ओम् अथातोभक्तिजिज्ञासा।।1।। सापरानुरक्तिरीश्वरे।।2।। तत्संस्थास्यामृतत्वोपदेशात्।।3।। ज्ञानमितिचेन्नद्विषतोऽपिज्ञानस्यतदसस्थिते:।।4।। तयोपक्षयाच्च।। 5।।
Tag: HinduReligion
यज्ञक्रम-Yagna Krama
अथातो यज्ञक्रमाः (१,५.७ ) अग्न्याधेयम् (१,५.७ ) अग्न्याधेयात्पूर्णाहुतिः (१,५.७ ) पूर्णहुतेरग्निहोत्रम् (१,५.७ ) अग्निहोत्राद्दर्शपूर्णमासौ (१,५.७ ) दर्शपूर्णमासाभ्यामाग्रयणम् (१,५.७ ) आग्रयणाच्चातुर्मास्यानि (१,५.७ ) चातुर्मास्येभ्यः पशुबन्धः (१,५.७ ) पशुबन्धादग्निष्टोमः (१,५.७ ) अग्निष्टोमाद्राजसूयः (१,५.७ ) राजसूयाद्वाजपेयः (१,५.७ ) वाजपेयादश्वमेधः (१,५.७ ) अश्वमेधात्पुरुषमेधः (१,५.७…
Explanation of Savita and Savitri as per Gopatha Brahmana
ओं नमोऽथर्ववेदाय नमः गोपथब्राह्मण भोः कः सविता का सावित्री ॥ ३२ ॥ (१,१.३३ ) मन एव सविता वाक्सावित्री (१,१.३३ ) यत्र ह्येव मनस्तद्वाग्यत्र वै वाक्तन् मन इति (१,१.३३ ) एते द्वे योनी एकं मिथुनम् (१,१.३३ ) अग्निरेव सविता पृथिवी सावित्री…
Read More Explanation of Savita and Savitri as per Gopatha Brahmana
Nirmala Akhara origin of
The Nirmalas originated, like the Akalis, in the time of Gobind Singh, but there are two stories regarding the manner of their origin. According to the one, a water carrier was seized by Gobind's soldiers for supplying water to the enemy during a battle, but the Guru recognized the virtue of his act and embracing him exclaimed, Thou art without stain (Nirmala)
Udasin Panchayati Bara Akhara
In the said Panth there is a custom that Mahant cannot marry and he is entitled to initiate a 'Chela'. After the death of Mahant, his eldest chela succeeded to all rights and interests in the properties of his Guru.…
Vedic Literature: Bankim Chandra Chattopadhyay (1894)
I had recently occasion to inspect, as an official Visitor, a Vedic Tol, the only one, I believe, in this city. I found there were nine students only on the rolls—so to speak, and of these two or three only were graduates of the University. This appeared to me to be very disheartening evidence of the slight interest taken by our educated young men in the Vedic studies.
Shiva sutram
शिवसूत्रम Shiva sutram: English translation Section 1 Shambhava Upaya 1. Pure consciousness, (which has absolute freedom in knowledge and action) is the nature of Reality. 2. Limited knowledge is the reason for the connectedness (fetters) of the empirical (perceived) self.…
लक्ष्मी -Lakshmi
साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्। लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम्
देवताः – Devata
आत्मैव देवताः सर्वाः सर्वं आत्मन्यवस्थितम् ।
आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम्
Hindu religion
When we think of the Hindu religion, we find it difficult, if not impossible, to define Hindu religion or even adequately describe it. Unlike other religions in the world, the Hindu religion does not claim anyone prophet; it does not worship anyone God;
ब्रह्म – Brahma
ब्रह्म वा इदमग्र आसीत्। तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स सऽएव तदभवत्तथर्षीणां तथा मनुष्याणाम् - १४.४.२.[२१] तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे। अहं मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवत्यथ…
पति-पत्नी Pati Patni
आत्मैवेदमग्र आसीत्। पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्सोऽहमस्मीत्यग्रे व्याहरत्ततोऽहं नामाऽभवत्तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति - १४.४.२.[१] स यत्पूर्वोऽस्मात् सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद - १४.४.२.[२] सोऽबिभेत्। तस्मादेकाकी बिभेति स हायमीक्षां चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य…
पूर्णाहुति – Purnahuti
पूर्णाहुतिं जुहोति। सर्वं वै पूर्णं सर्वेणैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य - १४.३.२.२ स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति। मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तन्मनसैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य - १४.३.२.३ पृथिव्यै स्वाहेति पृथिवी वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य…
धर्म – Dharma
अथ प्राङिवोदङ्ङुत्क्रामति धर्मासि सुधर्मेत्येष वै धर्मो य एष तपत्येष हीदं सर्वं धारयत्येतेनेदं सर्वं धृतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह धर्मासि सुधर्मेति - १४.२.२.[२९] शतपथब्राह्मणम्काण्डम् १४ अध्यायः २ ब्राह्मण २
गोपामनि – Gopamani
धर्ता दिवो विभाति तपसस्पृथिव्यामिति। धर्ता ह्येष दिवो विभाति तपसस्पृथिव्यां धर्ता देवो देवानाममर्त्यस्तपोजा इति धर्ता ह्येष देवो देवानाममर्त्यस्तपोजा वाचमस्मे नियच्छ देवायुवमिति यज्ञो वै वाग्यज्ञमस्मभ्यं प्रयच्छ येन देवान्प्रीणामेत्येवैतदाह - १४.१.४.[८] अपश्यं गोपामनिपद्यमानमिति। एष वै गोपा य एष तपत्येष हीदं सर्वं गोपायत्यथो न…