नारदभक्तिसूत्राणि
प्रथमोऽध्यायः
परभक्तिस्वरूपम्
अथातो भक्तिं व्याख्यास्यामः । १ – १.०१
सा त्वस्मिन् परप्रेमरूपा । २ – १.०२
अमृतस्वरूपा च । ३ – १.०३
यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति । ४ – १.०४
यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति । ५ – १.०५
यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति । ६ – १.०६
सा न कामयमाना निरोधरूपत्वात् । ७ – १.०७
निरोधस्तु लोकवेदव्यापारन्यासः । ८ – १.०८
तस्मिन्ननन्यता तद्विरोधिषूदासीनता च । ९ – १.०९
अन्याश्रयाणां त्यागोनन्यता । १० – १.१०
लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता । ११ – १.११
भवतु निश्चयदार्ढ्यादूर्ध्वं शास्त्ररक्षणम् । १२ – १.१२
अन्यथा पातित्यशङ्कया । १३ – १.१३
लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि । १४ – १.१४
तल्लक्षणानि वाच्यन्ते नानामतभेदात् । १५ – १.१५
पूजादिष्वनुराग इति पाराशर्यः । १६ – १.१६
कथादिष्विति गर्गः । १७ – १.१७
आत्मरत्यविरोधेनेति शाण्डिल्यः । १८ – १.१८
नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति । १९ – १.१९
अस्त्येवमेवम् । २० – १.२०
यथा व्रजगोपिकानाम् । २१ – १.२१
तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः । २२ – १.२२
तद्विहीनं जाराणामिव । २३ – १.२३
नास्त्येव तस्मिन् तत्सुखसुखित्वम् । २४ – १.२४
द्वितीयोऽध्यायः
परभक्तिमहत्त्वम्
सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा । २५ – २.०१
फलरूपत्त्वात् । २६ – २.०२
ईश्वरस्याप्यभिमानद्वेषित्वात् दैन्यप्रियत्वात् च । २७ – २.०३
तस्याः ज्ञानमेव साधनमित्येके । २८ – २.०४
अन्योन्याश्रयत्वमित्यन्ये । २९ – २.०५
स्वयं फलरूपतेति ब्रह्मकुमारः । ३० – २.०६
राजगृहभोजनादिषु तथैव दृष्टत्वात् । ३१ – २.०७
न तेन राजा परितोषः क्षुच्छान्तिर्वा । ३२ – २.०८
तस्मात् सैव ग्राह्या मुमुक्षुभिः । ३३ – २.०९
तृतीयोऽध्यायः
भक्तिसाधनानि
तस्याः साधनानि गायन्त्याचार्याः । ३४ – ३.०१
तत्तु विषयत्यागात् सङ्गत्यागात् च । ३५ – ३.०२
अव्यावृत्तभजनात् । ३६ – ३.०३
लोकेऽपि भगवद्गुणश्रवणकीर्तनात् । ३७ – ३.०४
मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद् वा । ३८ – ३.०५
महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च । ३९ – ३.०६
लभ्यतेऽपि तत्कृपयैव । ४० – ३.०७
तस्मिंस्तज्जने भेदाभावात् । ४१ – ३.०८
तदेव साध्यतां तदेव साध्यताम् । ४२ – ३.०९
दुस्सङ्गः सर्वथैव त्याज्यः । ४३ – ३.१०
कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् । ४४ – ३.११
तरङ्गायिता अपीमे सङ्गात् समुद्रायन्ते । ४५ – ३.१२
कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो भवति । ४६ – ३.१३
यो विविक्तस्थानं सेवते यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति । ४७ – ३.१४
यः कर्मफलं त्यजति कर्माणि संन्यस्स्यति ततो निर्द्वन्द्वो भवति । ४८ – ३.१५
यो वेदानपि संन्यस्यति केवलमविच्छिन्नानुरागं लभते । ४९ – ३.१६
स तरति स तरति स लोकांस्तारयति । ५० – ३.१७
चतुर्थोऽध्यायः
प्रेमनिर्वचनम्
अनिर्वचनीयं प्रेमस्वरूपम् । ५१ – ४.०१
मूकास्वादनवत् । ५२ – ४.०२
प्रकाशते क्वापि पात्रे । ५३ – ४.०३
गुणरहितं कामनारहितं प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् । ५४ – ४.०४
तत्प्राप्य तदेवावलोकति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति । ५५ – ४.०५
गौणी त्रिधा गुणभेदाद् आर्तादिभेदाद् वा । ५६ – ४.०६
उत्तरस्मादुत्तरस्मात् पूर्व पूर्वा श्रेयाय भवति । ५७ – ४.०७
अन्य मात् सौलभं भक्तौ । ५८ – ४.०८
प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् । ५९ – ४.०९
शान्तिरूपात् परमानन्दरूपाच्च । ६० – ४.१०
लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् । ६१ – ४.११
न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागः तत्साधनं च । ६२ – ४.१२
स्त्रीधननास्तिकचरित्रं न श्रवणीयम् । ६३ – ४.१३
अभिमानदम्भादिकं त्याज्यम् । ६४ – ४.१४
तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादिकं तस्मिन्नेव करणीयम् । ६५ – ४.१५
त्रिरूपभङ्गपूर्वकम् नित्यदास्यनित्यकान्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम् । ६६ – ४.१६
पञ्चमोऽध्यायः
मुख्यभक्तिमहिमा
भक्ता एकान्तिनो मुख्याः । ६७ – ५.०१
कण्ठावरोधरोमञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च । ६८ – ५.०२
तीर्थीकुर्वन्ति तीर्थानि सुकर्मी कुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि । ६९ – ५.०३
तन्मयाः । ७० – ५.०४
मोदन्ते पितरो नृत्यन्ति देवताः सनाथा चेयं भूर्भवति । ७१ – ५.०५
नास्ति तेषु जातिविद्यारूपकुलधनक्रियादि भेदः । ७२ – ५.०६
यतस्तदीयाः । ७३ – ५.०७
वादो नावलम्ब्यः । ७४ – ५.०८
बाहुल्यावकाशत्वाद् अनियतत्त्वाच्च । ७५ – ५.०९
भक्तिशास्त्राणि मननीयानि तदुद्बोधकर्माणि करणीयानि । ७६ – ५.१९
सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थं न नेयम् । ७७ – ५.११
अहिंसासत्यशौचदयास्तिक्यादिचरित्राणि परिपालनीयानि । ७८ – ५.१२
सर्वदा सर्वभावेन निश्चिन्तैर्भगवानेव भजनीयः । ७९ – ५.१३
सङ्कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् । ८० – ५.१४
त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी । ८१ – ५.१५
गुणमाहात्म्यासक्ति-रूपासक्ति-पूजासक्ति-स्मरणासक्ति-दास्यासक्ति-सख्यासक्ति-
वात्सल्यसक्ति-कान्तासक्ति-आत्मनिवेदनासक्ति-तन्मयतासक्ति-परमविरहासक्ति-रूपा
एकधा अपि एकादशधा भवति । ८२ – ५.१६
इत्येवं वदन्ति जनजल्पनिर्भयाः एकमताः
कुमार-व्यास-शुक-शाण्डिल्य-गर्ग-विष्णु-
कौण्डिण्य-शेषोद्धवारुणि-बलि-हनुमद्-विभीषणादयो भक्त्याचार्याः । ८३ – ५.१७
य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धते स भक्तिमान्
भवति सः प्रेष्टं लभते सः प्रेष्टं लभते ।