॥
(२,१७.३ ) बलमसि बलं दाः स्वाहा ॥३॥
(२,१७.४ ) आयुरस्यायुर्मे दाः स्वाह ॥४॥
(२,१७.५ ) श्रोत्रमसि श्रोत्रं मे दाः स्वाह ॥५॥
(२,१७.६ ) चक्षुरसि चक्षुर्मे दाः स्वाह ॥६॥
(२,१७.७ ) परिपाणमसि परिपाणं मे दाः स्वाह ॥७॥
(२,१८.१ ) भ्रातृव्यक्षयणमसि भ्रातृव्यचातनं मे दाः स्वाह ॥१॥
(२,१८.२ ) सपत्नक्षयणमसि सपत्नचातनं मे दाः स्वाह ॥२॥
(२,१८.३ ) अरायक्षयणमस्यरायचातनं मे दाः स्वाह ॥३॥
(२,१८.४ ) पिशाचक्षयणमसि पिशाचचातनं मे दाः स्वाह ॥४॥
(२,१८.५ ) सदान्वाक्षयणमसि सदान्वाचातनं मे दाः स्वाह ॥५॥
(२,१९.१ ) अग्ने यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
(२,१९.२ ) अग्ने यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
(२,१९.३ ) अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
(२,१९.४ ) अग्ने यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
(२,१९.५ ) अग्ने यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
(२,२०.१ ) वायो यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
(२,२०.२ ) वायो यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
(२,२०.३ ) वायो यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
(२,२०.४ ) वायो यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
(२,२०.५ ) वायो यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
(२,२१.१ ) सूर्य यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
(२,२१.२ ) सूर्य यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
(२,२१.३ ) सूर्य यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
(२,२१.४ ) सूर्य यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
(२,२१.५ ) सूर्य यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
(२,२२.१ ) चन्द्र यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
(२,२२.२ ) चन्द्र यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
(२,२२.३ ) चन्द्र यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
(२,२२.४ ) चन्द्र यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
(२,२२.५ ) चन्द्र यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
(२,२३.१ ) आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
(२,२३.२ ) आपो यद्वस्हरस्तेन तं प्रति हरत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
(२,२३.३ ) आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
(२,२३.४ ) आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
(२,२३.५ ) आपो यद्वस्तेजस्तेन तमतेजसं कृणुत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
You must be logged in to post a comment.