Notions of Hinduism as a unified religion, Hindu culture as a distinct cultural zone, and “Hindu” as a well-bounded cultural category are largely products of scholarly and administrative interventions by orientalist scholars, missionaries, and colonial administrations in the Indian subcontinent since the seventeenth century. Originally used as a territorial term for those living beyond the river Indus, or as a residual term (Gentoo) used by early European merchants and colonizers to denote those in the Indian subcontinent who were not Muslims or Christians, the term “Hindoo” slowly emerged as a common denominator for the native culture(s) of the Indian subcontinent. [The Saffron Wave: Democracy and Hindu Nationalism in Modern India-Thomas Blom Hansen-1999]
Modern Hinduism had thus in epistemological terms been born as a truly “empty place,” that is, as a signifier of the true and full “culture” that made India truly Indian, thus stabilizing otherwise diverse and alternating ritual and social hierarchies around an “ideal” core. Yet it was a signifier that no actual group could claim to control fully. The attempt to grasp this “true” culture of India became one of the most contested agendas within Indian nationalism. Most strands in the nationalist movement agreed that this culture or civilization—mainly Hindu—provided India with a distinct character in the world. At the same time, this culture was seen as decaying and defunct and had, therefore, to be reformed and revived in a new, “synthetic” version. To most brands of nationalists, regardless of their secular-rational or religious-national idiom, Hindu culture constituted, paradoxically, both the impediment (in its old, dispersed forms), and the solution (in its reformed, nationalized, or synthetic forms) to the final realization of nationhood. [The Saffron Wave: Democracy and Hindu Nationalism in Modern India-Thomas Blom Hansen-1999]
.
- Agni - Rig Veda Viswamitra Madhuchhanda Rishi Agni Devata Gayatree Chhanda १,००१.०१ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । १,००१.०१ होतारं रत्नधातमम् ॥ १,००१.०२ अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत । १,००१.०२ स देवां एह वक्षति ॥ १,००१.०३ अग्निना रयिमश्नवत्पोषमेव दिवेदिवे । १,००१.०३ यशसं वीरवत्तमम् ॥ १,००१.०४…
- Atharva Veda Mantra Samhita [Chapter- 1] - नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे-नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि
- कामसूत्रम्-साधारणम् - कामसूत्रम्-वात्स्यायनः- प्रमाणकालभावेभ्यो रतअवस्थापनम्/ प्रीतिविशेषाः/ आलिङ्गनविचाराः/ चुम्बनविकल्पाः/ नखरदनजातयः/ दशनच्छेद्यविधयः/ देश्या उपचाराः/ संवेशनप्रकाराः/ चित्ररतानि/ प्रहणनयोगाः/ तद्युक्ताश् च सीत्कृतौपक्रमाः/ पुरुषायितम्/ पुरुषोपसृप्तानि/ औपरिष्टकम्/ रतआरम्भअवसानिकम्/ रतविशेषाः/ प्रणयकलहः/ इति सांप्रयोगिकं द्वितीयम् अधिकरणम्/ अध्याया दश/ प्रकरणानि सप्तदश/
- तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि – धियो यो नः प्रचोदयात् [The Gayatri Mantram] - Rg Veda, verse 3.62.10-OM bhur bhuvah svah tat savitur varenyam Vargo devasya dhimahe dhiyo yo nah pracodayat
- वेदार्थ सङ्ग्रहः-Vedartha Sangraha- Ramanuja - यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् । द्वाविमौ पुरषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयम् आविश्य विभर्त्यव्यय ईश्वरः ॥ कालं च पचते तत्र न कालस्तत्र वै प्रभूः । एते वै निरयास्तात स्थानस्य परमात्मनः ॥ अव्यक्तादिविशेषान्तं परिणामर्द्धिसंयुक्तम् । क्रीडा हरेरिदं सर्वं क्षरम् इत्यवधार्यताम् ॥ कृष्ण एव हि लोकानाम् उत्पत्तिरपि चाप्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम् ॥
- शाण्डिल्य भक्ति सूत्र-Sandilya Bhakti Sutra-OSHO Explained - भक्ति जीवन का परम स्वीकार है। इसलिए शुभ ही है कि शांडिल्य अपने इस अपूर्व सूत्र—ग्रंथ का उदघाटन ओम से करते हैं। ठीक ही है, क्योंकि भक्ति जीवन में संगीत पैदा करने की विधि है। जिस दिन तुम संगीतपूर्ण हो जाओगे; जिस दिन तुम्हारे भीतर एक भी स्वर ऐसा न रहेगा जो व्याघात उत्पन्न करता है; जिस दिन तुम बेसुरे न रहोगे, उसी दिन प्रभु मिलन हो गया।
- शास्त्रयोनित्वात्-Sastra yonitvat-BS-1.3 - महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । न हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपि, स ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके ।
- हठयोग- Hatha Yoga - “हठं विना सिव्यति राजयोगो नर्त्ते हठाच्चापि न राजयोगः । तदाभ्यसेत् पूर्वमतः सुनिष्पत्त्यन्तं हठं सद्गुरुतोऽभिलब्धम् । अभ्यासेन विना दृढ़ेन सुचिरं साङ्गस्य योगस्य वा योगी याति न राजयोगपदवीं मध्येऽन्तरालैर्युताम् । वृद्धो वा तरुणः सरुक् च शनकैर्योगेऽस्ततन्त्रः क्रियायुक्तः सिद्धिमुपैति शास्त्रपठनान्ना योगसिद्धिर्भवेत् ।
- PM’s speech at inauguration of Kashi Vishwanath Temple-काशी विश्वनाथ धाम के उद्घाटन के अवसर पर प्रधानमंत्री के भाषण-13/12/2021 - बाबा विश्वनाथ मंदिर की आभा बढ़ाने के लिए पंजाब से महाराजा रणजीत सिंह ने 23 मण सोना चढ़ाया था, इसके शिखर पर सोना मढ़वाया था। पंजाब से पूज्य गुरुनानक देव जी भी काशी आए थे, यहाँ सत्संग किया था। दूसरे सिख गुरुओं का भी काशी से विशेष रिश्ता रहा था। पंजाब के लोगों ने काशी के पुनर्निर्माण के लिए दिल खोलकर दान दिया था। पूरब में बंगाल की रानी भवानी ने बनारस के विकास के लिए अपना सब कुछ अर्पण किया। मैसूर और दूसरे दक्षिण भारतीय राजाओं का भी बनारस के लिए बहुत बड़ा योगदान रहा है। ये एक ऐसा शहर है जहां आपको उत्तर, दक्षिण, नेपाली, लगभग हर तरह की शैली के मंदिर दिख जाएंगे। विश्वनाथ मंदिर इसी आध्यात्मिक चेतना का केंद्र रहा है, और अब ये विश्वनाथ धाम परिसर अपने भव्य रूप में इस चेतना को और ऊर्जा देगा।
- Sanatana Dharma Versus Prophetic Creeds-Sita Ram Goel - Hindu society will acquire self-confidence vis-a-vis the only true creeds when it recognizes that Sanãtana Dharma stands for self-exploration, self-purification, and self-transcendence, while these creeds stand for self-stupefaction, self-righteousness, and self-aggrandizement.
- Vedic Studies - Vedic Studies- Original Vedic Text- Translation- Commentary- Samhitas Brahmans, Upanishads, Pratisakhyas.
- Difference between Yoga and Tantra - Yoga is derived from √Yujir(Join) root and Tantra from √Tan(To Expand) root. For Yoga, there need two objects but for Tantra, only one object is required. Through Yoga, the union is achieved, but through Tantra, expansion is achieved. Yoga says…
- Hori the Lord - यस्मात्सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते । यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः । यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् । तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ १.१। यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभम् । नित्यानन्दमयं प्रसन्नममलं सर्वेश्वरं निर्गुणम् । व्यक्ताव्यक्तपरं प्रपञ्चरहितं…
- Isa Upanishad – ईशावास्योपनिषत् - Know that all this, whatever moves in this moving world, is enveloped by God. Therefore find your enjoyment in renunciation; do not covet what belongs to others.
- Prophecy About Kalki (कल्कि) – He will appear to destroy Mlechha Barbarians - You would assume the form of Kalki! You would appear like a comet and carry a terrifying sword for bringing about the annihilation of the wicked mleccha barbarians ain the Kali-yuga.
- A Fake Letter produced by Republic of Macedonia purportedly written by Alexander to Aristotle to make him god - but when we reached the river Hyphasis my Macedonians began to make a fuss and say they were too tired, ill, or homesick to go any farther. I had to come back; it was a terrible journey for my veterans, but still worse for me; I had intended to reach the Bay of Bengal to secure a natural frontier in the east for my Macedonia and now I was forced to abandon this task for a time.
- A SHORT LIFE OF CHAITANYA: JADUNATH SARKAR -1922 - Navadwip, a town in the Nadia district of Bengal, situated on the river Ganges, 75 miles north of Calcutta, was a great trading centre and seat of Hindu learning in the 15th century. Sanskrit logic (nyáy) for which Bengal is…
- Akhand Bharat- Greater India - The Concept of Akhand Bharat was mentioned in the Arthashastra of Chanakya Koutilya [300-400 BCE] Britishers divided unified Bharat [Mourya Empire] into India, Pakistan, Bhutan, Nepal, Bangladesh, Afghanistan and Burma based on religious and regional fault line. In 1965, Jansangh…
- Astronomical Dating of the Ramayan - Rama left for the forest on a Thursday, the 29th Nov. 7306 B.C. He completed the required 14 year period in the forest and returned on 5th Shuddha 9th was over, and the 5th tithi refered to must have been Chaitra Krishna 5th. Amavasya recedes by 10.883 days each successive year.
- হিন্দুত্ব-হিন্দুর প্রকৃত ইতিহাস-Hindutva-Hindur Prakrita Itihas by Chandranath Basu-1892 - হিন্দুত্ব হিন্দুর প্রকৃত ইতিহাস শ্রী চন্দ্রনাথ বসু প্রণীত। প্রথম সংস্করণ। কলিকাতা। ২০১ নং কর্ণওয়ালিষ ষ্ট্রীট, মেডিক্যাল লাইব্রেরী হইতেশ্রীযুক্ত গুরুদাস চট্টোপাধ্যায় কর্তৃক প্রকাশিত।১০০।১নং মেছুয়াবাজার রােড বাল্মীকি যন্ত্রেশ্রী বিশ্বনাথ নন্দী দ্বারা মুদ্রিত।১৮৯২।মুল্য ১॥০ টাকা। হিন্দুত্ব-হিন্দুর প্রকৃত ইতিহাস চন্দ্রনাথ বসু ইউরােপ যাহাকে ইতিহাস…
Read More হিন্দুত্ব-হিন্দুর প্রকৃত ইতিহাস-Hindutva-Hindur Prakrita Itihas by Chandranath Basu-1892
- Bay of Bengal was ancient Kalinga Sagar - Kalinga Mahodadhi or Kalinga Sagar The Map of Great Kalinga Emperor Kharvel [3rd-2nd Century BCE]. Kharavel is popular for his rock-cut Hathigumpha inscription. Other names of Kharvela Bhikshuraj: because he was devoted to Jain muni who has renounced the world.…
- Core Hinduttva Philosophy in Rig Veda - ऋग्वेदः - मण्डल १० [सूक्तं १०.१९०- १०.१९१] संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ । इळस्पदे समिध्यसे स नो वसून्या भर
- Gandhiji was not only pro-Government but sincerely pro-English throughout his life: V.D Savarkar in 1942 - GANDHIJI HAS BEEN PRO-BRITISH THROUGHOUT HIS LIFE 20-1-1942 IT IS REALLY pitiable to find that all the deliberations speeches and the main resolution itself of the All-India Committee of the Congress recently held at Wardha should bear the stamp of…
- Hinduise all politics and militarise Hindudom was the Massage of V.D Savarkar in 1941 - MESSAGE ON THE EVE OF 59TH BIRTHDAY 25th May 1941 FROM SEVERAL Hindu Sanghatanist quarters a pressing request is being made to me to send some public message on the occasion of this my 59th birthday. Instead of writing to…
Read More Hinduise all politics and militarise Hindudom was the Massage of V.D Savarkar in 1941
- India is a Hindu Nation - India is as much a Hindu nation as England and America are Christian nations Understanding Bharat from a Mimamsa Perspective A wrong argument: That by virtue of its majority being the deciding factor in a democracy, India is a Hindu…
- January 1, 1562 was declared New Year instead of April 1: Decree of Charles - It has been pointed out (p. 171) that the Gregorian calendar, which is used all over the world for civil and administrative purposes, is a very unscientific and inconvenient one. The World Calendar (p. 173), proposed by the World Calendar Association of New York, has been examined and found suitable for modern life.
- Kalhana’s Rajatarangini - A Historical treatise written by Kashmiri Poet-politician Kalhana[CE 1148 ] in the form of Sanskrit poems in eight chapters termed as Tarangas (Waves) describing the lives and circumstances of the Hindu kings that prevailed in Kashmir during their times. Chanpak…
- Kalinga Emperor Kharavela, the performer of Rajsuya Yagna and his Declaration - Salutation to the Arhats. Salutation to all the Siddhas. By illustrious Kharavela, the Aira (Aila), the Great King, the descendant of Mahameghavahana, the increaser (of the glory) of the Cheti (Chedi) dynasty, (endowed ) with excellent and auspicious marks and features, possessed of virtues which have reached (the ends of) the four quarters, overlord of Kalinga
- Lok Sabha Debates on Sethu-Samudram Canal Project-16/05/2007 - I should address you better late than never. The subject must have already been within your attention, and is known as Sethu-Samundram Shipping Canal project…..the facts with scientific objectivity and national anxiety. My appeal to you is to stop building any bridge or other construction, an action hostile to the nation and its Swaraj. Our nation will be weaken and may suffer new dangers with American presence in the Sethu-Samundram waters by doing what for centuries has never been considered necessary or feasible or in any manner advantageous to us
- Max Müller’s submission to the members of Convocation-University of Oxford 1860 - I shall likewise submit Testimonials from Missionaries in India, explaining the assistance they have derived from my publications in their endeavours to overthrow the ancient systems of idolatry still prevalent in that country, and to establish the truths of Christianity among the believers of the Veda.
- Origin of Ancient Hindu Astronomy – Eugene Goblet D’Alviella - The Rig-Veda has allusions to the phases and stations of the moon. The stations (nakshatras) consisted, according to a tradition preserved by the Brahmans, of twenty-seven constellations (afterward twenty-eight) which the moon was supposed to traverse successively in the course of its sidereal revolution.
- Rousing Call to Hindu Nation: Swami Vivekananda - It is only the Vedic religion which considers ways and means and lays down rules for the fourfold attainment of man, comprising Dharma, Artha, Kama, and Moksha. Buddha ruined us, and so did Christ ruin Greece and Rome! Then, in due course of time, fortunately, the Europeans became Protestants, shook off the teachings of Christ as represented by Papal authority, and heaved a sigh of relief. In India, Kumârila again brought into currency the Karma-Mârga, the way of Karma only, and Shankara and Râmânuja firmly re-established the Eternal Vedic religion, harmonising and balancing in due proportions Dharma, Artha, Kama, and Moksha. Thus the nation was brought to the way of regaining its lost life; but India has three hundred million souls to wake, and hence the delay.
- Sacred soil from 2000 Teerth Sthan and water from 100 rivers has been brought to Ayodhya for Bhumi Pujan - Once the 'Bhoomi Pujan' is done in the presence of the prime minister, the construction work will start. The team of L&T and machinery has reached the place and work on foundation will start right away
- Sarasvati-Sindhu Civilization-Dr S. Kalyanaraman - Sarasvati-Sindhu civilization flourished circa 3000 to 1700 BC on the river valleys of Indus and Sarasvati rivers. The drying-up of the Sarasvati river led to migrations of people eastwards to the Ganga-Yamuna doab and southwards from the Rann of Kutch and Pravara (feeder into the Godavari river near Daimabad in Maharashtra) river valley, along the Arabian sea coast.
- Sree Chaitanya-Raghupathi Venkataratnam Naidu-1886 - Chaitanya, the apostle of Vaishnavism in Bengal, was born at Navadweepa (Nuddea), in 1485 of the Christian Era; and was, therefore, two years younger than that immortal champion of Christian Protestantism, Martin Luther.*[1] Portents and miracles have always heralded a great man into the world. Nature is supposed to rejoice at the advent of a noble soul, by breaking through its law and uniformity.
- Swaminarayan school - History : Let us then refer briefly to the life story of Swaminarayan for that would help us to understand and appreciate the significance of his philosophic and religious teachings. The original name of Swaminarayan was Sahajananda. By birth, he…
- THE CHACHNAMAH- An Ancient History Of Sind-1216 CE - Chachnámah is a Persian translation of an Arabic manuscript on the conquest of Sind by Arabs, written by Alí son of Muhammad Kúfí, originally of Kúfah (in Syria), but subsequently a resident of Uch, in 613 A. H. (1216 A. D.)
- The Hindu Caste and Custom-Tūzuk-i-Jahāngīrī - The Hindus are in four divisions, and each of these acts according to its own rules and ways. Every year they(Hindus) keep a fixed day. The first is the caste of the Brahmans, that is those who know the Incomparable…
- The Last days of Caitanya Mahāprabhu - For twelve years, Śrī Caitanya Mahāprabhu remained in that state day and night. With His two friends, he tasted the meaning of those verses, which consists of nothing but the transcendental bliss and ambrosia of the Krishna consciousness(कृष्ण रस)
- The List of Hindu Puranas - The Puranas which we get in the present forms are not devoid of interpolation or fraudulent change of Slokas, and it appears that corruption inserted into the Text by Western Indologist. For example, in case of Ramayana, Sage Valmiki wrote only six Kandam(Parts) and some unknown persons wrote Uttar kandam (seventh part).
- Udasin Panchayati Bara Akhara - In the said Panth there is a custom that Mahant cannot marry and he is entitled to initiate a ‘Chela’. After the death of Mahant, his eldest chela succeeded to all rights and interests in the properties of his Guru.…
- Vedic Literature: Bankim Chandra Chattopadhyay (1894) - I had recently occasion to inspect, as an official Visitor, a Vedic Tol, the only one, I believe, in this city. I found there were nine students only on the rolls—so to speak, and of these two or three only were graduates of the University. This appeared to me to be very disheartening evidence of the slight interest taken by our educated young men in the Vedic studies.
- What are the distinctive features of Hindu religion: Supreme court inquired in 1966 - The consideration of this question, prima facie, appears to be somewhat inappropriate within the limits of judicial enquire in a court of law. It is true that the appellants seek for reliefs in the present litigation on the ground that…
Read More What are the distinctive features of Hindu religion: Supreme court inquired in 1966
- अथातो धर्मजिज्ञासा- शाबरबरभाष्यम्-Athato Dharmo Jigyasa - मीमांसा शाबर भाष्यम् - धर्माय जिज्ञासा धर्मजिज्ञासा. सा हि तस्य ज्ञातुम् इच्छा. स पुनः कथं जिज्ञासितव्यः? को धर्मः, कथंलक्षणः, कान्य् अस्य साधनानि, कानि साधनाभासानि, किंपरश् चेति. तत्र को धर्मः, कथंलक्षण इत्य् एकेनैव सूत्रेण व्याख्यातं चोदनालक्षणो ऽर्थो धर्म इति. कान्य् अस्य साधनानि, कानि साधनाभासानि, किंपरश् चेति शेषलक्षणेनव्याख्यातम्. क्व पुरुषपरत्वं क्व वा पुरुषो गुणभूत इत्य् एतासां प्रतिज्ञानां पिण्डस्य एतत् सूत्रम् अथातो धर्मजिज्ञासेति. धर्मः प्रसिद्धो वा स्याद् अप्रसिद्धो वा. स चेत् प्रसिद्धः, न जिज्ञास्यः. अथाप्रसिद्धः, नतराम्. तद् एतद् अनर्थकं धर्मजिज्ञासाप्रकरणम्.
- ईश्वरनामव्याख्या-The Name of Iswara- Dayananda Saraswati - ओंकार शब्द परमेश्वर का सर्वोत्तम नाम है ओ३म्सच्चिदानन्देश्वराय नमो नमःअथ सत्यार्थप्रकाशः॥ ओ३म् शन्नो॑ मि॒त्रः शं वरु॑णः॒ शन्नो॑भवत्वर्य्य॒मा । शन्न॒इन्द्रो॒बृह॒स्पति॑ शन्नो॒ विष्णु॑रुरुक्र॒मः ॥ नमो॒ ब्रह्म॑णे नम॒स्ते वायो त्वमे॒व प्र॒त्यक्षं॒ ब्रह्ना॑ति । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ व॒दिष्यामि॒ ऋ॒तं व॑दिष्यामि स॒त्यं व॒दिष्यामि॒ तन्माम॑वतु तद्वक्तार॑मवतु।…
Read More ईश्वरनामव्याख्या-The Name of Iswara- Dayananda Saraswati
- श्रीज्ञानेश्वरकृत-सार्थ हरिपाठ- Sartha Hari Patha by Gyaneswara - नामसंकीर्तन साधन पैं सोपें । जळतील पापें जन्मांतरींची ॥१॥ न लगती सायास जावें वनांतरा । सुखें येतो घरा नारायण ॥२॥ ठायींच बैसोनि करा एकचित्त । आवडी अनंत आळवावा ॥३॥ रामकृष्णहरि विठ्ठल केशवा । मंत्र हा जपावा सर्वकाळ ॥४॥ यावीण असतां आणीक साधन । वाहातसें आण विठोबाची ॥५॥ तूका म्हणे सोपें आहे सर्वांहूनि । शहाणा तो धणी घेतो येथें ॥६॥
- Veda Mantra Samhitas of Sanatan Dharma[वेद मंत्र संहिता]-5000 BCE - Rig Veda Samhita in Devanagari Script (PDF)- Rishi- Devata-Chhanda Rig Veda in Sanskrit Devanagari Script with Index Alphabetical Index of the Rig Veda Mantras Rig Veda Commentary [Sayanacharya-Devanagari Script]
- A tank can be a charitable institution under Hindu Law-Supreme Court - From the above discussion it is seen that under Hindu Law a tank can be an object of charity and when a dedication is made in favour of a tank, the same is considered as a charitable institution. (1969) AIR(SC)…
Read More A tank can be a charitable institution under Hindu Law-Supreme Court
- Chanmuniya Vs Chanmuniya Virendra Kumar Singh Kushwaha and Another – 07/10/2010 - Keywords:- Live in a relationship:- wife- Women in live-in relationships are also entitled to all the reliefs given in the said Act. [ref: to the larger bench] (SUPREME COURT OF INDIA) (Before : G. S. Singhvi and Asok Kumar Ganguly,…
Read More Chanmuniya Vs Chanmuniya Virendra Kumar Singh Kushwaha and Another – 07/10/2010
- Civil And Criminal Directions by Koutilya-250 BCE - A woman who has a right to claim maintenance for an unlimited period of time shall be given as much food and clothing as is necessary for her, or more than is necessary in proportion to the income of her maintainer
- Conditions for a Hindu marriage - Hindu Marriage Act 1955 5. Conditions for a Hindu marriage A marriage may be solemnized between any two Hindus, if the following conditions are fulfilled, namely:— (i)neither party has a spouse living at the time of the marriage; (ii)at the…
- Coparcenary right is birth right of a daughter even in Mitakhasra Hindu Law-SC-11/08/2020 - Vineeta Sharma Vs. Rakesh Sharma & Ors.- By overruling Prakash & Ors. v. Phulavati & Ors., (2016) 2 SCC 36[ Two judges bench]. Danamma @ Suman Surpur & Anr. v. Amar & Ors., (2018) 3 SCC 343[Two judges bench] a Three Judges Bench of Supreme Court held (i) The provisions contained in substituted Section 6 of the Hindu Succession Act, 1956 confer status of coparcener on the daughter born before or after amendment in the same manner as son with same rights and liabilities. (ii) The rights can be claimed by the daughter born earlier with effect from 9.9.2005 with savings as provided in Section 6(1) as to the disposition or alienation, partition or testamentary disposition which had taken place before 20th day of December, 2004.
- Glorification of wife – In Hindu Tradition - From Markandeya Purana Adhyaya 21 ॥ भार्यामहिमा ॥ कुण्डलोवाच – भर्तव्या रक्षितव्या च भार्या हि पतिना सदा । धर्मार्थकामसंसिद्ध्यै भार्या भर्तृसहायिनी ॥ ६८॥ यदा भार्या च भर्ता च परस्परवशानुगौ । तदा धर्मार्थकामानां त्रयाणामपि सङ्गतम् ॥ ६९॥ कथं भार्यामृते धर्ममर्थं वा…
- Judicial separation under Hindu Law - Hindu Marriage Act 1955 10. Judicial separation.- (1) Either party to a marriage, whether solemnized before or after the commencement of this Act, may present a petition praying for a decree for judicial separation on any of the grounds specified in…
- Mundaka Upanisad of Atharva Veda - ॥ मुण्डकोपनिषत् ॥ ॥ श्रीः॥ ॥ मुण्डकोपनिषत् ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु। ॥ ॐ शान्तिः शान्तिः शान्तिः…
- Nomination in connection with Mutt - In Sri Mahalinga Thambiran Swamigal Vs. His Holiness Sri La Sri Kasivasi Arulnandi Thambiran Swamigal, . this Court had held as under: The definition of “Will” in Section 2(h) of the Indian Succession Act, 1925 would show that it is…
- Pallavi Bhardwaj Vs Pratap Chauhan-4/7/2011 - Hindu Marriage Act, 1955—Section 9—Restitution of conjugal rights
- Place of public worship – means - place of public worship' means a place, whether a temple or by any other name called, to whomsoever belonging which is dedicated to, or for the benefit of, or is used generally by, Hindus, Jains, Sikhs or Buddhists or any section or class thereof, for the performance of any religious service or for offering prayers therein; and includes all lands and subsidiary shrines appurtenant or attached to any such place, and also any sacred tanks, wells, springs and water courses the waters of which are worshipped, or are used for bathing or for worship
- Sardar Sambhaji Angre vs H.H. Jyitiraditya M. Scindia And Ors [PHC] – 18/6/2019 - In case of the partition suit, all the parties are to be treated as plaintiffs. Even if any preliminary decree would have been passed by this court in this suit based on the said affidavit dated 15th October, 1985 under Order 20 Rule 18 read with sections 151 to 153 of the Code of Civil Procedure, 1908, court has ample power to pass more than one preliminary decree or to modify the preliminary decree prior to passing of the final decree having regard to change of supervening circumstances.
- The Concept of Hindu marriage as explained by Supreme Court in 1963 - Under Hindu Law marriage is a sacrament and it is the religious duty of the father to give his daughter in marriage to a suitable person but if he receives a payment in cash or in kind as a consideration…
Read More The Concept of Hindu marriage as explained by Supreme Court in 1963
- THE CONCEPT OF JUDGESHIP IN GITA - KEYWORDS: GITA- JUDGESHIP- “According to Shrimad Bhagvad Gita, a Judge is a person bestowed with ‘excellence’. This concept, I am inclined to mention in the context of the year 2005 being an ‘Year of Excellence in Judiciary’. A judge ought to be bestowed with…
- The Mitakshara School prevails in whole India except Bengal and Assam, based on commentary of Yajnavalkya Smriti by Vijnaneshwara - under construction
- What are the distinctive features of Hindu religion – A modern loose construction - Dr. Radhakrishnan has observed; "The Hindu civilization is so-called, since its original founders or earliest followers occupied the territory drained by the Sindhu (the Indus) river system corresponding to the northwest Frontier Province and Punjab.
- What are the distinctive features of Hindu religion: Supreme court inquired in 1966 - The consideration of this question, prima facie, appears to be somewhat inappropriate within the limits of judicial enquire in a court of law. It is true that the appellants seek for reliefs in the present litigation on the ground that…
Read More What are the distinctive features of Hindu religion: Supreme court inquired in 1966
- What is a Gotra [गोत्र] Supreme Court Explained - Gotra of a person is the name of the sage from whom he or his agnate is supposed to have descended in the line
- What is desertion in a matrimonial dispute? - Desertion is not the withdrawal from a place but from the state of things, for what the law seeks to enforce is the recognition and discharge of the common obligations of the married state; the state of things may usually be termed, for short, ‘the home’
- What is the kind of mental cruelty that is required to be established to get divorce? - The question arises what kind of cruel treatment does clause 13(ia) contemplate? In particular, what is the kind of mental cruelty that is required to be established’? While answering these questions, it must be kept in mind that the cruelty mentioned in clause (ia) is a ground now for divorce as well as for judicial separation u/S. 10. Another circumstance to be kept in mind is that even where the marriage has irretrievably broken down, the Act, even after the 1976 (Amendment) Act, does not permit dissolution of marriage on that ground.
- 27 Rig Veda Mantras composed by Rishi Agastya - No: 1.165 – 1.191 कया॑ शु॒भा सव॑यसः॒ सनी॑ळाः समा॒न्या म॒रुतः॒ सं मि॑मिक्षुः । कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्च॑न्ति॒ शुष्मं॒ वृष॑णो वसू॒या ॥ १.१६५.०१ कस्य॒ ब्रह्मा॑णि जुजुषु॒र्युवा॑नः॒ को अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त । श्ये॒नाँ इ॑व॒ ध्रज॑तो अ॒न्तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम…
- Abhijnana Sakuntalam of Kalidasa in Sanskrit Devanagari[अभिज्ञानशाकुन्तलम्] - या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यां आहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः
- Abhinaya Darpanam by Nandikeshwara [Sanskrit-Devanagari] - RELATED: SAMGITA RANAKARA Natya Shastra नन्दिकेश्वरविरचितम् अभिनयदर्पणम् नमस्किया आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम् । आहार्य चन्द्रतारादि तं नुमः सात्त्विकं शिवम् ॥ १॥ नाट्योत्पत्तिः नाट्यवेदं ददौ पूर्वं भरताय चतुर्मुखः । ततश्च भरतः सार्धं गन्धर्वाप्सरसां गणैः ॥ २॥ नाय नृत्तं तथा…
Read More Abhinaya Darpanam by Nandikeshwara [Sanskrit-Devanagari]
- Adi Buddha Stotram by Manjusree - आदि बुद्ध द्वादशक स्तोत्रम् ॐ नम आदिबुद्धाय नमस्ते बुद्धरूपाय धर्मरूपाय ते नमः। नमस्ते संघरूपाय पञ्चबुद्धात्मने नमः॥ १॥ पृथ्वीरूपायाब्रूपाय तेजोरूपाय ते नमः। नमस्ते वायुरूपायाकाशरूपाय ते नमः॥ २॥ ब्रह्मणे सत्त्वरूपाय रजोरूपाय विष्णवे। तमोरूपमहेशाय ज्ञानरूपाय ते नमः॥ ३॥ प्रज्ञोपायात्मरूपाय गुह्यरूपाय ते नमः।…
- Aditya Hridaya of Sage Agastya - ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥1॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥2॥ राम राम महाबाहो श्रृणु गुह्मं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥ आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । जयावहं जपं…
- Aitereya Aranakam [Rig Veda] ऐतरेय आरण्यकम् - भूमिमुपस्पृशेदग्न इळा नम इळा नम ऋषिभ्यो मन्त्र-कृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शंतमा भव सुमृळीका सरस्वति मा ते व्योम संदृशि ।। भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितु यदायुः ।। शं न इन्द्राग्नी भवतामवोभिर्गीर्भिर्मित्रावरुणा रातहव्या । शमि-न्द्रासोमा…
- Alphabetical Index of the Rig Veda Mantras - Alphabetical Index of the Rig Veda Mantras[PDF]
- Alphabetical List of Bhagavadgita Slokas - अक्षरं न क्षरतीति अक्षरं परमात्मा, ‘एतस्य वा अक्षरस्य प्रशासने गार्गि’ (बृ. उ. ३ । ८ । ९) इति श्रुतेः । ओङ्कारस्य च ‘ओमित्येकाक्षरं ब्रह्म’ (भ. गी. ८ । १३) इति परेण विशेषणात् अग्रहणम् । परमम् इति च निरतिशये ब्रह्मणि अक्षरे उपपन्नतरम् विशेषणम् । तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वभावः, स्वो भावः स्वभावः अध्यात्मम् उच्यते । आत्मानं देहम् अधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उच्यते अध्यात्मशब्देन अभिधीयते । भूतभावोद्भवकरः भूतानां भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूतभावोद्भवकरः, भूतवस्तूत्पत्तिकर इत्यर्थः । विसर्गः विसर्जनं देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः ; स एष विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत् । एतस्मात् हि बीजभूतात् वृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतानि उद्भवन्ति
- Amar Kosha [अमरकोश] by Amar Simha - अमरकोश एवं नामलिङ्गानुशासनम् नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम्। मङ्गलाचरणम्। (१.०.१) यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः (१.०.२) सेव्यतामक्षयो धीराः स श्रिये चामृताय च प्रस्तावना (१.०.३) समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः (१.०.४) संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् परिभाषा (१.०.५) प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् (१.०.६) स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् (१.०.७)…
- Amru-Satakm [ अमरूशतकम्]-By King Amaru of Kashmir. - The ninth-century literary criticAnandavardhanadeclared in his Dhvanyaloka that “a single stanza of the poet Amaru … may provide the taste of love equal to what’s found in whole volumes ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ- प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः । त्वां पातु मञ्जरितपल्लवकर्णपूर- लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१॥(१) क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंशुकान्तं…
Read More Amru-Satakm [ अमरूशतकम्]-By King Amaru of Kashmir.
- Anumānam – Evidence of Inference - स्वार्थानुमानम् अनुमानस्य द्वैविध्यम् स्वार्थानुमानलक्षणम् अनुमानं द्विविधम् – स्वार्थं परार्थं च। स्वस्मै यत्तत् स्वार्थमनुमानं ज्ञानात्मकम्। पर्वतादौ धर्मिणि धूमादिकं दृष्ट्वा यस्य प्रतिपत्तुः वह्निज्ञानमुत्पद्यते, स एव तेन ज्ञानेन परोक्षमर्थं प्रतिपद्यते नान्य इति स्वार्थानुमानमुच्यते। परस्मै यत्तत् परार्थम्। परार्थानुमानं वचनात्मकम्। त्रिरुपलिङ्गप्रतिपादकं वचनं परं प्रतिपादयति ज्ञापयतीति…
- Anuvyakhyanam- Anandatirtha - नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि
- Ashtadhyayi अष्टाध्यायी – Panini Sutra [850-750BCE] - अ इ उ ण् । ऋ ऌ क् । ए ओ ङ् । ऐ औ च् । ह य व र ट् । लँ ण् । ञ म ङ ण न म् । झ भ ञ् । घ ढ ध ष् । ज ब ग ड द श् । ख फ छ ठ थ च ट त व् । क प य् । श ष स र् । ह ल् ।
- Ashuri Kalpa of Atharva Veda - आसुरीकल्पः (३५,१.१) ओं कटुके कटुकपत्त्रे सुभगे आसुरि रक्ते रक्तवाससे । अथर्वणस्य दुहिते अघोरे अघोरकर्मकारिके ॥ (३५,१.२) अमुकं हनहन दहदह पचपच मथमथ । तावद्दह तावत्पच यावन्मे वशमानयसि स्वाहा ॥ (३५,१.३) शय्यावस्थितायास्तावज्जपेद्यावत्स्वपिति ॥ प्रस्थिताया गतिं दह स्वाहा ॥ उपविष्टाया भगं दह स्वाहा…
- Aye Giri Nandini-अयि गिरिनन्दिनि - अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते । भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥
- अथातो ब्रह्मजिज्ञासा- Brahma Sutra 1.1.1 - आत्मा च ब्रह्म। यदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम् न तद्विशेषं प्रति विप्रतिपत्तेः। देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लौकायतिकाश्च प्रतिपन्नाः। इन्द्रियाण्येव चेतनान्यात्मेत्यपरे। मन इत्यन्ये। विज्ञानमात्रं क्षणिकमित्येके। शून्यमित्यपरे। अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरे। भोक्तैव केवलं न कर्तेत्येके
- अनुत्तराष्टिका – अभिनवगुप्त Anuttara astika by Avinaba Gupta - संक्रामोऽत्र न भावना न च कथायुक्तिर्न चर्चा न च ध्यानं वा न च धारणा न च जपाभ्यासप्रयासो न च । तत्किं नाम सुनिश्चितं वद परं सत्यं च तच्छ्रूयतां न त्यागी न परिग्रही भज सुखं सर्वं यथावस्थितः
- अर्थशास्त्रम्-Artha Sastram- Tantra Yukti(15) - तद्.द्वात्रिंशद् युक्ति.युक्तं - अधिकरणम्, विधानम्, योगः, पद.अर्थः, हेत्व्.अर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, अतिदेशः, प्रदेशः, उपमानम्, अर्थ.आपत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वाक्य.शेषः, अनुमतम्, व्याख्यानम्, निर्वचनम्, निदर्शनम्, अपवर्गः, स्व.संज्ञा, पूर्व.पक्षः, उत्तर.पक्षः, एक.अन्तः, अनागत.अवेक्षणम्, अतिक्रान्त.अवेक्षणम्, नियोगः, विकल्पः, समुच्चयः ऊह्यम् इति
- अर्थसंग्रहः – Artha Samgraha - अथ को वेदः ? इति चेत् । उच्यते - अपौरुषेयं वाक्यं वेदः । स च विधि- मन्त्र- नामधेय-निषेध-अर्थवादभेदात् पञ्चविधः
- आर्यभटीय – आर्यभट- Arya Vhatiya by Arya Vat-[400-350 BCE] - प्रणिपत्य, एकम्, अनेकम्, कम्, सत्याम्, देवताम्, परम्, ब्रह्म, आर्यभटः, त्रीणि, गदति, गणितम्, कालक्रियाम्, गोलम्
- ईशा Isha Upanishad - कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे
- ईशावास्योपनिष- Isha Upanisad Explanation in Sanskrit - ‘ईशा वास्यम्’ इत्यादयो मन्त्राः कर्मस्वविनियुक्ताः, तेषामकर्मशेषस्यात्मनो याथात्म्यप्रकाशकत्वात् । याथात्म्यं चात्मनः शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्यत इति युक्त एवैषां कर्मस्वविनियोगः । न ह्येवंलक्षणमात्मनो याथात्म्यम् उत्पाद्यं विकार्यम् आप्यं संस्कार्यं वा कर्तृभोक्तृरूपं वा, येन कर्मशेषता स्यात् ; सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात् , गीतानां मोक्षधर्माणां चैवम्परत्वात् ।
- ऋग्वेदःहिरण्यगर्भसूक्तम् [Hiranyagarva suktam] - हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्। स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
- ऋग्वेद भाष्यम् – Rig Veda Bhashyam - ऋग्वेदसंहिता सायणभाष्यम्- वेदप्राप्त्यर्थं तपोऽनुतिष्ठतः पुरुषान् स्वयंभूर्वेदपुरुषः प्राप्नोत् । तथा च श्रूयते-- अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्तदृषयोऽभवन्' (तै. आ. २. ९ ) इति । तथातीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वमित्यभिप्रेत्य स्मर्यते
- ऐतरेयोपनिषद् [ Aitareya Upanishad] - शान्तिपाठः ओं वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्मा एधि । वेदस्य मे आणीस्थः श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु मामवतु वक्तारमवतु वक्तारम् ॥ ओं शान्तिः! शान्ति!! शान्तिः!!! आत्मा वा…
- कालभैरवाष्टकम् – Kala Bhirava Astakam - कालभैरवाष्टकम् [Kala Bhirava Astakam] in Sanskrit Devanagari Script देवराज्यसेव्यमानपावनाघ्रिपंकजम् व्यालयज्ञसूत्रमिंदूशेखरं कृपाकरम् नारदादियोगिवृंद वंदितं दिगंबरम् काशिकापुराधिनाथ कालभैरवम् भजे भानुकोटिभास्करं भवाब्दितारकं परं नीलकण्ठमीप्सिथार्थदायकं त्रिलोचनम कालकालमम्बुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथ कालभैरवम् भजे शूलटंकपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम भीमविक्रम प्रभुं विचित्र तांडवप्रियं काशिकापुराधिनाथ कालभैरवम् भजे भुक्तिमुक्तिदायकं प्रशस्तलोकविग्रहं भक्तवस्तलं स्थितं…
- केनोपनिषद्- Keno Upanishad - ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति
- कौषीतकिब्राह्मणोपनिषत् -Koushitaki Brahman Upanishad - प्राणो ब्रह्मेति ह स्माह कौषीतकिस्तस्य ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वाक्परिवेष्ट्री चक्षुर्गात्रं श्रोत्रं संश्रावयितृ तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः सर्वा देवता अयाचमानाय बलिं हरन्ति तथो एवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति य एवं वेद तस्योपनिषन्न याचेदिति ।
- गीतार्थसङ्ग्रह – यामुनाचार्य Gitartha Samgraha- Yamunacharya - स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः-नारायणः परं ब्रह्म गीताशास्त्रे समीरितः
- गोपथ ब्राह्मणम् – Gopath Brahman - ओं ब्रह्म ह वा इदम् अग्र आसीत् स्वयंभ्व् एकम् एव तदैक्षत महद् वै यक्षम् यद् एकम् एवास्मि हन्ताहं मद् एव मन्मात्रं द्वितीयं देवं निर्मिमा इति तद् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यद् आर्द्रम् आजायत तेनानन्दत् तद् अब्रवीत् महद् वै यक्षं सुवेदम् अविदम् अहम् इति तद् यद् अब्रवीत् महद् वै यक्षं सुवेदम् अविदम् अहम् इति तस्मात् सुवेदो ऽभवत् तं वा एतं सुवेदं सन्तं स्वेद इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
- चण्डिका दण्डक स्तोत्रम्-Chandika Dandak Stotram - हूंकारी कालरुपी नरपिशितमुखा सान्द्ररौद्रारजिह्वे हूँकारी घोरनादे परमशिरशिखा हारती पिङ्गलाक्षे।
- चतुःश्लोकी – यामुनाचार्य- Chatur sloki of Yamunacharya - कान्तस्ते पुरुषोत्तमः फणिपतिः शय्यासनं वाहनं वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी । ब्रह्मादिसुरव्रजः सदयितस्त्वद्दासदासीगणः श्रीरित्येव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम्
- चारुदत्तम् – Charudattam by Bhas - Written in Sanskrit and Prakrit
- तत्त्व चिन्तामणिः-Tattva Chintamani – Gangesh Upadhya – प्रत्यक्षखण्डः - प्रत्यक्षखण्डः अनुमानखण्डः उपमानखण्डः शब्दखण्डः प्रत्यक्षखण्डः ॥ मङ्गलवादः ॥ अथ प्रामाण्यवादः तत्र ज्ञप्तिवादः अथ जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्षुरष्टादशविद्यास्थानेष्वभ्यर्हिततमामान्वीक्षिकीं परमकारुणिको मुनिः प्रणिनाय। तत्र प्रेक्षावत्प्रवृत्त्यर्थं “प्रमाणादीनां तत्त्वज्ञानान्निःश्रेयसाधिगमः”( न्या.सू.1-1-1)इत्यादावसूत्रयत् । तेष्वपि प्रमाणाधीना सर्वेषां व्यवस्थितिरिति प्रमाणतत्त्वमत्र विविच्यते । ननु प्रमाणादीनां तत्त्वं प्रतिपादयच्छास्त्रं परम्परया निःश्रेयसेन संबध्यत इति…
Read More तत्त्व चिन्तामणिः-Tattva Chintamani – Gangesh Upadhya – प्रत्यक्षखण्डः
- तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि – धियो यो नः प्रचोदयात् [The Gayatri Mantram] - Rg Veda, verse 3.62.10-OM bhur bhuvah svah tat savitur varenyam Vargo devasya dhimahe dhiyo yo nah pracodayat
- तन्त्र सारः-Tantrasar-Abhinavagupta - शास्त्रं च परमेश्वरभाषितम् एव प्रमाणम् । अपरशास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन अभ्युपगमात् तदर्थातिरिक्तयुक्तिसिद्धनिरूपणाच् च तेन अपरागमोक्तं ज्ञानं तावत एव बन्धात् विमोचकम् न सर्वस्मात् सर्वस्मात् तु विमोचकं परमेश्वरशास्त्रं पञ्चस्रोतोमयं दशाष्टादशवस्वष्टभेदभिन्नम् ।
- दैवपुरुषाकार: – Daiva Purusakara - Daiva Purusakara-न विना मानुषं दैवं दैवं वा मानुषं विना-नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम्/ सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणो ऽर्द्ध्योः- दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन/
- धर्मसंग्रहः-Dharma Samgraha by Nagarjuna - तत्र प्रथमं तावत् त्रीणि रत्नानि। तथद्या- बुद्धो धर्मः संघश्चेति॥त्रीणि यानानि। [तद्यथा-] श्रावकयानम्, प्रत्येकबुद्धयानम्, महायानं चेति-पञ्च बुद्धाः। तद्यथा-वैरोचनः, अक्षोभ्यः, रत्नसंभवः, अमिताभः, अमोघसिद्धिश्चेति॥चतस्रो देव्यः। तद्यथा- रोचनी, मामकी, पाण्डुरा, तारा चेति॥पञ्च रक्षा। तद्यथा- प्रतिसरा, साहस्रप्रमर्दनी, मारीची, मन्त्रानुसारिणी, शीलवती चेति॥
- नग्नजिच्चित्रलक्षणम्-Chitra Lakshanam by Nagna Jit - नग्नजिच्चित्रलक्षणनिर्देश अथ भारतीयभाषायां चित्रलक्षणम्। प्रथमः परिवर्त्तः ब्रह्माणं च महादेवं नारायणं सरस्वतीम्। वरदां च मया नत्वा क्रियते जयमंगलम्॥१ प्रजापतेस्तथा शम्भोः पद्मास्यायास्तथा गिरम्। पार्वत्या अनुसृत्यैव जायतां किल पण्डिताः॥२
- नमो देव्यै महादेव्यै शिवायै सततं नमः [ DEVI SUKTAM] - Sanskrit अथ तन्त्रोक्तं देविसुक्तम् नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥१॥ रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥२॥ कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः। नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते…
Read More नमो देव्यै महादेव्यै शिवायै सततं नमः [ DEVI SUKTAM]
- नारदस्मृतिः Narada Smriti - Narada Smriti in Devanagari Script
- पञ्चसायकः Pancha Sayaka in Sanskrit - अङ्गुष्ठे चरणे नितम्बनिलये जानुद्वये जङ्घयो- र्नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोलेऽधरे । नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवा- मूर्ध्वाधश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः
- पदमञ्जरी-Padamanjari 1.1 - Commentary on Panini Astadhyayi अष्टाध्यायी – पाणिनि 1.1 1-1-1 वृद्धिरादैच् । 1-1-2 अदेङ् गुणः । 1-1-3 इको गुणवृद्धी । 1-1-4 न धातुलोप आर्धधातुके । 1-1-5 ग्क्ङिति च । 1-1-6 दीधीवेवीटाम् । 1-1-7 हलोऽनन्तराः संयोगः । 1-1-8 मुखनासिकावचनोऽनुनासिकः । 1-1-9 तुल्यास्यप्रयत्नं सवर्णम्…
- बोधायन-धर्मसूत्राणि – Bodhayana Dharma Sutram - उपदिष्टो धर्मः प्रतिवेदम् ॥ तस्य अनु व्याख्यास्यामः ॥ स्मार्तो द्वितीयः ॥ तृतीयः शिष्ट-आगमः ॥ शिष्टाः खलु विगत-मत्सरा निरहंकाराः कुम्भी-धान्या अलोलुपा दम्भ-दर्प-लोभ-मोह-क्रोध-विवर्जिताः ॥ धर्मेण अधिगतो येषां वेदः सपरिबृंहणः । शिष्टास् तद्-अनुमान-ज्ञाः श्रुति-प्रत्यक्ष-हेतवः ॥ इति ॥ तद्-अभावे दश-अवरा परिषत् ॥ अथ अपि।उदाहरन्ति…
- बौधायन शुल्ब सूत्रम् – Sulva Sutram of Baudhayana [ 900 BEC] - १ अथेमेऽग्निचयाः १ तेषां भूमेः परिमाणविहारान्व्याख्यास्यामः २ अथाङ्गु लप्रमाणं चतु र्दशाणवः चतु स्त्रिं शत्तिलाः पृथु सं श्लिष्टा इत्यपरम् । दशाङ्गुलं क्षुद्रपदम् । द्वादश प्रादेशः । पृथोत्तरयु गेत्रयोदशिके। पदं पञ्चदश । अष्टाशीतिशतमीषा । चतुःशतमक्षः । षड-शीतिर्यु गम् । द्वात्रिं शज्जानुः ।…
Read More बौधायन शुल्ब सूत्रम् – Sulva Sutram of Baudhayana [ 900 BEC]
- भक्तियोग:- श्रीमद्भगवद्गीता- Gita-Bhakti Yoga-Nepali Translation - एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः-तपाईंको (भजन कीर्तनमा लागिरहने) निरन्तर युक्त छन् र अर्का थरी जसले अविनाशी अव्यक्त निराकार ब्रह्मको नै राम्ररी उपासना गर्छन् । तिनीहरु(उपासक) मध्ये योग वित्तमा (उत्तम योग वेत्ता) को हो ?
- भगवद्गीता उपोद्घाटः भगवत्शङ्कराचार्य- Introduction to Bhagavad Gita by Sankaracharya - द्विविधो हि वेदोक्तो धर्मः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च । जगतः स्थितिकारणम् । प्राणिनां साक्षादभ्युदयनिःश्रेयसहेतुर्यः स धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोऽर्थिभिरनुष्ठीयमानः ।
- भगवद्गीता रामानुज भाष्यम् -Bhagavad Gita Ramanuj Bhasyam-Chapter 18 - अनन्तरं मोक्षसाधनतया निर्दिष्टयोस्त्यागसंन्यासयोरैक्यम्, त्यागस्य च स्वरूपम्, भगवति सर्वेश्वरे च सर्वकर्मणां कर्तृत्वानुसन्धानम्, सत्त्वरजस्तमसां कार्यवर्णनेन सत्त्वगुणस्यावश्योपादेयत्वम्, स्ववर्णोचितानां कर्मणां परमपुरुषाराधनभूतानां परमपुरुषप्राप्तिनिर्वर्तनप्रकारः, कृत्स्नस्य गीताशास्त्रस्य सारार्थो भक्तियोग इत्येते प्रतिपाद्यन्ते । तत्र तावत्त्यागसंन्यासयोर्पृथक्त्वैकत्वनिर्णयाय स्वरूपनिर्णयाय चार्जुनः पृच्छति
- मज्जा – Majja - मज्जा, [न्] पुं, (मज्जति अस्थिष्विति । मस्ज् + “श्वन् उक्षन् पूषन् प्लीहन् क्लेदन् स्नेहन् मूर्द्धन् मज्जन्नित्यादि ।” उणा० । १ । १५८ । इति कनिन् निपात्यते च ।) वृक्षादेरुत्तमस्थिरभागः । सार इति ख्यातः । इत्यमरभरतौ ॥ फलमज्जगुणो यथा, — “यस्य…
- माण्डूक्योपनिषद्-Mandukya Upanishad - ओं इत्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोंकार एव । यच्चान्यत्त्रिकालातीतं तदप्योंकार एव-सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात्
- माण्डूक्योपनिषद् – Mandukya Upanishad - ओं इत्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोंकार एव । यच्चान्यत्त्रिकालातीतं तदप्योंकार एव
- माण्डूक्योपनिषद्भाष्यम्-श्रीमच्छङ्करभगवत - ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानम् । वेदान्तार्थसारसङ्ग्रहभूतमिदं प्रकरणचतुष्टयम् ओमित्येतदक्षरमित्यादि आरभ्यते । अत एव न पृथक् सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि । यान्येव तु वेदान्ते सम्बन्धाभिधेयप्रयोजनानि, तान्येवेहापि भवितुमर्हन्ति ; तथापि प्रकरणव्याचिख्यासुना सङ्क्षेपतो वक्तव्यानीति मन्यन्ते व्याख्यातारः । तत्र प्रयोजनवत्साधनाभिव्यञ्जकत्वेनाभिधेयसम्बद्धं शास्त्रं पारम्पर्येण विशिष्टसम्बन्धाभिधेयप्रयोजनवद्भवति ।
- माहेश्वरसूत्राणि-Maheswara sutra - माहेश्वरसूत्राणि अ इ उ ण् ॥१॥ ऋ लृ क् ॥२॥ एओङ् ॥३॥ ऐऔच् ॥४॥ हयवरट् ॥५॥ लण् ॥६॥ ञमङणनम् ॥७॥ झभञ् ॥८॥ घढधष् ॥९॥ जबगडदश् ॥१०॥ खफछठथचटतव् ॥११॥ कपय् ॥१३२॥ शषसर् ॥१३॥ हल् ॥१४॥ इति माहेश्वरसूत्राणि। अणादीसंज्ञार्थानि। तेषामन्त्या इतः।
- मुनिमतालंकार- Muni Matalankara - निःस्वभावेष्व् अपि भावतो भावेषु या विपरीताकाराध्यारोपिणी भ्रान्ता बुद्धिः सा संवृतिर् उच्यते। संव्रियते च्छाद्यत इवास्याम् अनया वा तत्त्वम् इति कृत्वा।
- मूलमाध्यमककारिका – नागार्जुन Mula Madhyamika Karika – Nagarjuna - न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः । उत्पन्ना जातु विद्यन्ते भावाः क्व चन के चन ॥चत्वारः प्रत्यया हेतुरारम्बणमनन्तरम् । तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥न हि स्वभावो भावानां प्रत्ययादिषु विद्यते । अविद्यमाने स्वभावे परभावो न विद्यते ॥क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया । प्रत्यया नाक्रियावन्तः क्रियावन्तश्च सन्त्युत ॥
- मैत्रायण्युपनिषत् -Maitrayani Upanishad - ॐ बृहद्रथो ह वै नाम राजा राज्ये ज्येष्ठं पुत्रं निधापयित्वेदमशाश्वतं मन्यमानः शारीरं वैराग्यमुपेतोऽरण्यं निर्जगाम स तत्र परमं तप आस्थायादित्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठत्यन्ते सहस्रस्य निरन्तिकमाजगामाग्निरिवाधूमकस्तेजसा निर्दहन्निवात्मविद्भगवाञ्च्हाकायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीश्वेति
- राघवयादवीयम्-श्रीवेङ्कटाध्वरि Raghabayadaviym - वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः । रामो रामाधीराप्यागो लीलामारायोध्ये वासे-सेवाध्येयो रामालाली गोप्याराधी भारामोराः । यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम्
- राष्ट्रभृतां ब्राह्मणम्-तैत्तिरीयसंहिता - राष्ट्रकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रेणैवास्मै राष्ट्रम् अव रुन्द्धे राष्ट्रम् एव भवति । आत्मने होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रम् प्रजा राष्ट्रम् पशवो राष्ट्रं यच् छ्रेष्ठो भवति राष्ट्रेणैव राष्ट्रम् अव रुन्द्धे वसिष्ठः समानानाम् भवति ग्रामकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रम् सजाता राष्ट्रेणैवास्मै राष्ट्रम् सजातान् अव रुन्द्धे ग्रामी एव भवति
- लघुसिद्धान्तकौमुदी- Laghu Siddhanta Koumudi of Barad Raja - संज्ञाप्रकरणम् अच्सन्धिप्रकरणम् हल्सन्धिप्रकरणम् विसर्गसन्धिप्रकरणम् अजन्तपुंलिङ्गप्रकरणम् अजन्तस्त्रीलिङ्गप्रकरणम् अजन्तनपुंसकलिङ्गप्रकरणम् हलन्तपुंलिङ्गप्रकरणम् हलन्तस्त्रीलिङ्गप्रकरणम् हलन्तनपुंसकलिङ्गप्रकरणम् अव्ययप्रकरणम् भ्वादिप्रकरणम् अदादिप्रकरणम् जुहोत्यादिप्रकरणम् दिवादिप्रकरणम् स्वादिप्रकरणम् तुदादिप्रकरणम् रुधादिप्रकरणम् तनादिप्रकरणम् क्र्यादिप्रकरणम् चुरादिप्रकरणम् ण्यन्तप्रक्रिया सन्नन्तप्रक्रिया यङन्तप्रक्रिया यङ्लुगन्तप्रक्रिया नामधातवः कण्ड्वादिः आत्मनेपदप्रकिया परस्मैपदप्रकिया भावकर्मप्रकिया कर्मकर्तृप्रकिया लकारार्थप्रकिया कृत्यप्रक्रिया पूर्वकृदन्तप्रकरणम् उणादिप्रकरणम् उत्तरकृदन्तप्रकरणम् विभक्त्यर्थाः (कारकप्रकरणम्) केवलसमासः अव्ययीभावसमासः…
Read More लघुसिद्धान्तकौमुदी- Laghu Siddhanta Koumudi of Barad Raja
- विदिताखिल शास्त्र सुधा जलधे-भव शङ्कर देशिक मे शरणम्-Totakashtakam - विदिताखिल शास्त्र सुधा जलधे महितोपनिषत्-कथितार्थ निधे । हृदये कलये विमलं चरणं
- विवेकचुडामणि – Viveka Churamani : Sankaracharya - जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् । आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥
- विवेकचूडामणिः-श्रीमच्छङ्करभगवत - संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा -खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् । अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शयन्त्येषा शङ्करभारती विजयते निर्वाणसन्दायिनी
- शान्तिपाठः- Vedic Santi Patha - ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रम् । अथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्मनिराकुर्याम् । मा मा ब्रह्मनिराकरोदनिराकरणमस्तु । अनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु । ते मयि सन्तु ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॐ…
- शास्त्रयोनित्वात्-Sastra yonitvat-BS-1.3 - महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । न हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपि, स ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके ।
- श्री दुर्गा सप्तशती Durga Saptashati-चण्डीपाठः - दुर्गा सप्तशती Durga Saptashati is the principal Devi strotram in Sanskrit Devanagari Script. Devi Stotram has been systematically arranged as per Vedic and Tantrik tradition of Bengal School
- श्रीकृष्णाष्टकम्-शंकराचार्यकृतम् - भजे व्रजैकमण्डनं समस्तपापखण्डनं स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् । सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं अनंगरंगसागरं नमामि कृष्णनागरम्
- सार्थशिवताण्डवस्तोत्रम्- Sarvartha Shiva Tandava Stotram - With his neck, consecrated by the flow of water flowing from the thick forest-like locks of hair, and on the neck, where the lofty snake is hanging like a garland, and the Damaru drum making the sound of Damat Damat Damat Damat, Lord Śiva did the auspicious dance of Tandava and may He shower prosperity on us all.
- हस्तामलकीयम्- Hasta Malakiyam - निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । रविर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा
- Best Indian poets of all times - Amaru [ Amru Satakam] Bharavi Bhartṛhari [Sringara Satakam ] Bhāsa Daṇḍin Govardhan Acharya [Arya Sapasati] Jagannath Pandit Raj Jayadeva Kālidāsa Kavi Karna Pura Magha (poet) Ramanuja Rupa Goswamy [Padya Vali] Subandhu Śūdraka Shankaracharya Vallabha Acharya Valmiki [Ramayana] Vyasa Krishna Dvaipayan…
- Bhagabat Gita Philosophy - अथ श्रीमद्भगवद्गीता
- Bhagabat Gita Sanskrit Commentaries : First Chapter - भगवद्गीता १.१ धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१॥ श्रीधरः शेषाशेषमुखव्याख्याचातुर्यं त्वेकवक्त्रतः । दधानमद्भुतं वन्दे परमानन्दमाधवम् ॥ श्रीमाधवं प्रणम्यो माधवं विश्वेशमादरात् । तद्भक्तियन्त्रितः कुर्वे गीताव्याख्यां सुबोधिनीम् ॥ भाष्यकारमतं सम्यक्तद्व्याख्यातृगिरस्तथा । यथामति समालोच्य गीताव्याख्यां समारभे ॥…
Read More Bhagabat Gita Sanskrit Commentaries : First Chapter
- Bhagavad Gita श्रीमद्भगवद्गीता [Full text ] - Bhagabat Gita श्रीमद्भगवद्गीता [Full text in Devanagari Script] and Commentary
- Bhagavad Gita Index [Alphabetical] - Alphabetical Index of all Bhagavad Gita Slokas
- Brahma Sutra [Hindu ] - ॥ ब्रह्मसूत्राणि ॥ ॥ श्री बादरायणाप्रणीत ॥ ॥ अथ प्रथमोऽध्यायः॥ अथातो ब्रह्म जिज्ञासा ॥ १.१.१॥ जन्माद्यस्य यतः ॥ १.१.२॥ शास्त्र योनित्वात् ॥ १.१.३॥ तत्तु समन्वयात् ॥ १.१.४॥ ईक्षतेर्नाशब्दम् ॥ १.१.५॥ गौणश्चेन्नात्मशब्दात् ॥ १.१.६॥ तन्निष्ठस्य मोक्षोपदेशात् ॥ १.१.७॥ हेयत्वावचनाच्च ॥ १.१.८॥…
- Brahma Sutram Anu Bhashyam - ॥ सूत्रप्रस्थानम् ॥ ॥ अनुव्याख्यानम् ॥ नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १,१.१ ॥ तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥ १,१.२ ॥ प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः । अर्थितः परविद्याख्यं…
- Chanakya Neeti [Sanskrit] - प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् । नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ॥ ०१-०१ अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः । धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥ ०१-०२ तदहं सम्प्रवक्ष्यामि लोकानां हितकाम्यया । येन विज्ञातमात्रेण सर्वज्ञात्वं प्रपद्यते ॥ ०१-०३ मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च । दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति…
- Chanakya(Kautilya) Sutra - सुखस्य मूलं धर्मः-अर्थमूलं सर्वकार्यं यदल्पप्रयत्नात् कार्यसिद्धिर्भवति-बालादपि युक्तमर्थ शृणुयात्-धर्मेण धार्यते लोकः-विद्या धनमधनानाम्-अनुपद्रवं देशमावसेत्-तपस्सार इन्द्रियनिग्रहः-धुरमेधसोऽसच्छास्त्रं मोहयति
- Chandralok: Jaydeva - चन्द्रालोकः पीयुषवर्षश्रीजयदेवकविकृतः चन्द्रालोकः श्रीः उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्कैरवध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे । धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ॥ 1.1 ॥ हं हो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसान् रे रे स्वैरिणि निर्विचारकविते मास्मत्प्रकाशीभव । उल्लासाय विचारवीचिनिचयालङ्कारवारां निधेश्चन्द्रालोकमयं स्वयं वितनुते पीयूषवर्षः कृती…
- Charak Samhita Sharir Sthanam - चरकसंहिता शारीरस्थान अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः ।। चसं-५,१.१ ।। इति ह स्माह भगवान् आत्रेयः ।। चसं-५,१.२ ।। कतिधा पुरुषो धीमन् धातुभेदेन भिद्यते । पुरुषः कारणं कस्मात् प्रभवः पुरुषस्य कः ।। चसं-५,१.३ ।। किम् अज्ञो ज्ञः स नित्यः किं किम् अनित्यो…
- Charak Samhita: Sutra Sthanam - चरकसंहिता, सूत्रस्थान, १ अथातो दीर्घंजीवितीयम् अध्यायं व्याख्यास्यामः ।। चसं-१,१.१ ।। आयुर्वेददीपिका गुणत्रयविभेदेन मूर्तित्रयम् उपैयुषे । त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः ।। १ ।। सरस्वत्यै नमो यस्याः प्रसादात् पुण्यकर्मभिः । बुद्धिदर्पणसंक्रान्तं जगदध्यक्षम् ईक्ष्यते ।। २ ।। ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसु ।। हुताशवेशचरकप्रभृतिभ्यो नमो नमः ।।…
- Charaka Samhita - Charaka Samhita mentions the name of Punarvasu Atreya, Charaka, and Dridhabala. Punarvasu Atreya preached Ayurveda to his student Agnivesha, who composed the text which Charaka redacted and Dridhabala completed. The period of Punarvasu Atreya is considered to be 1000 BC. Charaka was the royal physician of king Kanishka.Therefore, the period of Charaka may be taken as second century BCE. The period of Dridhabala is taken as 400 CE. [Sharma PV. 1st edition. Varanasi: Chaukhambha Orientalia; 1975. Ayurveda Ka Vaignanik Itihas; p. 88.]
- Charan Byuha Sutram: Atharva Parisistha - (परिशिष्ट_४९. चरणव्यूहः) (४९,१.१) ओमथातश्चरणव्यूहं व्याख्यास्यामः ॥ (४९,१.२) तत्र चत्वारो वेदा भवन्ति । ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदश्चेति ॥ (४९,१.३) तत्र ऋग्वेदस्यार्थशास्त्रमुपवेदः । यजुर्वेदस्य धनुर्वेदोपवेदः । सामवेदस्य गान्धर्ववेदोपवेदः । ब्रह्मवेदस्यायुर्वेदोपवेदः । अभिचारकार्थशास्त्रमित्युच्यते ॥ (४९,१.४) ऋग्वेद आत्रेयसगोत्रोऽग्निर्देवता । यजुर्वेदः काश्यपसगोत्रो वायुर्देवता । सामवेदो…
- Charter of the United Nations in Sanskrit Devanagari Script [UNO] - Charter of the United Nations in Sanskrit Devanagari Script
- Charu Dattam चारुदत्तम् by Bhas - प्रथमोऽङ्कः भासः द्वितीयोऽङ्कः → ।। श्रीः ।। प्रथमोऽङ्कः (नान्द्यन्ते ततः प्रविशति सूत्रधारः।) सूत्रधारः–किण्णु खु अज्ज पच्चूस एव्व गेहादो णिक्खन्तस्स बुभुक्खाए पुक्खरपत्तपडिदजलबिन्दू विअ चञ्चलाअति विअ मे अक्खीणि । (परिक्रम्य) जाव गेहं गच्छिअ जाणामि किण्णु खु संविधा विहिदा ण वेत्ति। (परिक्रम्य) एदं अम्हाणं गेहं। जाव पविसामि। (प्रविश्यावलोक्य) जह लोहीपरिवट्टणकालसारा…
- Dialogue between Yagyavalka and his wife Maitrayani – येनाहं नामृता स्यां किमहं तेन कुर्यां-मैत्रेयी - सा होवाच — अत्रैव मा भगवान् एतस्मिन्नेव वस्तुनि प्रज्ञानघन एव, न प्रेत्य संज्ञास्तीति, मोहान्तं मोहमध्यम् , आपीपिपत् आपीपदत् अवगमितवानसि, सम्मोहितवानसीत्यर्थः ; अतः न वा अहम् इममात्मानम् उक्तलक्षणं विजानामि विवेकत इति । स होवाच — नाहं मोहं ब्रवीमि, अविनाशी वा अरेऽयमात्मा यतः ; विननं शीलमस्येति विनाशी, न विनाशी अविनाशी, विनाशशब्देन विक्रिया, अविनाशीति अविक्रिय आत्मेत्यर्थः ; अरे मैत्रेयि, अयमात्मा प्रकृतः अनुच्छित्तधर्मा ; उच्छित्तिरुच्छेदः, उच्छेदः अन्तः विनाशः, उच्छित्तिः धर्मः अस्य इति
- Divyabadane Sardula karnabadanam -दिव्यावदाने शार्दूल कर्णावदानं - एकान्तस्थितम् आयुष्मन्तम् आनन्दं भगवान् इदम् अवोचत्। उद्गृह्ण त्वम् आनन्द इमां षडक्षरीविद्यां धारय वाचय पर्यवाप्नुहि। आत्मनो हिताय सुखाय भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपसिकानां हिताय सुखाय। इयम् आनन्द षड्क्षरीविद्या षड्भिः सम्यक् संबुद्धैर् भाषिता चतुर्भिश् च महाराजैः शक्रेण देवानाम् इन्द्रेण ब्रह्मणा च सहापतिना। मया चएतर्हि शाक्यमुनिना सम्यक्संबुद्धेन भाषिता। त्वम् अप्य् एतर्ह्य् आनन्द तां धारय वाचय पर्यवाप्नुहि।
- Easy Sanskrit grammar - ॐ असतो मा सद्गमय ।तमसो मा ज्योतिर्गमय ।मृत्योर्मामृतं गमय ।।ॐ शान्ति शान्ति शान्तिः ।। [ बृहदारण्यक उपनिषद् 1.3.28.] माहेश्वराणि सूत्राणि (अइउण्) (ऋऌक् ) (एओङ् ) (ऐऔच् ) (हयवरट् ) (लँण् ) (ञमङणनम् ) (झभञ् ) (घढधष् ) (जबगडदश् ) (खफछठथचटतव् )(कपय् ) (शषसर् ) (हल् ) अ आ…
- Evidence in Yajnavalkya Smriti [Sanskrit] - [५. साक्षिप्रकरणम्] तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ २.६८ ॥ त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः । यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ २.६९ ॥ स्त्रीबालवृद्धकितव- मत्तोन्मत्ताभिशस्तकाः । रङ्गावतारिपाखण्डि- कूटकृद्विकलेन्द्रियाः ॥ २.७० ॥ पतिताप्तार्थसंबन्धि- सहायरिपुतस्कराः । साहसी…
- Explanation of Savita and Savitri as per Gopatha Brahmana - ओं नमोऽथर्ववेदाय नमः गोपथब्राह्मण भोः कः सविता का सावित्री ॥ ३२ ॥ (१,१.३३ ) मन एव सविता वाक्सावित्री (१,१.३३ ) यत्र ह्येव मनस्तद्वाग्यत्र वै वाक्तन् मन इति (१,१.३३ ) एते द्वे योनी एकं मिथुनम् (१,१.३३ ) अग्निरेव सविता पृथिवी सावित्री…
Read More Explanation of Savita and Savitri as per Gopatha Brahmana
- Ganga Stotram by Adi Sankaracharya - देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे | शंकर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले | भागिरथि सुखदायिनि मातः तव जलमहिमा निगमे ख्यातः | नाहं जाने तव महिमानं पाहि कृपामयि मामज्नानम् | हरि पद पाद्य तरंगिणि गंगे हिमविधुमुक्ताधवलतरंगे…
- Guru Parampara as per Brihadaranyaka Upanishada - हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्न् अपावृणु सत्यधर्माय दृष्टये । पूषन्न् एकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् । समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि । योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलममृतमथेदं भस्मान्तम् शरीरम् । ॐ३ क्रतो स्मर कृतम् स्मर…
- Hari Priya Prakaranam :Ujjawal Neel Mani - Ujjawal Neel Mani Sanskrit श्रीहरिप्रियाप्रकरणम् – Hari Priya Prakaranam रूपगोस्वामी हरेः साधारणगुणैरुपेतास्तस्य वल्लभाः । पृथुप्रेम्णां सुमाधुर्यसम्पदां चाग्रिमाश्रयाः ॥ ३.१ ॥ यथा प्रणमामि ताः परममाधुरीभृतः कृतपुण्यपुञ्जरमणीशिरोमणीः । उपसन्नयौवनगुरोरधीर्त्य याः स्मरकेलिकौशलमुदाहरन् हरौ ॥ ३.२ ॥ स्वकीयाः परकीयाश्च द्विधा ताः परिकीर्तिताः ॥ ३.३…
- Is teaching of Sanskrit against Secularism- Supreme Court said no. - Importance of Sanskrit for nurturing our cultural heritage, because of which even the official education policy has highlighted the need of study of Sanskrit, making of Sanskrit alone as an elective subject, while not conceding this status to Arabic and/or…
Read More Is teaching of Sanskrit against Secularism- Supreme Court said no.
- Isa Upanishad – ईशावास्योपनिषत् - Know that all this, whatever moves in this moving world, is enveloped by God. Therefore find your enjoyment in renunciation; do not covet what belongs to others.
- Isha Bashya Upanisad with Sankara Commentary [Isopanisad] - उपनिषदः शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्यत इति युक्त एवैषां कर्मस्वविनियोगः । न ह्येवंलक्षणमात्मनो याथात्म्यम् उत्पाद्यं विकार्यम् आप्यं संस्कार्यं वा कर्तृभोक्तृरूपं वा, येन कर्मशेषता स्यात् ; सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात्, गीतानां मोक्षधर्माणां चैवंपरत्वात् । तस्मादात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वादि च अशुद्धत्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विहितानि । यो…
Read More Isha Bashya Upanisad with Sankara Commentary [Isopanisad]
- Isopanisad [Hindu] - ॥ ईशोपनिषत् ॥ Santi patha ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शांतिः शांतिः शांतिः ॥ ॥ अथ ईशोपनिषत् ॥ ॐ ईशा वास्यमिद सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥…
- Jagajjalapalam Kachad Kanda Malam- Ode to Lord Vishnu - जगज्जालपालं चलत्कण्ठमालं शरच्चन्द्रभालं महादैत्यकालं नभोनीलकायं दुरावारमायं सुपद्मासहायम् भजेऽहं भजेऽहं || सदाम्भोधिवासं गलत्पुष्पहासं जगत्सन्निवासं शतादित्यभासं गदाचक्रशस्त्रं लसत्पीतवस्त्रं हसच्चारुवक्त्रं भजेऽहं भजेऽहं || रमाकण्ठहारं श्रुतिव्रातसारं जलान्तर्विहारं धराभारहारं चिदानन्दरूपं मनोज्ञस्वरूपं ध्रुतानेकरूपं भजेऽहं भजेऽहं || जराजन्महीनं परानन्दपीनं समाधानलीनं सदैवानवीनं जगज्जन्महेतुं सुरानीककेतुं त्रिलोकैकसेतुं भजेऽहं भजेऽहं ||…
Read More Jagajjalapalam Kachad Kanda Malam- Ode to Lord Vishnu
- Janma Marana Vichara: Bama Deva - सान्द्रोद्रेकक्षुभितमभितः स्वान्तमन्तर्नियम्य प्रायो धत्ते नवनवरसोल्लेखमानन्दकन्दम् ॥ १ भूयो भूयः प्रलयविभवोद्दामदुःखान्तरायो योऽसावन्तर्जयति हृदये कोऽपि संविद्विकासः ॥ २ इह खलु निखिलजगदात्मा सर्वोत्तीर्णश्च सर्वमयश्च विकल्पासंकुचितसंवित्प्रकाशरूपः अनवच्छिन्नचिदानन्दविश्रान्तः प्रसरदविरलविचित्रपञ्चवाहवाहवाहिनीमहोदधिः निरतिशयस्वातन्त्र्यसीमनि प्रगल्भमानः सर्वशक्तिखचित एक एव अस्ति संविदात्मा महेश्वरः ॥ ३ तस्य प्रकाशरूपता चिच्छक्तिः स्वातन्त्र्यमानन्दशक्तिः तच्चमत्कारः इच्छाशक्तिः…
- Kathopanisad [Hindu]कठोपनिषत् - ॐ तत् सत्स- होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति
- Kuttini Matam- कुट्टनीमतम् - कुट्टनीमतम् By Damodara Gupta स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः । यस्यानुरक्तललनानयनान्तविलोकितं वसतिः ॥ १ ॥ अवधीर्य दोषनिचयं गुणलेशे संनिवेश्य मतिमार्याः । कुट्टन्या मतमेतद्दामोदरगुप्तविरचितं शृणुत ॥ २ ॥ अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता । युक्ताभियुक्तजनता नगरी वाराणसी नाम ॥ ३ ॥ अनुभवतामपि यस्यामुपभोगान्कामतः…